समाचारं

आवासः पेन्शनेन सह अपि आगच्छति : २२ नगरेषु पायलट्-निधिः कुतः आगमिष्यति ?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 23 अगस्त (रिपोर्टर ली जी)भविष्ये आवासः अपि पेन्शनेन सह आगमिष्यति।

आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ अद्य राज्यपरिषद्-सूचनाकार्यालयेन आयोजिते "उच्चगुणवत्ता-विकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खलायां अवदत् यत् वयं त्रयाणां स्थापनायाः अध्ययनं करिष्यामः systems: housing physical examination, housing pensions, and housing insurance, and build a full life cycle, आवाससुरक्षाप्रबन्धनस्य दीर्घकालीनतन्त्रं वर्तमानकाले शङ्घाईसहितं २२ नगरेषु प्रायोगिकं क्रियते।

तेषु विशेषावासरक्षणकोषे योगदानद्वारा व्यक्तिगतगृहपेंशनखातानां स्थापना कृता अस्ति, तथा च पायलटस्य केन्द्रं सार्वजनिकलेखास्थापनार्थं सर्वकारे वर्तते

वस्तुतः यथा यथा स्थावरजङ्गमविपण्यं क्रमेण स्टॉकयुगे प्रविशति तथा तथा गृहानाम् अनुरक्षणं प्रबन्धनं च बहुधा ध्यानस्य केन्द्रं जातम् ।

"सम्प्रति अस्माकं देशः मुख्यतया गृहाणां, सार्वजनिकसुविधानां, उपकरणानां च सार्वजनिकभागानाम् अनुरक्षणाय, नवीनीकरणाय च विशेषावासीयरक्षणनिधिं उपयुङ्क्ते। यतः अस्माकं देशे विशेषावासीयरक्षणनिधिः सामान्यतया स्वामिनः स्वस्य भुक्तितः आगच्छति, अतः समग्रनिधिमात्रा सीमितं भवति ." चीनसूचकाङ्काकादमीयाः विश्लेषकाः सूचितवन्तः .

शङ्घाई-अचल-संपत्ति-संशोधन-संस्थायाः प्रतिवेदनेन सूचितं यत् वर्तमानकाले राष्ट्रव्यापिरूपेण विशेष-आवासीय-रक्षण-निधिनां शेषः १ खरब-युआन्-अधिकः अस्ति, तथा च शङ्घाई-बीजिंग-, हाङ्गझौ-आदिषु नगरेषु शेषः १० अरब-युआन्-अधिकः अस्ति, परन्तु सञ्चित-निधिः उपयुज्यते केवलं सञ्चितधनस्य १०% भागः भवति, चेङ्गडुः शेन्झेन् च क्रमशः प्रायः ४% तथा ५% धनं संचितं भवति परन्तु प्रभावीरूपेण उपयोगः न कृतः, तथा च व्यक्तिगतप्रयोगस्य दराः असमानाः सन्ति

अस्मिन् विषये चीनसूचकाङ्क-अकादमीतः उपर्युक्ताः विश्लेषकाः मन्यन्ते यत् यथा यथा मम देशस्य अचल-सम्पत्त्याः विपण्यं क्रमेण स्टॉक-युगे प्रविशति तथा तथा २०२२ तमस्य वर्षस्य अन्ते चीनस्य नगरेषु नगरेषु च विद्यमानगृहानां अनुपातः यत् अधिकतया निर्मितम् आसीत् ३० वर्षाणि पूर्वं २०% समीपे भविष्यन्ति, तथा च पुरातनगृहाणि येषां अनुरक्षणस्य नवीनीकरणस्य च आवश्यकता वर्तते अनुपातः तीव्रगत्या वर्धितः अस्ति यत् समुदायस्य अनुरक्षणस्य नवीनीकरणस्य च आवश्यकतानां पूर्तये केवलं विशेषावासीयरक्षणनिधिषु अवलम्बनं पर्याप्तं नास्ति विपण्यां प्रवेशार्थं वृद्धिशीलनिधिनां तत्कालीनावश्यकता अस्ति।

अतः आवास-पेंशन-व्यवस्थायाः स्थापनायाः कारणात् आवास-शारीरिक-परीक्षायाः, आवास-बीमायाः च महत्त्वपूर्ण-वित्तीय-सहायतां अपि प्राप्स्यति ।

ज्ञातव्यं यत् आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन स्पष्टतया उल्लेखः कृतः यत् २२ नगरेषु प्रायोगिक-परियोजनानि सम्पादितानि सन्ति अधुना एव शङ्घाई-नगरे अस्मिन् वर्षे पुडोङ्ग-आदि-जिल्हेषु प्रायोगिक-परियोजनानि कर्तुं प्रस्तावितानि सन्ति, तथा च... पायलट् परियोजनासु, आगामिवर्षे सम्पूर्णे नगरे प्रसारितं भविष्यति समग्रतया, पायलट् परियोजनानि गतिः महत्त्वपूर्णतया वर्धिता अस्ति।

साक्षात्कारं कृतवन्तः बहवः विश्लेषकाः अवदन् यत् आवासपेंशनव्यवस्थायाः प्रायोगिकप्रवर्धनं निःसंदेहं प्रमुखा आजीविकापरियोजना अस्ति, या न केवलं बहुसंख्यकनिवासिनां जीवनगुणवत्तायाः सुरक्षायाश्च सम्बन्धी अस्ति, अपितु स्थिरतायाः स्थायिविकासाय च दूरगामी महत्त्वं वर्तते अचलसम्पत्विपण्यस्य।

एकः विषयः यस्य विषये बहिः जगतः अधिकं चिन्तितः अस्ति सः अस्ति यत् आवासपेंशनस्य धनं कुतः आगच्छति।

