समाचारं

किं उपभोक्तारः पुरातनगृहोपकरणानाम् स्थाने नूतनानां उपकरणानां प्रयोगं कर्तुं इच्छन्ति?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालः उष्णः अस्ति, गृहोपकरणानाम् उपभोगः अपि प्रचण्डः अस्ति । सम्प्रति अनेकेषु स्थानेषु नूतनानां कृते पुरातन-उपकरणानाम् व्यापारार्थं नीतयः क्रियाकलापाः च आरब्धाः, उपभोक्तृभ्यः हरित-स्मार्ट-गृह-उपकरणानाम् क्रयणार्थं अनुदानं प्रदत्तं, उपभोक्तृणां लाभाय उद्यमानाम्, मञ्चानां च समर्थनं, तथा च गृह-उपकरणस्य उपभोगस्य क्षमतां प्रभावीरूपेण सक्रियीकरणं च कृतम् अस्ति गृहउपकरणस्य उपभोगस्य वृद्ध्यर्थं महत्त्वपूर्णं कारकं जातम् अस्ति। गृहउपकरण-उद्योगः कथं पुरातन-उपकरणानाम् मुक्तिं सुलभं कर्तुं शक्नोति, तेषां स्थाने नूतनानि स्थापयितुं अधिकं इच्छुकः भवितुम् अर्हति? उपभोक्तारः वस्तुतः कथं अनुभवन्ति ? गृहउपकरणस्य नवीकरणस्य उपभोगचक्रं कथं सुचारु करणीयम्?
अस्मिन् वर्षे आरम्भात् एव विभिन्नेषु प्रदेशेषु पुरातनगृहसाधनानाम् स्थाने नूतनानां उपकरणानां प्रयोगः सक्रियरूपेण प्रवर्तते, उपभोगः च निरन्तरं तापितः अस्ति बीजिंग-नगरेण उपभोक्तृभ्यः हरित-स्मार्ट-उपभोक्तृ-वस्तूनाम् व्यापार-अनुदानं जारीकृतम्, येन गृह-उपकरणानाम् खुदरा-विक्रयः वर्धते । ऑनलाइन-ई-वाणिज्य-मञ्चेभ्यः आरभ्य अफलाइन-गृह-उपकरण-खुदरा-भण्डारपर्यन्तं, प्रचलति-व्यापार-क्रियाकलापैः उपभोग-जीवनशक्तिः उत्तेजितः, उच्चगुणवत्तायुक्तानां, बुद्धिमान्-गृह-उपकरणानाम् उपभोक्तृ-मागधा च मुक्तः अभवत्
उपभोगस्य स्थाने नूतनजीवनशक्तिः स्थापयन्तु
"गृहे रेफ्रिजरेटरः बहुवर्षेभ्यः उपयुज्यते। अधुना यदा व्यापार-सहायता अस्ति, तदा तस्य स्थाने अन्यः समयः अस्ति, अधुना एव बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रे, गृह-उपकरण-व्यापारस्य श्रृङ्खला-। in activities इत्यनेन बहवः निवासिनः भागं ग्रहीतुं आकर्षिताः। विभिन्नानां रेफ्रिजरेटर्-प्रदर्शनस्य मूल्यस्य च विषये ज्ञात्वा यिझुआङ्ग-नगरे निवसन् वृद्धः झाङ्ग-युजी, तस्य परिवारः च ऊर्जा-बचने, पर्यावरण-अनुकूलं च रेफ्रिजरेटरं प्रति गन्तुं योजनां कुर्वन्ति
