समाचारं

ली होङ्गझाङ्गयुगे लोकप्रियः व्यक्तिः शेङ्ग् क्सुआन्हुआइ इत्ययं मार्गसंरक्षण-आन्दोलनस्य समये जापानदेशात् किमर्थं पलायितवान् ?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकचीन-इतिहासस्य एकः भागः शेङ्ग-क्सुआन्हुआइ इति व्यक्तिः अस्ति यः तस्य विषये वक्तुं न शक्नोति । तस्य विषये जनानां मिश्रितसमीक्षाः सन्ति । ली होङ्गझाङ्गः तस्य प्रशंसाम् अकरोत् यत् सः "महत्वाकांक्षी, कार्ये दृढः, प्रतिभाशाली, दूरदर्शी च, महता उपयोगाय योग्यः च अस्ति तथापि "किङ्ग् इतिहासस्य पाण्डुलिपिः" इति ग्रन्थस्य लेखकः "नियमस्य उल्लङ्घनं, सम्राट् वञ्चनं," इति ताडितवान् । नीतिं निन्दयन्, अराजकतां जनयन्, वस्तुतः अराजकतां च जनयति।" सः एव दुष्टः नेता यः देशस्य हानिं करोति।" सन याट्-सेन् इत्यस्य दृष्टौ शेङ्ग् ज़ुआनहुआई "जनकल्याणस्य विषये उत्साही आसीत् तथा च आर्थिकक्षेत्रे अतीव विश्वसनीयः आसीत् gentry." शेङ्ग Xuanhuai स्वजीवने काः उपलब्धयः कृतवान्, तथा च किमर्थं People तस्य विषये मिश्रितसमीक्षाः कृतवन्तः?

शेङ्ग ज़ुआन्हुआइ, सौजन्यनाम ज़िंगसुन्, जन्म १८४४ तमे वर्षे जियाङ्गसुप्रान्तस्य वुजिन्-नगरे अभवत् ।तस्य जैविकपितामहः पिता च आधिकारिकपदेषु आस्ताम् । २६ वर्षे पितुः अनुशंसया सः सेवां कर्तुं ली होङ्गझाङ्गस्य शोगुनेट्-गृहं प्रविष्टवान् । उत्तमकार्यस्य कारणात् सः अतीव प्रशंसितः आसीत् । तस्मिन् समये चीनदेशस्य तटीय-अन्तर्देशीय-जलमार्ग-नौकायानं ब्रिटिश-अमेरिकन-नौकायान-कम्पनीनां हस्ते आसीत् । शेङ्ग ज़ुआनहुआइ इत्यस्य मतं यत् चीनदेशः यदि समृद्धः सशक्तः च भवितुम् इच्छति तर्हि उद्योगस्य वाणिज्यस्य च विकासः अवश्यं करणीयः, उद्योगस्य वाणिज्यस्य च विकासाय परिवहनस्य अधिकारेषु विदेशिभिः एकाधिकारः न भवितुं शक्यते अतः सः ली होङ्गझाङ्ग इत्यस्मै विदेशिभ्यः जहाजयानस्य लाभं पुनः ग्रहीतुं वाष्पपोतनिवेशब्यूरो स्थापयितुं सुझावम् अयच्छत् । ली होङ्गझाङ्ग इत्यनेन अनुशंसितः सः स्टीमशिप इन्वेस्टमेण्ट् प्रोमोशन ब्यूरो इत्यस्य प्रथमः पर्यवेक्षकः अभवत् । ततः परं शेङ्ग् ज़ुआन्हुआइ इत्यनेन ली होङ्गझाङ्गस्य शक्तिः उपयुज्य एकस्य पश्चात् अन्यस्य पाश्चात्यीकरणस्य उद्यमस्य स्थापना कृता । अवश्यं सः स्वस्य पदस्य लाभं गृहीत्वा राज्यस्वामित्वस्य गबनं, गबनं च कृतवान् ।

