समाचारं

बीजिंग-श्रमिकाणां गीतम्|वाङ्ग पिंगपिङ्गः : एकः "परिचर्याशीलः व्यक्तिः" भवतु यः निवासिनः हृदयेषु समस्यानां समाधानं कर्तुं शक्नोति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



"सचिव वाङ्ग इत्यनेन अस्माकं अनेकसमस्यानां समाधानं कर्तुं साहाय्यं कृतम् अस्ति तथा च अस्माकं जीवनं सुखदं कृतम्। अहं तस्याः कृते यथार्थतया आभारी अस्मि।" चाङ्ग वाङ्गः शान्ततया अङ्गुष्ठं दत्तवान्। विद्युत्साइकिलस्य चार्जिंग् कर्तुं कठिनता, समुदाये अराजकपार्किङ्गम् इत्यादीनां समस्यानां प्रतिक्रियारूपेण वाङ्ग पिंगपिङ्ग् इत्यनेन पार्टीभवनं मार्गदर्शकरूपेण स्वीकृत्य चार्जिंग पोर्ट्, कारपोर्ट् च योजयितुं नीतिसमर्थनं सफलतया प्राप्तम्, येन न केवलं सुरक्षाखतराः समाप्ताः अपितु पर्यावरणं सुन्दरं कृतम्, निवासिनः व्यापकप्रशंसां प्राप्य।

वर्षेषु वाङ्ग पिंगपिंगः बहुवारं निवासिनः सह चर्चां कर्तुं दलनिर्माणसमन्वयनमञ्चे अवलम्बितवान्, तथा च लिफ्टस्य अनुरक्षणं, गलियारस्य नवीनीकरणं, रैम्पनिर्माणं, सभ्यकुक्कुरप्रजननं, बृहत्कचरास्थानकानां नवीनीकरणं, मार्गस्य कठोरीकरणं, मरम्मतं च सफलतया प्रवर्धितवान् , तथा अवकाशपीठस्थापनम् इत्यादीनां आजीविकायाः ​​परियोजनानां श्रृङ्खलायाः कार्यान्वयनेन यथा लिफ्टस्य हस्तरेखास्थापनं तथा च लिफ्टस्य हस्तरेखास्थापनेन सामुदायिकस्वायत्ततायाः कार्यक्षमतायां निवासिनः सुखसूचकाङ्के च सुधारः अभवत्

"भवतः प्रचारार्थं, अस्य विषयस्य प्रगतेः प्रति ध्यानं च दत्तवान् इति बहु धन्यवादः। भवतः, समुदायस्य, सम्पत्तिप्रबन्धनस्य च समर्थनस्य धन्यवादेन विषयः समाप्तः अभवत्..." मध्यस्थतायाः अनन्तरं ये निवासिनः निवसन्ति in Zhaofengyuan Community तेषां आन्तरिकं आनन्दं गोपयितुं न शक्तवान् कृतज्ञतापूर्वकं वाङ्ग पिंगिंग् प्रति मम कृतज्ञतां प्रकटयितुम् इच्छामि। कतिपयदिनानि पूर्वं अयं निवासी समुदायात् साहाय्यं याचितवान् यतः तस्य प्रतिवेशिनः सुरक्षाद्वारं उद्घाटितम् आसीत्, येन तस्य यात्राक्षमता प्रभाविता अभवत् । वाङ्ग पिंगिङ्ग् इत्यनेन कानूनस्य आधारः कारणं च सेतुरूपेण उपयुज्यते स्म, तथा च द्वयोः पक्षयोः मध्ये परस्परं अवगमनं सम्झौतां च प्रवर्तयितुं धैर्यपूर्णं मध्यस्थतां कृतवान् अत्यन्तं कृतज्ञः आसीत् । "निवासिनः मनसि कृत्वा, भावेन तर्केन च अभिनयं कृत्वा अनेके विग्रहाः सहजतया मध्यस्थतां कर्तुं शक्यन्ते" इति वाङ्ग पिंगिङ्ग् इत्यनेन स्मितं कृत्वा पत्रकारैः उक्तम्।