"मया पूर्वं प्रातःकाले यः आदेशः दत्तः सः परेण दिने अपराह्णे वितरितः, पुरातनः शीतलकः अपि अपहृतः। समग्रं प्रक्रिया सरलम् अस्ति, बालकानां कृते मया श्रुतं यत् मया द्वौ त्रिशतं युआन् रक्षितम्" इति झाङ्ग युजी अवदत्।
जेडी डॉट कॉमस्य गृहउपकरणसेवाव्यापारविभागस्य बृहत्उपकरणसेवानां प्रमुखः झाङ्ग योङ्गकुई इत्यनेन उक्तं यत् हालस्य उच्चतापमानस्य मौसमस्य अन्येषां च कारकानाम् कारणात् एयर कण्डिशनर्, रेफ्रिजरेटर् इत्यादीनि बृहत् उपकरणवर्गाणि पुरातन-नवीनयोः मुख्यवृद्धिबिन्दवः सन्ति व्यापार-इन् । उपभोक्तृपक्षतः व्यापार-नीति-उपायानां कार्यान्वयनेन पुरातन-गृह-उपकरणानाम् उन्मूलनं त्वरितम् अभवत् तथा च गृह-उपकरणानाम् हरित-स्मार्ट-उन्नयनं प्रत्यक्षतया चालयिष्यति |. तस्मिन् एव काले नूतनानां दूरभाषाणां क्रयणं, पुरातनफोनानां पुनःप्रयोगः च एकस्मिन् समये क्रियते, येन उपभोक्तृभ्यः नूतनानां कृते पुरातनफोनानां व्यापारः अधिकसुलभः भवति, तेभ्यः उत्तमः अनुभवः च भवति
संवाददाता केषाञ्चन गृहउपकरणानाम् खुदराभण्डाराणां भ्रमणं कृत्वा अवलोकितवान् यत् खुदरा-ब्राण्ड्-कम्पनीनां कृते व्यापार-प्रक्रियाः नियमाः च सरलाः स्पष्टाः च सन्ति, उपभोक्तृभ्यः एक-विराम-प्रतिस्थापन-प्रवेशद्वारं च प्रददति |. तस्मिन् एव काले खुदरा-कम्पनयः भागिनश्च भुक्ति-आदि-लिङ्कानि उद्घाटितवन्तः, नूतनानि अनुदान-पद्धतयः च प्रवर्तयन्ति, येन पुरातन-उत्पादानाम् नूतन-उत्पादानाम् आदान-प्रदानस्य सुविधायां सुधारः अभवत्, उपभोक्तृणां नूतन-उत्पादानाम् आदान-प्रदानस्य इच्छा च उत्तेजितः
बीजिंग-नगरस्य उत्तर-तृतीय-रङ्ग-मार्गे Suning.com-विक्रयक्षेत्रे उपभोक्तारः ट्रेड-इन्-विण्डो-इत्यस्य पुरतः पङ्क्तिं कृतवन्तः । नूतनानां गृहोपकरणानाम् शॉपिङ्गं कुर्वन् एकः उपभोक्ता पत्रकारैः अवदत् यत्, "भवता यस्मिन् दिने भवतः गृहोपकरणं चिनोति तस्मिन् दिने कर्मचारी भवतः गृहम् आगत्य 'पुराणानां स्थाने नूतनानां उपकरणानां प्रयोगं कर्तुं' शक्नुवन्ति। एतेन बहु कष्टं रक्षति, पुरातनं च गृहे चरणबद्धरूपेण निष्कासितानि उपकरणानि अपि स्वस्य 'अपशिष्टतापस्य' उपयोगं कर्तुं शक्नुवन्ति।" .
