समाचारं

एफए कप-क्रीडायां एकः प्रमुखः विवादः उत्पन्नः यत् फबियो-महोदयस्य दण्ड-पदकं दातव्यं वा ?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतरात्रौ एफए कप-क्वार्टर्-फाइनल्-क्रीडायां बीजिंग-गुओआन्-क्लबः गृहात् दूरं शङ्घाई-शेन्हुआ-क्लबं प्रति आव्हानं कृतवान् । अयं क्रीडा न केवलं द्वयोः दलयोः कौशलस्य, रणनीत्याः च टकरावः, अपितु रेफरी-निर्णयानां न्याय्यतायाः परीक्षा अपि अस्ति । विशेषतः द्वितीयपर्यन्तं व्यापकरूपेण विवादास्पदः हस्तकन्दुकदण्डः न केवलं क्रीडां नाटकेन परिपूर्णं कृतवान्, अपितु क्रीडायाः अनन्तरं फुटबॉलनियमानां अवगमनस्य कार्यान्वयनस्य च विषये सर्वेषु वर्गेषु उष्णचर्चा अपि प्रेरितवान्

क्रीडायाः ५० तमे मिनिट् मध्ये बीजिंग-गुओआन्-क्लबस्य अग्रेसरः फबियो अब्रेउ आक्रमणस्य समये शङ्घाई-शेन्हुआ-दण्डक्षेत्रं भित्त्वा गोलस्य अवसरं अन्वेष्टुं प्रयत्नं कृतवान् भयंकरशारीरिकसङ्घर्षे फबियो अकस्मात् भूमौ पतितः तस्मिन् एव काले कन्दुकः तस्य समीपे भ्रमति इव आसीत् । अस्मिन् क्षणे रेफरी शीघ्रं प्रतिक्रियाम् अददात्, ततः फौल् अस्ति वा इति निर्धारणे सहायतार्थं विडियो असिस्टेण्ट् रेफरी (VAR) प्रणाल्याः उपयोगं कर्तुं निश्चयं कृतवान् । वीएआर-द्वारा पुनः पुनः क्रीडायाः समीक्षायाः च अनन्तरं रेफरी अन्ततः निर्धारितवान् यत् फबियो भूमौ पतित्वा हस्तकन्दुक-दोषं कृतवान्, अतः गुओआन्-महोदयस्य पेनाल्टी-किक्-अनुरोधं अङ्गीकृतवान्

अस्य निर्णयस्य सम्मुखे बीजिंग-गुओआन्-नगरस्य अधिकारिणः क्रीडायाः तत्क्षणमेव सामाजिकमाध्यमेन प्रबलं असन्तुष्टिं संशयं च प्रकटितवन्तः । ते सार्वजनिकरूपेण प्रश्नं कृतवन्तः यत् वीएआर-पुनरावृत्तौ प्रसारित-दृश्येषु च स्पष्टं प्रमाणं नास्ति यत् कन्दुकः फबियो-हस्ते अवश्यमेव आहतवान् इति

गुओआन् इत्यस्य आधिकारिकप्रश्नावली वस्तुतः फुटबॉलक्रीडासु रेफरीनिर्णयानां निष्पक्षतायाः सार्वजनिकप्रश्नावली अस्ति । नियमस्य दृष्ट्या हस्तकन्दुकस्य दोषस्य निर्धारणं रेफरी इत्यस्य दृग्विवेकस्य VAR इत्यस्य सहायकसत्यापनस्य च उपरि अवश्यं निर्भरं भवति । परन्तु फुटबॉलक्रीडायाः जटिलता, उच्चवेगः च निर्धारयति यत् अत्याधुनिकप्रौद्योगिकीसाधनानाम् अपि कोणप्रकाशादिकारकाणां कारणेन केचन सीमाः भवितुम् अर्हन्ति

अस्मिन् सन्दर्भे यदि VAR निर्णायकं चित्रं गृहीतुं असफलं भवति तर्हि रेफरी-दण्डः जनसमालोचनस्य लक्ष्यं भविष्यति । परन्तु अस्माभिः अवश्यमेव अवगन्तव्यं यत् निर्णायकाः अपि मानवाः एव सन्ति, ते च प्रकाशभ्रमः, क्रीडादाबः इत्यादिभिः विविधैः कारकैः अपि प्रभाविताः भवन्ति । अतः कस्यापि दण्डस्य कृते अस्माभिः तर्कसंगतं स्थातव्यं तथा च रेफरी-व्यावसायिक-निर्णयस्य सम्मानः करणीयः तत्सह दण्डानां सटीकतायां न्याय्यतायां च सुधारार्थं VAR-प्रौद्योगिक्याः अधिकसुधारस्य अपि आह्वानं कर्तव्यम् |.

गुओआन् इत्यस्य आधिकारिकप्रश्नः प्रशंसकानां हृदये एकां संवेदनशीलं तंत्रिकां किञ्चित्पर्यन्तं स्पृष्टवान् - "गुओआन् सर्वदा आहतः एव, किं पुनः अस्य प्रश्नस्य पृष्ठतः चीनीयपदकक्रीडायां दीर्घकालीनविश्वासं प्रतिबिम्बयति? । सङ्कट। व्यावसायिकलीगानां इतिहासे रेफरीनिर्णयानां कारणेन बहवः विवादाः अभवन् । परन्तु अस्माभिः अवश्यमेव अवगन्तव्यं यत् कोऽपि दण्डः स्वतन्त्रः घटना अस्ति, केवलं "परिचर्या" "दमन" वा इति आरोपः न कर्तव्यः । फुटबॉल-क्रीडायाः सारः स्पर्धा एव, क्रीडकानां मध्ये तान्त्रिक-रणनीतिक-स्पर्धा, न तु क्षेत्रात् बहिः कारकस्य क्रीडा ।