ली होङ्ग्झाङ्ग् इत्यस्य झीली-राज्यस्य राज्यपालपदे स्थानान्तरणस्य अनन्तरं शेङ्ग् ज़ुआन्हुआइ इत्ययं तस्य अनुसरणं कृतवान् । तियानजिन्-नगरे सः चीन-तार-सामान्य-प्रशासनस्य स्थापनां कृतवान्, देशे दर्जनशः तार-रेखाणां निर्माणस्य अध्यक्षतां कृतवान्, विशेषप्रतिभानां संवर्धनार्थं तार-विद्यालयस्य स्थापनां च कृतवान्

१८९६ तमे वर्षे शेङ्ग् क्सुआन्हुआइ हुबेइ-नगरं गत्वा गम्भीररूपेण घाटे स्थितं हान्याङ्ग-लोहकार्यं झाङ्ग-झिडोङ्ग-इत्यस्मात् स्वीकृतवान् । लोहकारखानस्य इन्धनस्य अभावस्य, इस्पातस्य गुणवत्तायाः च अभावं दृष्ट्वा सः जनान् नदीपार्श्वे अङ्गारखानानां अन्वेषणार्थं प्रेषितवान् अन्ते सः जियांग्क्सी-नगरस्य पिंगक्सियाङ्ग-नगरे उपयुक्तं अङ्गारं प्राप्य पश्चिमतः नवीनतमं प्रगलनप्रौद्योगिकीम् अयच्छत् एतासां समस्यानां समाधानं कुर्वन्तु। लोहकारखानेन उत्पादितानां रेलमार्गाणां विपण्यं सुनिश्चित्य सः झाङ्ग झीडोङ्ग इत्यस्मै लुहानरेलमार्गस्य निर्माणार्थं विशेषरेलवेकम्पनीं स्थापयितुं प्रस्तावम् अयच्छत् ततः सम्राट् गुआङ्ग्सु इत्यस्मै रेलमार्गस्य स्थापनायाः लाभं प्रदर्शयितुं बीजिंग-नगरं गतः अन्ते सम्राट् इत्यनेन अनुरोधः अनुमोदितः, रेल-कम्पनीयाः निरीक्षणस्य दायित्वं च आसीत् तस्य प्रयत्नेन हान्याङ्ग आयरनवर्क्स् पूर्व एशियायां "नम्बर् १ आयरन वर्क्स्" अभवत् । परन्तु अपरपक्षे लोहसंयंत्रस्य विस्तारार्थं सः खानिकानां कृते जापानदेशात् बृहत्रूपेण ऋणं ग्रहीतुं न संकोचम् अकरोत्, अतः चीनस्य दाये लोहखानस्य उपरि सार्वभौमत्वं नष्टम् अभवत्

२० शताब्द्याः आरम्भपर्यन्तं शेङ्ग् क्सुआन्हुआइ इत्यनेन जहाजाः, ताराः, रेलमार्गाः, तटाः, वस्त्राणि इत्यादीनां कतिपयानां उद्यमानाम् नियन्त्रणं कृतम्, चीनस्य अर्थव्यवस्थायाः अर्धभागः च नियन्त्रितः आँकडानुसारं सः चीनदेशे कुलम् ११ प्रथमानि निर्मितवान्: प्रथमा निज-संयुक्त-उद्यम-निवेश-कम्पनी; प्रथमं इस्पातसङ्कुलं प्रथमं खननकम्पनी चीनस्य प्रथमा आधुनिकविश्वविद्यालयस्य स्थापना अभवत्; अस्मिन् समये शेङ्ग् क्सुआन्हुआइ इत्यस्य जीवनं चरमपर्यन्तं प्राप्तम् आसीत् ।