"अस्मिन् वर्षे प्रथमार्धे गृहउपकरणानाम् पुनःप्रयोगस्य आदेशानां मात्रा वर्षे वर्षे ४४% वर्धिता।" बीजिंगस्य व्यापार-क्रियाकलापस्य आरम्भेण, Suning.com-चैनेल्-माध्यमेन पुरातन-उत्पादानाम् व्यापार-प्रवेशे भागं गृह्णन्तः उपभोक्तृणां संख्यायां महती वृद्धिः अभवत् अधुना यावत् व्यापार-क्रियाकलापेन आनीता विक्रयवृद्धिः प्रायः ३० कोटि युआन् यावत् अभवत् ।
“यथा यथा अर्थव्यवस्था समाजश्च हरित-निम्न-कार्बन-प्रति परिवर्तनं निरन्तरं कुर्वन् अस्ति, तथैव हरित-स्मार्ट-उपभोगस्य अवधारणा उपभोक्तृभिः क्रमेण स्वीकृता भवति, अस्माकं निरीक्षणात्, व्यापार-क्रियाकलापेन गृह-उपकरणस्य उन्नयनस्य प्रवर्धनार्थं भूमिका कृता अस्ति, |. भण्डारेषु हरित-स्मार्ट-गृह-उपकरणानाम् संख्यां नूतनैः प्रतिस्थापयितुं चालयन् प्रायः १०,००० यूनिट्-इत्येतत्, यत्र ऊर्जा-बचत-फ्रिज-यन्त्राणि, वाशिंग-यन्त्राणि, वातानुकूलकाः, स्मार्ट-गृह-उत्पादाः च सन्ति” इति वाङ्ग-चाओटोङ्ग् अवदत्
झाङ्ग योङ्गकुई इत्यनेन उक्तं यत्, "नवस्य कृते पुरातनस्य व्यापारः एकतः निगमनिवेशं, अपरतः निवासिनः उपभोगं च प्रभावितं करोति। 'पुराणं नवीनं च' प्रभावीरूपेण वृद्धिशीलस्य विद्यमानस्य च विपण्यस्य लाभं ग्रहीतुं शक्नोति, उपभोगस्य उन्नयनस्य आर्थिकविकासस्य च महत्त्वपूर्णं चालकशक्तिः अस्ति ."
बीजिंग-नगरीय-वाणिज्य-ब्यूरो-तः संवाददातारः ज्ञातवन्तः यत् हरित-स्मार्ट-उपभोक्तृ-वस्तूनाम् व्यापार-नीत्या चालितः, बीजिंग-नगरे गृह-उपकरणानाम् खुदरा-विक्रयः जनवरी-मासतः मे-मासपर्यन्तं २.०% न्यूनतायाः, जनवरी-मासस्य जून-मासपर्यन्तं १.४% वृद्धिं यावत् वर्धितः , प्रारम्भिकपरिणामान् दर्शयति। अग्रिमे चरणे वयं पुरातनव्यापार-प्रवेशानां कृते प्राधान्य-लाभान् प्रदातुं वाहन-गृह-उपकरण-आदि-क्षेत्रेषु व्यावसायिक-संस्थानां प्रचारं निरन्तरं करिष्यामः, व्यापार-सेवानां स्तरं च सुधारयितुम् सर्वकारः, उद्यमाः, बङ्काः च सहकार्यं करिष्यन्ति | जनसमूहस्य उपभोगस्य आवश्यकतां अधिकं पूरयितुं प्रचारप्रयत्नाः वर्धयितुं।
सेवागुणवत्ता प्रमुखा अस्ति
अन्तिमेषु वर्षेषु विपण्यस्य निरन्तरविकासेन गृहोपकरण-उद्योगे स्पर्धा अधिकाधिकं तीव्रा अभवत् । पुरातन-नवीन-नीतेः प्रारम्भेन न केवलं गृह-उपकरणस्य उपभोगे उल्लासः आरब्धः, अपितु गृह-उपकरण-सेवा-उद्योगस्य कृते नवीनीकरणाय, गुणवत्तायाः उन्नयनार्थं च नूतनाः अवसराः अपि आरब्धाः |.
