समाचारं

शॉपिङ्ग् मॉल्स् इत्यस्य बी १ तलस्य प्रवेशाय आर्द्रविपण्यस्य युद्धं तापयति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-नगरस्य व्यापारसमुदाये शाक-विपण्यस्य शॉपिङ्ग्-मॉल-रूपेण उद्घाटनं तुल्यकालिकरूपेण दुर्लभम् अस्ति । अधुना एव बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे अन्ते मोरक्कोदेशस्य बी२ तलस्य उपरि चोङ्ग्वेन्मेन् खाद्यविपणनं भविष्यति। चोङ्गकै-इत्यस्य पुनरागमनानन्तरं प्रचार-विपणन-क्षेत्रे मोफाङ्ग-स्थले व्यापारिभिः सह सम्बद्धतां सुदृढां करिष्यति, येन ग्राहक-प्रवाहः, सम्पूर्णस्य परियोजनायाः रूपान्तरणं च चालयिष्यति शॉपिङ्ग् मॉलस्य बी१, बी२ तलयोः सुपरमार्केट्-प्रवर्तनं व्यवसायानां कृते सामान्यनिवेश-रणनीतिः अभवत्, परन्तु आर्द्र-विपण्य-प्रवर्तनं अद्यापि अल्पसंख्याकम् अस्ति भविष्ये आर्द्रबाजारानुरूपं जनानां आजीविकायाः ​​आवश्यकताभिः सह प्रचलितानां शॉपिङ्ग् मॉलानां संयोजनं कथं करणीयम्, व्यापारमण्डले च कथं उत्तिष्ठति इति अद्यापि एकः प्रश्नः अस्ति यस्य विषये शॉपिङ्ग् मॉलसञ्चालनदलस्य चिन्तनस्य आवश्यकता वर्तते।

खाद्यविपण्यं शॉपिंग मॉलं प्रति

मोरक्कोदेशस्य प्रशंसकाः आयोजनस्थले वातावरणं सक्रियं कर्तुं "लाओ चोङ्गकै" इत्यस्य पुनरागमनस्य उपयोगं कर्तुम् इच्छन्ति । मॉलस्य कर्मचारिणां मते अस्मिन् वर्षे अन्ते चोङ्ग्वेन्मेन् खाद्यविपण्यं पुनः आगमिष्यति, अन्ततः मॉलस्य बी२ तलस्य उपरि प्रस्तुतं भविष्यति। भ्रमणकाले बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता बी 2 तलस्य उपरि दृष्टवान् यत् सम्पूर्णः क्षेत्रः पूर्णतया परिवेष्टितः अस्ति, नवीनीकरणस्य चरणे च अस्ति।

चोङ्गकै-मोफाङ्ग-योः श्रमविभागस्य विषये बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​संवाददाता चोङ्ग्वेन्मेन्-शाक-बाजारस्य अध्यक्षात् झुआङ्ग-डालेइ-इत्यस्मात् ज्ञातवान् यत् चोङ्गवेन्मेन्-शाक-बाजारस्य समग्र-निर्माणं योजना च उभयपक्षेण सम्पन्नम्, ब्राण्ड्-उत्पादनस्य उत्तरदायी च चोङ्गकै-इत्येतत् तथा केषाञ्चन क्लासिकस्टॉलानाम् निवेशप्रवर्धनं लोकप्रियं बूथनिवेशप्रवर्धनं व्यावसायिकस्वरूपसंयोजनं च मोरक्कोदेशेन प्रबन्धितं भवति। झुआङ्ग डालेइ इत्यनेन इदमपि प्रकटितं यत् भविष्यस्य परिचालनस्य दृष्ट्या चोङ्ग्वेन्मेन् खाद्यविपण्यस्य स्तम्भाः मोफाङ्ग-नगरस्य उपरि स्थितेन भोजनालयेन सह संयोजयित्वा विशेष-उत्पादानाम् विशेष-काउण्टर्-स्थापनं कर्तुं शक्यते

अवगम्यते यत् चोङ्ग्वेन्मेन् शाकबाजारस्य व्यापारिणः एकरूपरूपेण शाकबाजारस्य व्यापारानुज्ञापत्रस्य उपयोगं करिष्यन्ति तथा च किराया-कटौती-प्रतिरूपस्य अनुसारं द्वयोः अधिकस्य शुल्कं गृहीतं भविष्यति द्वौ पक्षौ यदा ब्राण्ड् शॉपिङ्ग् मॉल्स् प्रविशन्ति प्रचारस्य विपणनस्य च दृष्ट्या प्रवृत्तिदृश्यानां निर्माणेन शॉपिंग मॉलव्यापारिभिः सह सम्बद्धतायाः माध्यमेन च भविष्यति।