विशेषसमूहानां कृते वाङ्ग पिङ्गिङ्ग् इत्यनेन स्वस्य उत्साहः, तेषां कृते परिचर्या च समर्पिता । सामुदायिकनिवासी मास्टर वाङ्गः रोगकारणात् बहुवारं चिकित्सालये निक्षिप्तः अस्ति, येन तस्य पूर्वमेव दरिद्रपरिवारस्य भारः वर्धते । वाङ्ग पिंगिङ्गः मास्टर वाङ्गस्य वास्तविककठिनतानां विषये ज्ञातुं बहुवारं गत्वा तान् सकारात्मकरूपेण प्रतिबिम्बितवान्, मास्टर वाङ्गस्य आर्थिकसहायार्थं सफलतया आवेदनं कृतवान् तदतिरिक्तं प्रत्येकं महत्त्वपूर्णे अवकाशे वाङ्ग पिंगपिंगः एकस्य दलस्य नेतृत्वं करिष्यति यत् सः मास्टर वाङ्गस्य गृहं गत्वा तस्य परिवारस्य दुर्दशां न्यूनीकर्तुं शोकधनं सामग्रीं च प्रस्तुतं करिष्यति।

"एषः जलप्रलयस्य ऋतुः अस्ति, अस्माभिः जलप्रलयनिवारणे उत्तमं कार्यं कर्तव्यम्। एतत् समुदायस्य निवासिनः सुरक्षायाः सह सम्बद्धम् अस्ति।" कार्यकर्तारः सामुदायिकसम्पत्त्याः प्रबन्धनं च। निरीक्षणकाले सा ज्ञातवती यत् समुदायस्य पार्किङ्गस्थाने गम्भीरः जलसञ्चयः अस्ति, सम्पत्तिस्य विद्यमानाः जलनिकासीसाधनाः अपर्याप्ताः सन्ति, निरन्तरवृष्ट्या बहूनां वाहनानां जलप्लावनस्य जोखिमः अस्ति अत्यावश्यकं। अस्याः आपत्कालस्य सम्मुखे वाङ्ग पिंगिङ्ग् इत्यनेन तत्क्षणमेव उपजिल्लाकृषिसेवाकेन्द्रेण सह सम्पर्कं कृत्वा आपत्कालीनसहायतायाः आवेदनं कृतम् । विभागेन तत्क्षणमेव डीजलजलपम्पः प्रेषितः, येन प्रभावीरूपेण जलनिकासीसंकटः न्यूनीकृतः । यथा यथा जलपम्पः जीवन्तं गर्जति स्म तथा तथा जलं क्रमेण निवृत्तं भवति स्म, परन्तु वाङ्ग पिंगपिङ्ग् अद्यापि स्वपदे एव तिष्ठति स्म, आपत्कालीनप्रतिक्रियाकार्यं व्यवस्थितरूपेण सम्पादयितुं आज्ञां ददाति स्म, प्रेषयति स्म च ये कारस्वामिनः स्ववाहनानां जलप्लावनस्य चिन्ताम् अनुभवन्ति स्म ते क्रमेण घटनास्थले आगतवन्तः, ते सर्वे अवदन् यत्, "अत्र तया सह वयं निश्चिन्ततां अनुभवामः" इति




स्रोतः- लेबर मॉर्निंग न्यूज
संवाददाता : यु कुइपिङ्ग्
संवाददाता : ली चेन्क्सी
सम्पादकः ली युआन
प्रूफरीडिंग: गीत Xiaoguang

अस्वीकरणम् |.मूलसामग्रीविशेषनिर्देशान् च विहाय पुशपाण्डुलिपिनां पाठः चित्राणि च अन्तर्जालतः प्रमुखमुख्यधारामाध्यमात् च आगच्छन्ति। प्रतिलिपिधर्मः मूललेखकस्य अस्ति । यदि भवान् मन्यते यत् सामग्री उल्लङ्घनम् अस्ति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।

पूर्वं अनुशंसितम्

बीजिंग-श्रमिकाणां गीतम्|लियू डोङ्गमेई : विज्ञानं प्रौद्योगिकी च देशस्य सेवां करोति तथा च महिलाः पुरुषैः न अतिक्रान्ताः भविष्यन्ति
बीजिंग श्रमिकाणां गीतम् |
बीजिंग श्रमिकाणां गीतं「Xu Libo: नवीनपदे उत्तरदायित्वं गौरवं च लिखितुं निरन्तरं कुर्वन्तु

यदि भवद्भ्यः रोचते तर्हि द्रष्टुं क्लिक् कुर्वन्तु!
प्रतिवेदन/प्रतिक्रिया