भ्रमणकाले संवाददाता ज्ञातवान् यत् व्यापार-प्रक्रियायाः सुविधायाः, छूटस्य च बलस्य अतिरिक्तं, उपभोक्तृभ्यः ययोः प्रमुखविन्दुयोः अधिकतया चिन्ता वर्तते, पुरातन-गृह-उपकरणानाम् पुनःप्रयोगस्य मूल्यं, द्वारस्य गुणवत्ता च द्वारे सेवा।
पुरातनयन्त्रपुनःप्रयोगमूल्यानां दृष्ट्या JD.com APP ब्राउज् कुर्वन्तः संवाददातारः पश्यन्ति यत् JD.com इत्यत्र प्रयुक्तानां गृहसाधनानाम् मूल्यनिर्धारणस्य विस्तृतं ग्रेडिंग् नास्ति। अस्मिन् विषये JD.com इत्यस्य गृहउपकरणसेवाव्यापारविभागस्य व्यापार-प्रकल्पस्य प्रमुखः Xu Jiankai इत्यनेन व्याख्यातं यत् प्रत्येकस्य उत्पादस्य मूल्याङ्कनेन व्यापार-प्रक्रिया दीर्घा भविष्यति तथा च कम्पनीयां अतीव विशालः कार्यभारः योजितः भविष्यति। मूल्यनिर्धारणस्य दृष्ट्या JD.com एकं नियतमूल्यकं प्रतिरूपं स्वीकुर्वति यत् पुरातनस्य दूरभाषस्य क्रयणमार्गं, आयुः, ब्राण्ड्, स्थितिं च सीमितं न करोति उपयोक्तारः नूतनं दूरभाषं क्रयणकाले तत्कालं छूटं प्राप्तुं शक्नुवन्ति।
"सम्प्रति वयं मुख्यतया उत्पादानाम् प्रत्येकस्य वर्गस्य सामान्यस्थितेः आधारेण तथा प्रत्येकस्य लिङ्केन उत्पन्नस्य लाभस्य आधारेण नियतमूल्यमूल्यांकनं दद्मः। अधिकांशतया मूल्याङ्कनं उत्पादस्य एव मूल्यात् अधिकं भविष्यति।
उपभोक्तारः चिन्तिताः सन्ति यत् द्वारे द्वारे पुनःप्रयोगसेवाविषयेषु प्रतिक्रियारूपेण व्यापार-प्रवेश-क्रियाकलापयोः भागं गृह्णन्तः बहवः भण्डाराः "चिन्ता-रहित-व्यापार-प्रवेश"-सेवाः प्रारब्धवन्तः, यत्र निःशुल्क-द्वार-द्वारं, निःशुल्क-विच्छेदनं, निःशुल्कं च सन्ति परिवहनं, तथा च पुरातनवस्तूनाम् आकर्षणस्य नूतनानां वितरणस्य च एकीकरणं, सेवायाः गुणवत्तां सुधारयितुम् अधिकं बलं दत्त्वा उपभोक्तृणां चिन्तासु निवारणं करोति।
बीजिंगनगरस्य Suning.com इत्यस्य Madian store इत्यस्य भण्डारप्रबन्धकः Wang Hong इत्यनेन पत्रकारैः उक्तं यत्, “स्थले स्वागतस्य पृष्ठभागस्य च आँकडाभ्यः द्रष्टुं शक्यते यत् उपभोक्तारः यत् पुरातनं गृहउपकरणवर्गं अधिकं परित्यजन्ति तत् रेफ्रिजरेटर्, वाशिंग मशीन इत्यादयः सन्ति ., पार्श्वे-पार्श्वे रेफ्रिजरेटर्, फ्रेंच-बहुद्वार-फ्रिज, तत्र उष्ण-मौसमस्य क्रयणस्य महती माङ्गलिका अस्ति, नूतनानां कृते व्यापारितस्य वातानुकूलकस्य अनुपातः क्रमेण वर्धितः अस्ति पुरातनवातानुकूलकानाम् विच्छेदनस्य विषये चिन्तिताः, विशेषतः बहिः एककानां विच्छेदनस्य विषये बहवः उपयोक्तारः उच्च-उच्चभवनेषु निवसन्ति, तथा च बहिः एककानां विच्छेदनं केवलं व्यावसायिकैः एव सम्पन्नं कर्तुं शक्यते। विक्रय-इञ्जिनीयराः सुनिश्चितं कुर्वन्ति यत् वितरणात् स्थापनापर्यन्तं सम्पूर्णा प्रक्रिया २ घण्टेषु एव सम्पन्नं कर्तुं शक्यते” इति ।
