समाचारं

५८,००० तः अधिकानां जनानां ऐस् आर्मी ३,५०० उपमशीनगनैः सुसज्जिता अस्ति एषः उपकरणस्य दरः किम्?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९४८ तमे वर्षे लिआओशेन्-अभियानस्य विजयानन्तरं पूर्वोत्तरक्षेत्रसेना युद्धाय दर्रां प्रविष्टवती, यस्य कुलशक्तिः ८,००,००० तः अधिका आसीत्

अस्मिन् समये डोंगये-सैनिकाः अतीव प्रबलाः आसन् स्तम्भतः ४.

एवं सति ईशान्यक्षेत्रसेनायाः अधः स्तम्भानां बलं अधिकं बलवत् भविष्यति ।

उदाहरणरूपेण ईशानक्षेत्रसेनायाः तृतीयस्तम्भं गृह्यताम्, यत् "टॉर्नेडो स्तम्भ" इति नाम्ना प्रसिद्धम् अस्ति ।

तस्य अन्तर्गतं मुख्यत्रयविभागेषु द्वयोः विभागयोः १३,००० तः अधिकाः सैनिकाः सन्ति, एकस्मिन् विभागे च १२,००० तः अधिकाः सैनिकाः सन्ति; एजेन्सी तथा प्रत्यक्षतया सम्बद्धदलानि।

यतः पूर्वस्मिन् लिओशेन् अभियाने डोङ्गये इत्यस्य तृतीयस्तम्भः बहुशत्रून् निर्मूलितवान्, विशेषतः लिआओ याओक्सियाङ्गकोर्-समूहस्य परिवेषणस्य, संहारस्य च प्रक्रियायां, तया प्रत्यक्षतया स्वस्य रेजिमेण्ट्-सङ्घस्य, अभिजात-सेनायाः च कमाण्ड-संरचनाः भग्नाः अभवन् युद्धस्य विजयं महतीं त्वरयन् उपमशीनगनादि सुन्दराणि शस्त्राणि अपि जप्ताः ।

तस्मिन् समये यद्यपि कुओमिन्ताङ्गस्य तोप-एककानां स्क्वाड्-पलटन-स्तरं यावत् उपमशीनगनाः सुसज्जिताः आसन् तथापि कोर्-समूहस्य, कोर्-स्तरीय-कमाण्ड-सङ्गठनानां च रक्षक-युनिट्-इत्येतत् अधिकैः सुसज्जिताः भवेयुः यदि एतानि यूनिट्-आणि नष्टानि भवन्ति स्म तर्हि स्पष्टतया तत्रैव स्यात् अधिकाधिकं श्रेष्ठं उपमशीनगनशस्त्रं जप्तं भवतु .

एतेषां शस्त्राणां ग्रहणानन्तरं स्वाभाविकतया अस्माकं सेनायाः उपयोगः भविष्यति ।

अतः सीमाशुल्के प्रवेशे पूर्वोत्तरक्षेत्रसेनायाः तृतीयस्तम्भे ३५४१ उपमशीनगनैः सुसज्जिताः आसन् ।

भवन्तः अवश्यं जानन्ति यत् भारतात् पुनरागमनस्य चरमसमये कुओमिन्ताङ्ग-सेनायाः नवीन-प्रथम-सेना ४,०९७ उपमशीनगनैः सुसज्जिता आसीत्, एषा उपकरणानां संख्या पूर्वमेव सर्वाधिका आसीत् ।

ततः परं राष्ट्रियसेनेन सुसज्जितानां उपमशीनगनानाम् संख्या एतां संख्यां न अतिक्रान्तवती, नवीनप्रथमसेना अपि एतां उपकरणानां संख्यां न प्राप्तवती

१९४६ तमे वर्षे डिसेम्बरमासपर्यन्तं नवीनप्रथमसेनाद्वारा सुसज्जितानां उपमशीनगनानाम् वास्तविकसंख्या ३,५१९ आसीत् ।

केवलं वर्षद्वयानन्तरं यदा पूर्वोत्तरक्षेत्रसेनायाः तृतीयस्तम्भः सीमायां प्रविष्टः तदा पूर्वस्य नवीनप्रथमसेनायाः अपेक्षया अधिकानि उपमशीनगनाः आसन् ।

अवश्यं यतोहि अस्माकं तृतीयः स्तम्भः तस्मिन् समये ४ पदातिविभागानाम् अधिकारक्षेत्रे आसीत्, अतः उपमशीनगनाः ४ विभागेषु वितरिताः आसन् तदतिरिक्तं स्तम्भसंस्थाः प्रत्यक्षसम्बद्धाः दलाः च केनचित् उपमशीनगनेन सुसज्जिताः भविष्यन्ति स्म

प्रत्येकस्य विभागस्य विशिष्टसाधनराशितः न्याय्यः : १.