वर्तमान समये अधिकांशस्य शॉपिङ्ग् मॉलस्य भूमिगततलयोः प्रायः सुपरमार्केट्, स्नैक् व्यापारिणः, जीवनशैलीसेवाः च सन्ति यथा, मोफाङ्गस्य समीपे स्थिते न्यू वर्ल्ड डिपार्टमेण्ट् स्टोर् इत्यत्र न्यू वर्ल्ड सुपरमार्केट्, केश-नख-सलून्, चावलग्रामस्य बिबिम्बापः, अश्वः च सन्ति B1 तलस्य उपरि दौडं कुर्वन् Jiyong Beef Noodles इत्यादीनि सरलभोजनब्राण्ड्-आदीनि। परन्तु अन्तिमेषु वर्षेषु मेट्रो-यानेन सह तस्य सम्पर्कः, खाद्य-अदालने ग्राहकानाम् एकत्रीकरणस्य क्षमता च इत्यादिभिः कारकैः भूमिगततलः क्रमेण मॉल-मध्ये प्रबल-ग्राहक-प्रवाह-युक्तः क्षेत्रः अभवत् तथा "मग्नं" कृत्वा भूमिगततलस्य उपरि विन्यस्तं सुवर्णस्य आभूषणम्।

ज्ञातव्यं यत् शॉपिङ्ग् मॉलस्य भूमिगततलयोः खाद्यविपण्यस्य आदर्शाः अल्पाः सन्ति । मोरक्कोदेशेन षड्वर्षाणां संचालनकाले मूलतः योजनाकृतं सिनेमागृहं, बी२-स्थानं च जनसामान्यं कृते न उद्घाटितम्, येन आयोजनस्थले बहवः क्षेत्राणि अपि रिक्तानि अभवन् चीनसामुदायिकव्यापारिककार्यसमितेः विशेषज्ञसदस्यस्य पान हाओलोङ्गस्य मते एतत् कदमः आयोजनस्थले रिक्तक्षेत्रस्य पुनः सजीवीकरणाय भवितुम् अर्हति तस्मिन् एव काले यतः वर्तमानकाले बहवः बृहत्भण्डाराः परिवर्तनस्य कठिनतानां सामनां कुर्वन्ति, अतः एतत् आदर्शं न भवति अस्मिन् स्थाने पारम्परिकसुपरमार्केटानाम् परिचयं कुर्वन्तु।

साधारण खाद्यविपणनात् भिन्नाः शॉपिङ्ग् मॉलस्य भूमिगततलयोः कार्यं कुर्वन्तः खाद्यविपणयः अनिवार्यतया केचन प्रतिबन्धाः सन्ति । पान हाओलोङ्गस्य मतं यत् "आर्द्रविपण्यस्य संचालने प्रथमं आतिशबाजीः भवितुमर्हन्ति। फलानि, शाकानि, मुख्यानि खाद्यानि, पक्वानि खाद्यपदार्थानि च अतिरिक्तं स्वादिष्टानि, जलपानानि च आवश्यकानि सन्ति। द्वितीयस्य भूमिगततलस्य स्थले एव उत्पादनस्य प्रतिबन्धाः भवितुम् अर्हन्ति अन्नविक्रयणं च” इति ।

विदेशीयविपण्येषु शॉपिङ्ग् मॉलेषु शाकविपण्यस्थापनस्य प्रयासाः अपि सन्ति यथा जापानदेशस्य इसेटान् विभागीयभण्डारः भूमिगततलस्य विभिन्नाः शाकभण्डाराः, फलभण्डाराः, मिष्टान्नस्य दुकानानि, विविधानि तले खाद्यानि, समुद्रीभोजनानि इत्यादीनि उत्पादनानि च निर्मितवन्तः अस्य प्रतिरूपं आर्द्रविपण्यस्य सदृशं भवति, उपभोक्तृभ्यः नित्यं आवश्यकं खाद्यं विक्रयति, परन्तु वातावरणं स्वच्छतरं व्यवस्थितं च भवति, विक्रीतस्य आहारस्य च पक्वभोजनस्य अधिकः अनुपातः भवति एतेन शॉपिङ्ग् मॉलेषु उद्घाटनार्थं घरेलु आर्द्रविपणानाम् अपि विचाराः प्राप्यन्ते .

गहनं धावनं प्रतीक्षमाणः

अधुना बीजिंग-नगरेण "एकं वृत्तं, एकनीतिः" इति विकासाय प्रोत्साहयन्, चोङ्ग्वेन्मेन्-व्यापारमण्डलं विशेषताविषयकखण्डान् निर्मास्यति, प्राचीनभवनानां कलानां च अन्वेषणं करिष्यति, पुष्पविपणयः लालटेन-उत्सवः च अन्ये च महत्त्वपूर्ण-उत्सवः निर्मास्यति, जनानां कृते यातायात-वातावरणं अधिकं सुधारयिष्यति तथा च वाहनानि, तथा च Chongwenmen एकं एकं जीवन्तं फैशनयुक्तं च उच्चगुणवत्तायुक्तं जीवनशैलीव्यापारमण्डलं कुर्वन्ति। पारम्परिकखाद्यविपणानाम् आधुनिकप्रवृत्तानां शॉपिङ्ग् मॉलानां च एकीकरणस्य प्रयासेन परितः निवासिनः अधिकानि शॉपिंगविकल्पानि प्रदास्यन्ति इति अपेक्षा अस्ति। पान हाओलोङ्गस्य मतं यत् चोङ्ग्वेन्मेन्-नगरस्य परितः सघनानि आवासीयक्षेत्राणि सन्ति यदि मोरक्कोदेशः जनानां आजीविकायाः ​​आवश्यकतां पूरयति इति शाक-विपण्यं निर्माति तर्हि तत् चोङ्ग्वेन्मेन्-व्यापारजिल्ह्याः उपभोक्तृसामग्रीणां पूरकं भविष्यति तथा च व्यापारिकमण्डलस्य व्यापारस्वरूपेषु जटिलतां प्रवर्धयितुं साहाय्यं करिष्यति।