ली होङ्गझाङ्गस्य मृत्योः अनन्तरं शेङ्ग् क्सुआन्हुआइ एकः एव अवशिष्टः, युआन् शिकाई इत्यनेन रेलवे ब्यूरो, तार ब्यूरो च नियन्त्रणं स्वीकृतम् । कतिपयवर्षेभ्यः अनन्तरं यदा जैफेङ्गः सत्तां प्राप्तवान् तदा युआन् शिकाई सत्तां त्यक्त्वा निवृत्तः अभवत्, शेङ्ग् ज़ुआन्हुआइ इत्ययं परिभ्रमणार्थं बहिः आगतः, अन्ततः १९०८ तमे वर्षे डाकसञ्चारमन्त्री (सञ्चारमन्त्री इत्यस्य समकक्षः) अभवत् १९११ तमे वर्षे मेमासे राजमन्त्रिमण्डलस्य स्थापना अभवत् । तस्मिन् समये रेलमार्गाः राज्यस्वामित्वयुक्ताः भवेयुः वा निजीरूपेण चालिताः भवेयुः इति विषये विवादः अतीव तीव्रः आसीत्, विशेषतः सिचुआन्, गुआङ्गडोङ्ग, हुनान् इत्यादिषु स्थानेषु यत्र बहवः जनाः पूर्वमेव रेलवेकम्पनीषु निवेशं कृतवन्तः आसन् अस्मिन् समये शेङ्ग् ज़ुआन्हुआइ इत्यनेन जनानां कृते किमपि क्षतिपूर्तिः न दत्ता, रेलमार्गस्य बलात् राष्ट्रियीकरणं कृत्वा, गुआङ्गडोङ्ग-हान्-सिचुआन्-हान्-रेलमार्गस्य निर्माणार्थं विदेशीयऋणं ऋणं गृहीतम्, येन निःसंदेहं जन-आक्रोशः उत्पन्नः एतेन प्रत्यक्षतया हुनान्, सिचुआन् इत्यादिषु स्थानेषु मार्गसंरक्षण-आन्दोलनस्य आरम्भः अभवत्, तस्य परिणामतः वुचाङ्ग-विद्रोहः किङ्ग्-वंशस्य पूर्णतया दफनः अभवत् । तस्मिन् वर्षे अक्टोबर्-मासस्य २६ दिनाङ्के शेङ्ग-क्सुआन्हुआइ-इत्यस्य सार्वजनिककार्यालयात् निष्कासनं कृतम् । किमपि भ्रष्टं भवति इति दृष्ट्वा ६७ वर्षीयः शेङ्ग् ज़ुआन्हुआइ शीघ्रमेव नौकायाः ​​माध्यमेन जापानदेशं प्रति पलायितवान् । पश्चात् सः विविधाः व्यवस्थाः कृत्वा सुरक्षितं गृहं क्रेतुं ५० लक्षं तालाधिकं रजतं व्ययितवान् ।

चीनगणराज्यस्य स्थापनायाः आरम्भे वित्तं कृशं तानितम् आसीत् धनसङ्ग्रहार्थं शेङ्ग् ज़ुआन्हुआइ जापानदेशं गतः, तस्य शर्तेन जापानीऋणं प्राप्तुं यत् चीनं जापानं च संयुक्तरूपेण हान येपिङ्ग् कम्पनीं स्थापयति १९१६ तमे वर्षे एप्रिलमासे शाङ्घाई-नगरे शेङ्ग-क्सुआन्हुआइ-इत्यस्य मृत्युः अभवत् । मृत्योः पूर्वं सः स्वस्य त्यक्तस्य ११.६ मिलियनतः अधिकस्य रजतस्य अर्धं दानं दानं कर्तुं प्रतिज्ञातवान् । तस्य मृत्योः अनन्तरं शेङ्ग-परिवारेण तस्य अन्त्येष्टौ ३,००,००० युआन्-रूप्यकाणि व्ययितानि, अन्त्येष्टि-यात्रा पञ्चमाइल-दीर्घा आसीत् । समाधिलुटेराणां निवारणाय तस्य चिता वर्षद्वयाधिकं यावत् लियुयुआन्-नगरे स्थापितः इति कथ्यते ।

आधुनिक-इतिहासस्य एषः विवादास्पदः व्यक्तिः अन्ततः लोस्-राशिरूपेण परिणतः अस्ति ।