सप्तमः विभागः (११८ विभागः) ९९७ उपमशीनगनैः सुसज्जितः अस्ति;

अष्टमः विभागः (११९ विभागः) ७६९ उपमशीनगनैः सुसज्जितः अस्ति;

९ तमः विभागः (१२० विभागः) ८३१ उपमशीनगनैः सुसज्जितः अस्ति;

लिओनिङ्ग सैन्यक्षेत्रस्य स्वतन्त्रविभागः (१५३तमः विभागः) ७४९ उपमशीनगनैः सुसज्जितः अस्ति;

शेषं उपमशीनगनं स्तम्भ एजेन्सीभ्यः प्रत्यक्षसम्बद्धेभ्यः दलेभ्यः च सुसज्जितम् आसीत् किन्तु तस्मिन् समये डोन्ग्ये स्तम्भस्य प्रत्यक्षसम्बद्धाः दलाः अतीव विशालाः आसन्, यथा रक्षकदलः, क्षेत्रहौवित्जररेजिमेण्ट्, अश्वसेनायाः टोहीदलः इत्यादयः , येषु सर्वेषु केनचित् उपमशीनगनेन सुसज्जितं कर्तव्यम् आसीत् ।

यदा च वयं प्रत्येकं विभागेन सुसज्जितानि उपमशीनगनाः पश्चाद् पश्यामः तदा नवसंगठितक्षेत्रविभागेषु अपि प्रायः ७५० उपमशीनगनाः सन्ति ।

यदि प्रत्येकस्य पदातिदलस्य कप्तानः उपदलनायकः च प्रत्येकं उपमशीनगनेन सुसज्जिताः सन्ति तर्हि ९ पदातिदलानां सम्पूर्णकम्पनीं १८ उपमशीनगनानाम् आवश्यकता भविष्यति + १ रक्षककम्पनीयाः १८० उपमशीनगनानाम् आवश्यकता भविष्यति सम्पूर्णविभागस्य ३ राइफलस्य आवश्यकता भविष्यति + १ गार्ड बटालियनस्य आवश्यकता भविष्यति प्रायः ६०० उपमशीनगनस्य आवश्यकता भविष्यति।

यदि कस्मिन्चित् विभागे ७५० उपमशीनगनाः भवितुम् अर्हन्ति तर्हि उपर्युक्ताः मूलभूताः आवश्यकताः निश्चितरूपेण पूरिताः भविष्यन्ति, एजेन्सीभ्यः तथा च तकनीकीशस्त्रदलेभ्यः कम्पनीभ्यः च अतिरिक्ताः उपमशीनगनाः सुसज्जिताः भवितुम् अर्हन्ति

तत्कालीनः प्रथमक्रमाङ्कस्य मुख्यविभागः ७ विभागः (११८ विभागः) प्रायः १,००० उपमशीनगनैः सुसज्जितः आसीत्, पदातिदलेषु, एजेन्सीषु, प्रत्यक्षसम्बद्धेषु यूनिटेषु, तकनीकी-एककेषु च उपमशीनगनाः अधिकानि भविष्यन्ति इति न संशयः

उपमशीनगनस्य प्रभावी परिधिः बृहत् नास्ति रात्रौ युद्धे निकटयुद्धे च अभ्यस्तः।

विशेषतः तृतीयस्तम्भस्य (४० सेना) इत्यादीनां सैनिकानाम् कृते ये आक्रमणे कुशलाः सन्ति, ये बहुसंख्यया उपमशीनगनैः सुसज्जिताः सन्ति, तेषां कृते एतत् वक्तुं शक्यते यत् एतत् स्वस्य उत्तमं आक्रमणशक्तिं प्रयोक्तुं पक्षाः योजिताः व्याघ्रः इव अस्ति, यत् तस्मिन् महतीं साहाय्यं करिष्यति अग्रिमः विजयश्रृङ्खला ।