समाचारं

फुटबॉल एसोसिएशन कप बीजिंग-शंघाई-युद्धं पुनः विवादे दृश्यते! गुओआन् इत्यस्य पेनाल्टी किक् रद्दः अभवत्, क्लबस्य आधिकारिकमाध्यमेन सार्वजनिकरूपेण रेफरी इत्यस्य विषये प्रश्नः कृतः

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एफए कप-क्वार्टर्-फाइनल्-क्रीडायाः द्वितीय-क्रीडादिने बीजिंग-गुओआन्-क्लबः गृहात् दूरं शङ्घाई-शेनहुआ-विरुद्धं क्रीडितः । पूर्वेषु २ क्रीडासु गुओआन्-क्लबस्य १ विजयः १ समता च इति अपराजित-अभिलेखः आसीत्, विशेषतः गृहे शेन्हुआ-विरुद्धं २-१ इति विजयः, येन अस्मिन् सत्रे तेषां प्रतिद्वन्द्वस्य अपराजितः क्रमः भङ्गः अभवत्

अस्य क्रीडायाः पूर्वं गुओआन् चीनीयसुपरलीग्-क्रीडायां २-क्रीडाविजयरहितं क्रमं प्राप्नोत्, किङ्ग्डाओ-पश्चिमतटतः दूरं २-२ इति बराबरीम् अवाप्तवान्, गृहे झेजिआङ्ग-दलेन सह ०-० इति स्कोरेन बराबरीम् अकरोत् यद्यपि हानिः नासीत् तथापि मैदानस्य गुओआन्-क्रीडकानां प्रदर्शने, मुख्यप्रशिक्षकस्य सुआरेज्-इत्यस्य स्थले एव आज्ञायाः च महती समस्या आसीत्, अतः तेषां विषये अनेकेषां बीजिंग-प्रशंसकानां प्रश्नः अभवत्

अस्याः पृष्ठभूमितः शेन्हुआविरुद्धं गुओआन् इत्यस्य विदेशक्रीडा विशेषतया महत्त्वपूर्णा अस्ति । पूर्वं घरेलुव्यावसायिकपदकक्रीडामाध्यमेन ज्ञापितं यत् यदि गुओआन् एफए कप-विदेशीयक्रीडायां शेन्हुआं पराजयितुं न शक्नोति तर्हि प्रशिक्षकः सुआरेज् निष्कासितः भविष्यति।

अतः गुओआन् सुरक्षादले सर्वे अतीव आशां कुर्वन्ति यत् परदेशक्रीडायां शङ्घाई शेन्हुआं पराजयित्वा फुटबॉलसङ्घकपस्य सेमीफाइनल्-पर्यन्तं गन्तुं शक्नुवन्ति। परन्तु अस्य क्रीडायाः परिणामः सर्वान् निराशं कृतवान् ।

सम्पूर्णे क्रीडने गुओआन्, शेन्हुआ वा स्वस्य यथार्थस्तरस्य प्रदर्शनं न कृतवन्तः । यतः ते केवलं दूरस्थे क्रीडायां गुओआन् इत्यनेन सह पराजिताः अभवन्, शेन्हुआ अस्मिन् क्रीडने किञ्चित् भीरुः क्रीडितः । सः अपराधे बहु न कृतवान् ।

क्रीडायाः उत्तरार्धे गुओआन् आक्रमणं कृतवान्, परन्तु अनेकानाम् आक्रामकक्रीडकानां प्रदर्शनं असन्तोषजनकम् आसीत् । विशेषतः लिन् लिआङ्गमिङ्ग् इत्यस्य स्थितिः विगतेषु अनेकेषु लीग-परिक्रमेषु अतीव दुर्गता आसीत्, परन्तु प्रशिक्षकः सुआरेज् सर्वदा लिन् लिआङ्गमिङ्ग् इत्यस्य आरम्भकत्वेन उपयोगं कर्तुं आग्रहं कृतवान् अस्ति अस्मिन् अभियाने लिन् लिआङ्गमिङ्ग् पुनः गुओआन्-दलस्य "आक्रामक-समाप्तकः" अभवत् सः अपराधे बहवः निम्नस्तरीयाः त्रुटयः कृतवान्, येन गुओआन्-दलस्य अपराधः निर्मूलितः