"अस्मिन् वर्षे आरम्भात् एव राष्ट्रियस्तरेन गृहोपकरणव्यापार-नीतिः गहनतया प्रवर्तते। सर्वैः स्थानीयैः सक्रियरूपेण प्रतिक्रिया दत्ता, कार्यान्वयनयोजना च निर्मिताः ये स्थानीय-स्थित्या सह सङ्गताः सन्ति। उद्योग-सङ्घैः कार्यान्वयनम् वर्धितं, तस्य व्यापार-प्रवर्तनं च प्रवर्धितम् गृहसाधनम्।सशक्तशृङ्खलायाः परिणामाः क्रमेण उदयमानाः सन्ति तथाकथितसशक्तशृङ्खला गृहउपकरणउद्योगशृङ्खलायाः अपस्ट्रीम, मिडस्ट्रीम तथा डाउनस्ट्रीम लिङ्कानां सुदृढीकरणं अनुकूलनं च, गृहउपकरणउद्योगशृङ्खलायाः स्थिरतायां प्रतिस्पर्धायां च सुधारं करोति, तथा च संसाधनानाम् तर्कसंगतं आवंटनं कुशलं च उपयोगं सुनिश्चितं करणं गृहउपकरणसेवा उद्योगे सम्पूर्णस्य उद्योगशृङ्खलायाः सीमापारस्य च समूहानां विकासे अपि प्रवृत्तयः सन्ति।”. उक्तवान्‌।
प्रणालीनिर्माणे सुधारस्य आवश्यकता वर्तते
प्रयुक्तानां उत्पादानाम् पुनःप्रयोगः पुरातनयन्त्राणां स्थाने नूतनानां उपकरणानां स्थापनप्रक्रियायाः महत्त्वपूर्णः भागः अस्ति । सर्वेषां पक्षानाम् प्रचारेन प्रयुक्तानां गृहोपकरणानाम् पुनःप्रयोगशृङ्खला अधिका सुचारुः कृता अस्ति । परन्तु भ्रमणकाले संवाददाता ज्ञातवान् यत् गृहोपकरणविपण्ये "पुराणानां उत्पादानाम् स्थाने नूतनानां उत्पादानाम्" स्थापने अद्यापि केचन अवरोधाः, कष्टानि च सन्ति
केचन उपभोक्तारः "पुराणानां उत्पादानाम् नूतनानां उत्पादानाम् व्यापारं कर्तुं" बहु न इच्छन्ति । केचन उपभोक्तारः स्वीकुर्वन्ति यत् तेषां वास्तविकरूपेण नूतनप्रौद्योगिक्याः गृहउपकरणानाम् लाभः प्रभावः च न अनुभवितः तथा च यावत्कालं यावत् तेषां उपयोगः कर्तुं शक्यते तावत् पुरातनगृहसाधनानाम् प्रतिस्थापनं वा नवीनीकरणं वा कर्तुं न इच्छन्ति। केचन उपभोक्तारः अपि मन्यन्ते यत् पुरातनफोनानां छूटमूल्यं अत्यल्पं भवति, पुनःप्रयोगप्रक्रिया च मानकीकृता नास्ति, अतः पुरातनफोनानां पुनःप्रयोगस्य विषये तेषां चिन्ता वर्तते
पुरातनगृहसाधनानाम् पुनःप्रयोगस्य पुनःप्रयोगस्य च प्रक्रियायां प्रायः प्राविधिकाः व्यावहारिकभ्रमस्य सामनां कुर्वन्ति । गृहउपकरणप्रौद्योगिक्याः द्रुतगतिना अद्यतनीकरणस्य कारणात् गृहोपकरणानाम् अनेकाः श्रेणयः मॉडलाः च सन्ति यदा पुरातनयन्त्राणां पुनर्प्रयोगः भवति तदा पुरातनयन्त्राणां मूल्याङ्कनं, विच्छेदनं, परिवहनं, विच्छेदनं, अहानिकारकं च उपचारं च भवति येषां सर्वेषां वैज्ञानिकरूपेण नियमनं मानकीकरणं च आवश्यकम् . परन्तु वास्तविकतायाम् अद्यापि केषाञ्चन चैनलसञ्चालकानां गृहसाधनपुनःप्रयोगस्य अनुदानपरिपाटानां च कार्यान्वयनसमये अनियमितसञ्चालनं भवति ।