उपभोक्तृणां भावनानां अपेक्षाणां च पूर्तये चोङ्गकैः स्वस्य मूलस्थानं प्रति आगमिष्यति, यदा तु मोरक्कोदेशः यातायातस्य आकर्षणार्थं, स्थले संसाधनानाम् अधिकं पुनरुत्थानाय च पुरातन-बीजिंग-चिह्नानां उपयोगं करिष्यति, अत्र कोऽपि संदेहः नास्ति यत् एतत् सहकार्यं उभयपक्षेभ्यः प्रासंगिकं मूल्यं आनयिष्यति इति अपेक्षा अस्ति। परन्तु यदा आर्द्रविपण्यं शॉपिंग मॉलमध्ये प्रविशति तदा किराया, परिचालनव्ययः, प्रबन्धनव्ययः इत्यादयः कारकाः अपि विचारणीयाः सन्ति सम्पत्तिस्वामिना मॉलमध्ये अन्यव्यापारस्वरूपैः सह आर्द्रविपण्यस्य एकीकरणस्य विषये अपि विचारः करणीयः अज्ञातं यत् पक्षद्वयस्य सहकार्यं उत्तमं कार्यं प्राप्तुं शक्नोति वा इति।

आर्द्रविपण्यस्य ग्राहकानाम् आधारस्य, शॉपिंग मॉलस्य समग्रग्राहकानाम् आधारस्य च सेतुः कथं भवति इति परियोजनापक्षस्य कृते चिन्तनीयम् अस्ति। चीन-वाणिज्यसङ्घस्य विशेषज्ञसमितेः सदस्यः लाइ याङ्गः मन्यते यत् आर्द्रविपण्येषु प्रायः समुदायस्य मध्यमवयस्कानाम् वृद्धानां च ग्राहकानाम् आधिपत्यं भवति, मोरक्कोदेशस्य अन्यतलयोः ब्राण्ड्-समूहाः च एकस्मिन् समये तेषां मेलनं न कुर्वन्ति , मोरक्कोदेशस्य आन्तरिकव्यापारमिश्रणे आन्तरिकसंयोजनानां अभावः अस्ति, यथा खानपानम् इत्यादीनां बृहत्भण्डारस्य उपरितनक्षेत्रं विभज्य उपभोक्तृणां कृते ब्राउज् कर्तुं न्यूनं स्थानं अवशिष्टं भवति, उपभोक्तृणां अनुभवः च बहु न्यूनीभवति "यदि आर्द्रविपण्यं उद्घाटनानन्तरं अन्यैः तलब्राण्ड्-सहितं पर्याप्तं अन्तरक्रियां कर्तुं न शक्नोति, तथा च आयोजनस्थलस्य अन्तः व्यापारसंयोजनं उपभोक्तृभ्यः अधिकं अनुभवं आनेतुं न शक्नोति तर्हि समग्रग्राहकप्रवाहस्य कार्यप्रदर्शनस्य च बहु सहायकं न भविष्यति।

तदतिरिक्तं ताजानां खाद्यव्यापारः अन्येभ्यः खुदराव्यापारेभ्यः अधिकं कठिनः भवति, परियोजनादलस्य परिचालनक्षमतायाः परीक्षा अपि अस्ति । लाइ याङ्गस्य मतं यत् शाकविपण्ये निवेशं आकर्षयन् अनेकानि वस्तूनि ध्यानं दातव्यानि सन्ति, तेषां मूल्यप्रतिस्पर्धा, गुणवत्ता च इत्यादीनि सर्वाणि वस्तूनि सन्ति, येषां विषये रूपस्य डिजाइनस्य अतिरिक्तं विचारः करणीयः शाकविपण्यं न्यून-मार्जिन-क्षेत्रम् अस्ति, परियोजनायाः प्रत्यक्षः प्रभावः योगदानं सीमितम् अस्ति । अतः मोरक्कोदेशे ग्राहकसमूहानां स्थिरतायाः व्यापारस्वरूपस्य संयोजनस्य च विषये अधिकं चिन्तनस्य आवश्यकता वर्तते।

बीजिंग बिजनेस डेली रिपोर्टर लियू ज़ुओलान्, हू जिंगरोङ्ग च

प्रतिवेदन/प्रतिक्रिया