"आवासपेन्शनस्य कृते आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन प्रस्तावितं यत् पायलट्-प्रयोगस्य केन्द्रबिन्दुः सार्वजनिकलेखानां स्थापना अस्ति, सार्वजनिकलेखानां कृते धनस्य स्रोतः अपि सर्वेषां वर्गानां ध्यानस्य केन्द्रं जातम्। परियोजनाभूमिः स्थानान्तरणशुल्कं, अनुरक्षणनिधिः, मूल्यवर्धित-आयः, वित्तीयसहायता च निश्चित-अनुपातेन सञ्चिताः भवन्ति , सहायक-वित्तीय-उत्पादानाम् निर्माणम् इत्यादयः महत्त्वपूर्णाः अन्वेषण-दिशाः भवितुम् अर्हन्ति,” इति चीन-सूचकाङ्क-अकादमीतः उपर्युक्तः विश्लेषकः अवदत्

बैंक आफ् चाइना सिक्योरिटीज इत्यस्य विश्लेषकाः अपि मन्यन्ते यत् आवासपेंशननिधिः स्वामिनिक्षेपात्, वित्तीयसहायताभ्यः, अनुरक्षणनिधिभ्यः मूल्याङ्कनआयस्य शेषात् च आगन्तुं शक्नोति।

तेषु मुख्यतया स्वामिभिः निक्षेपितानां वित्तपोषणस्रोतानां दृष्ट्या २००७ तमे वर्षे निर्मितस्य "विशेषनिवासीयरक्षणनिधिप्रबन्धनविनियमानाम्" अनुसारं वाणिज्यिकगृहस्य अनिवासीयस्वामिनः च भवनस्य अनुसारं विशेषावासीयरक्षणनिधिं निक्षेपयितुं अर्हन्ति तेषां स्वामित्वे स्थापितानां सम्पत्तिनां क्षेत्रफलं प्रति वर्गमीटर् भवनक्षेत्रं निक्षिप्तस्य विशेषावासीयरक्षणनिधिस्य राशिः स्थानीयावासीयभवनस्थापनपरियोजनानां प्रतिवर्गमीटर् व्ययस्य ५% तः ८% पर्यन्तं भवति। अविक्रीताः सम्पत्तिः निर्माण-एककेन निक्षिप्ताः भविष्यन्ति। यदि स्वामिनः पृथक् खाते विशेषावासीयरक्षणनिधिषु शेषं प्रारम्भिकनिक्षेपस्य ३०% तः न्यूनं भवति तर्हि भुगतानस्य समये नवीकरणं करणीयम् यदि स्वामिसमागमः स्थापितः भवति तर्हि नवीकरणयोजनायाः निर्णयः स्वामिसमागमेन एव भविष्यति। यदि स्वामिसमागमः न स्थापितः तर्हि नवीकरणार्थं विशिष्टप्रबन्धनपरिपाटाः सर्वकारस्य निर्माणविभागेन समानस्तरस्य वित्तीयविभागेन सह मिलित्वा निर्मिताः भविष्यन्ति।

वित्तीयसहायतायाः दृष्ट्या निङ्गबो नमूनाम् अयच्छति । २०२३ तमस्य वर्षस्य एप्रिल-मासस्य १ दिनाङ्के निङ्गबो इत्यस्य “हाउसिंग पेन्शन” प्रबन्धन-उपायानां नूतनं संस्करणं प्रकाशितम्, यस्मिन् विशेषसम्पत्त्याः अनुरक्षणनिधिनां स्थापना, भण्डारणं, उपयोगव्याप्तिः, पद्धतयः प्रक्रियाश्च, पर्यवेक्षणं, प्रबन्धनं च निर्धारितम् आसीत् तेषु पुरातनसमुदायेभ्यः वित्तीयसहायतां दीयते ये विशेषसम्पत्तिरक्षणनिधिं प्रतिदास्यन्ति विशिष्टा भुक्तिविधिः अस्ति यत्: नूतनपरियोजनाशुल्कस्य ६०% भुक्तिः भविष्यति, शेषं ४०% च सर्वकारीयसहायता भविष्यति।

"अपेक्षा अस्ति यत् आवासपेंशनव्यवस्था व्यक्तिगतपेंशनव्यवस्थायाः सदृशी भविष्यति, यत्र व्यक्तिगतसार्वजनिकलेखाः सन्ति।" स्तम्भः सार्वजनिकरक्षणकोषः अस्ति, यः नूतनगृहक्रयणकाले सर्वैः स्वामिभिः प्रदत्तः भवति, तस्य सामूहिकरूपेण संयुक्तरूपेण च स्वामित्वं भवति, व्यक्तिगतलेखासु च प्रविष्टः भवति, यथा भूमिहस्तांतरणशुल्कस्य निश्चितः अनुपातः; वित्तीयप्रोत्साहनं, सार्वजनिकरक्षणकोषस्य मूल्यवर्धित-आयः, भविष्य-निधि-मूल्यवर्धित-आयः इत्यादयः, यत् तृतीयस्तम्भः व्यावसायिकप्रकृतेः भवितुमर्हति

विश्लेषकाणां मतं यत् आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य घोषणायाः अनन्तरं आवास-पेंशन-व्यवस्थायाः प्रायोगिक-परियोजनया एकं प्रमुखं कदमम् अङ्गीकृतम् इति अपेक्षा अस्ति यत् यथा यथा पायलट्-प्रयोगः निरन्तरं भवति तथा तथा आवास-पेंशन-व्यवस्थायां अधिकं सुधारः भविष्यति, भविष्यति च भविष्ये अधिकनगरेषु पदोन्नतिः भविष्यति, अचलसम्पत्सेवाः प्रदातुं उद्योगेन नूतनविकासस्य स्वरूपम् आनयत्।

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता ली जी)