"पुनःप्रयोगः एकः व्यवस्थितः परियोजना अस्ति यस्याः निरन्तरनिवेशस्य आवश्यकता वर्तते। उद्यमानाम् निवेशव्ययः अधिकः भवति तथा च प्राप्ताः लाभाः अस्पष्टाः सन्ति। बृहत् उद्यमानाम् अद्यापि पुनःप्रयोगस्य प्रणालीं स्थापयितुं सम्भावना व्यवहार्यता च वर्तते, परन्तु अधिकांशस्य लघुमध्यम-आकारस्य उद्यमानाम् कृते स्वयमेव पुनःप्रयोगस्य, विच्छेदनस्य, पुनः उपयोगस्य च प्रणालीं स्थापयितुं कठिनं भवति तत्सहकालं उपभोक्तृणां कृते वर्तमानशिक्षा प्रचारश्च ज्ञानस्य लोकप्रियता च अद्यापि अपर्याप्तः अस्ति, तथा च गृहे भागं ग्रहीतुं उपभोक्तृणां उत्साहः अपि अपर्याप्तः अस्ति उपकरणपुनःप्रयोगे सुधारः करणीयः" इति लियू वेन्जी अवदत्।
गृहउपकरणानाम् प्रतिस्थापनं प्रवर्धयितुं, गृहोपकरणानाम् अनुरक्षणप्रबन्धनस्य मानकीकरणाय, नूतनानां कृते पुरातनसाधनानाम् पुनःप्रयोगस्य सेवां मानकीकृत्य, अस्मिन् वर्षे चीनगृहविद्युत्उपकरणसेवा तथा अनुरक्षणसङ्घः मसौदानिर्माणस्य आयोजनं करिष्यति "गृहसाधनानाम् मरम्मतप्रबन्धनमानकाः येषां अवधिः समाप्तः अस्ति" तथा "गृहसाधनानाम् पञ्जीकरणसेवाप्रबन्धनम्" इति द्वे मानके, गृहउपकरणसेवाउद्योगस्य सेवाव्यवस्थायां निरन्तरं सुधारं कुर्वन्ति, उपभोक्तृभ्यः उच्चगुणवत्तायुक्तानि सेवानि च प्रदास्यन्ति
"उपभोक्तृणां नूतनानां कृते पुरातनस्य व्यापारस्य इच्छां उत्तेजितुं, पुरातनव्यापार-नीतीनां क्रियाकलापानाञ्च व्यापकरूपेण प्रचारं कर्तुं, नवीन-गृह-उपकरण-प्रौद्योगिकीनां, हरित-स्मार्ट-उत्पादानाम् च प्रचारः, उपभोक्तृ-अनुभवस्य मार्गदर्शनं, उपभोक्तृ-माङ्गं च उत्तेजितुं च केन्द्रं वर्तते। तदतिरिक्तं, एतत् सर्वकारीयविभागैः, उद्योगसङ्घैः, उद्यमैः च समर्थितं जालस्थापनार्थम् आवश्यकम् अस्ति यत् भागं गृह्णन्तः राष्ट्रियतृतीयपक्षस्य विनिमय-नव-मञ्चाः पुरातन-यन्त्रेषु छूटः, द्वारे द्वारे पुनःप्रयोगः, विच्छेदनं च, वितरणं, स्थापना च इत्यादीनां सेवानां प्रदानं कुर्वन्ति उपभोक्तृणां व्यापारस्य सुविधायै नूतनानां यन्त्राणां कृते तस्मिन् एव काले व्यापारे उपभोक्तृसन्तुष्टिः सुदृढां कर्तुं पर्यवेक्षणं च सुदृढं कर्तव्यम्। (संवाददाता हान बिङ्गझी तथा याङ्ग ज़ुएकोङ्ग)
(स्रोतः आर्थिक दैनिकः)
प्रतिवेदन/प्रतिक्रिया