अस्य अभावेऽपि गुओआन् इत्यस्य विदेशीयसहायकस्य अग्रेसरस्य द्वितीयपर्यन्तं गोलस्य उत्तमः अवसरः प्राप्तः ५१ तमे मिनिट् मध्ये पेनाल्टीक्षेत्रे वाङ्ग ज़िमिंग् इत्यस्य शॉट् फबियो इत्यस्य उपरि आघातं कृतवान् यथा फबियो अनुवर्तनं कृत्वा सज्जः आसीत् -up shot, सः पृष्ठतः Jiang Shenglong इत्यनेन भूमौ आकृष्टः।

तदनन्तरं गुओआन्-क्रीडकाः सामूहिकरूपेण रेफरी-माई-मैटिजियाङ्ग-इत्यस्य समक्षं शिकायतुं, पेनाल्टी-किक्-इत्यस्य आवेदनं च कृतवन्तः । फबियो अपि मैमैटिजियाङ्ग इत्यस्मै स्वस्य विदीर्णानि जर्सी-आस्तीनानि अपि दर्शितवान् । वीएआर-रेफरी-सह संवादं कृत्वा मैमैटिजियाङ्ग्-इत्यनेन विडियो-पुनर्क्रीडां द्रष्टुं क्षेत्रात् बहिः धावित्वा अन्ततः निर्धारितं यत् फबियो प्रथमं हस्तकन्दुकं कृतवान्, पेनाल्टी-किक् अपि न प्रदत्तः इति

VAR समीक्षाप्रणाल्याः प्रदत्ताः बहुकोण-वीडियो-पुनरावृत्तयः न दर्शितवन्तः यत् वाङ्ग-जिमिंग्-इत्यस्य शॉट् फबियो-बाहुं प्रहारं कृतवान्, परन्तु तस्य उदरं प्रहारितवान्, तथा च फबियो-महोदयः तस्य बाहुं न उद्घाटितवान् नियमानुसारं कन्दुकं हस्तकन्दुकं न गणनीयम् .

जियांग् शेङ्गलोङ्गस्य खींचनेन क्रिया अतीव स्पष्टा आसीत् अतः मैमैटिजियाङ्ग इत्यनेन निर्धारितव्यं यत् शेन्हुआ पेनाल्टीक्षेत्रे फाउल् कृत्वा गुओआन् इत्यस्मै पेनाल्टी किकं दत्तवान्। अतः अयं दण्डः अपि महतीं विवादं जनयति स्म यत् गुओआन् क्लबस्य आधिकारिकमाध्यमेषु सामाजिकमाध्यमेषु अपि लिखितम् आसीत् यत् "अधुना एव प्रसारणपर्दे, वीएआर-पुनर्प्रसारणे पर्दायां च भवन्तः कस्य शॉट्-मध्ये फबियो-हस्ते प्रहारं कुर्वन्तः दृष्टवन्तः? असन्तुष्टिः मैमैतिजियाङ्गस्य संशयम्।

तदनन्तरं शेन्हुआ-क्लबः स्टॉप-समये प्रति-आक्रमणस्य उपयोगं कृतवान्, चेन् जिन्-इत्यनेन अपरं गोलं कृतम् । यद्यपि २ निमेषेभ्यः अनन्तरं झाङ्ग युनिङ्ग् इत्यनेन गोलः पुनः प्राप्तः तथापि अन्ते गुओआन् शेन्हुआ इत्यनेन सह १-२ इति स्कोरेन पराजितः । बीजिंग-शंघाई-फुटबॉल-सङ्घ-कप-युद्धे हारस्य अनन्तरं सुआरेज्-महोदयः वास्तवमेव निष्कासितः भविष्यति वा इति क्लबस्य पर्याप्तं साहसं वर्तते वा इति विषये निर्भरं भवति...