समाचारं

प्रौद्योगिकी स्मार्टवृद्धपरिचर्यायां नूतनं अध्यायं निर्मातुं साहाय्यं करोति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने, बीजिंगस्य हैडियनमण्डले प्रौद्योगिक्याः मानवतावादीनां च आधारेण वृद्धानां परिचर्याभोजनसहायतासेवासु एकः नवीनता चुपचापः उद्भूतः अस्ति अस्य अर्थः अस्ति यत् "Haidian and Happy Aging" इति वृद्धानां परिचर्याभोजनसहायतासेवागठबन्धनः आधिकारिकतया सेवाप्रदानाय प्रारब्धः अस्ति senior citizens.एकं पारिवारिकं भोजनमेजं उष्णतां सुविधां च आनयति।
प्रौद्योगिकी आशीर्वादः स्मार्टवृद्धपरिचर्यायां नूतनं अध्यायं निर्मातुं साहाय्यं करोति। "हैडियन कैंटीन" ब्राण्डस्य प्रारम्भेन तथा च वृद्धानां परिचर्याभोजनसहायताबिन्दुनक्शे कृते "गेट होम एडिशन" एप्लेट् इत्यस्य प्रारम्भेन हैडियनमण्डलं वृद्धानां परिचर्याभोजनसहायतासेवाजालस्य कुशलं सुविधाजनकं च साधनरूपेण प्रौद्योगिक्याः उपयोगं कुर्वन् अस्ति . बृहत् आँकडा, क्लाउड् कम्प्यूटिंग् इत्यादीनां आधुनिकसूचनाप्रौद्योगिकीनां माध्यमेन भोजनस्य अनुकूलनं, बुद्धिमान् वितरणं, व्यक्तिगतसेवा च साकारं भवति, येन वृद्धाः पौष्टिकं, सुरक्षितं, स्वच्छतापूर्णं च भोजनं सहजतया भोक्तुं शक्नुवन्ति, येन वृद्धानां परिचर्यासेवानां बुद्धिमत्तायां बहुधा सुधारः भवति, येन... वृद्धानां जीवनस्य गुणवत्ता।
स्मार्टवृद्धपरिचर्यायां सुखं वर्धयितुं नवीनसेवाः। हैडियनमण्डले वृद्धानां कृते भोजनसहायतासेवानां नवीनता न केवलं प्रौद्योगिक्याः अनुप्रयोगे, अपितु सेवाप्रतिमानानाम् नवीनतायां अपि प्रतिबिम्बिता अस्ति। वृद्धानां परिचर्याभोजनसेवागठबन्धनस्य स्थापनाद्वारा सर्वकारः, उद्यमाः, सामाजिकसङ्गठनानि अन्यशक्तयः च एकत्र आनयन्ति येन वृद्धानां परिचर्यासेवानां "संश्लेषितप्रभावः" निर्मीयते एतत् प्रतिरूपं न केवलं संसाधनानाम् प्रभावीरूपेण एकीकरणं कर्तुं सेवादक्षतां च सुधारयितुं शक्नोति, अपितु वृद्धानां विशेषापेक्षानुसारं अधिकसटीकानि विचारणीयानि च सेवानि प्रदातुं शक्नोति, येन "सुखदं रजतयुगं" प्रत्येकस्य वृद्धस्य यथार्थप्रतिबिम्बं भवति
गुणवत्तां प्रथमस्थाने स्थापयन्तु, स्मार्टवृद्धपरिचर्यासेवानां कृते एकं मानदण्डं निर्मायन्तु। सेवागुणवत्तासुधारस्य दृष्ट्या हैडियनमण्डलं उच्चमानकानां सख्तानां आवश्यकतानां च पालनम् करोति खाद्यक्रयणात् आरभ्य द्वारे द्वारे वितरणपर्यन्तं प्रत्येकं चरणं सख्तीपूर्वकं नियन्त्रितं भवति यत् वृद्धानां परिचर्याभोजनसहायतासेवायाः प्रत्येकं पक्षं इष्टतमं भवति तथा वृद्धाः सुरक्षितं, स्वस्थं, पौष्टिकं च भोजनं भोक्तुं शक्नुवन्ति। तदतिरिक्तं, वृद्धानां प्रतिक्रियाणां निरन्तरं संग्रहणं कृत्वा, सेवाप्रक्रियाणां निरन्तरं अनुकूलनं कृत्वा, सेवागुणवत्तायां सुधारं कृत्वा, हैडियनमण्डलं क्रमेण देशे वरिष्ठपरिचर्यासेवानां कृते एकं बेन्चमार्कक्षेत्रं भवति, येन वरिष्ठपरिचर्यासेवाउद्योगस्य उच्चगुणवत्तायाः विकासः भवति।
"Food in Haidian, Happy Aging" इति वृद्धानां परिचर्याभोजनसेवागठबन्धनस्य प्रारम्भः न केवलं पारम्परिकस्य वृद्धानां परिचर्यासेवाप्रतिरूपस्य अभिनवः उन्नयनः, अपितु वृद्धानां क्षेत्रे प्रौद्योगिक्याः मानवतावादीनां च परिचर्यायाः गहनसमायोजनस्य सजीवः अभ्यासः अपि अस्ति देखभाल सेवाएँ। एतत् वृद्धानां कृते अधिकसुविधाजनकं विचारणीयं च सेवां प्रदाति, वृद्धसमाजस्य चुनौतीनां प्रतिक्रियायां हैडियन-मण्डलस्य अग्रे-दृष्टि-चिन्तनस्य व्यावहारिक-क्रियाणां च प्रदर्शनं करोति, वृद्ध-समाजस्य समस्यानां अधिक-अन्वेषणाय, समाधानाय च नूतनान् विचारान् प्रदाति |.
सरलाः सुलभाः च ऑनलाइन-वित्तीय-सेवाः वृद्धानां कृते वित्तीय-प्रबन्धनं, भुक्ति-आदि-कार्यक्रमं च कर्तुं सुविधाजनकं कुर्वन्ति, यत् विशेषतया वृद्धानां कृते डिजाइनं कृतं यत् तेषां परिवार-मित्रैः सह सम्पर्कं स्थापयितुं साहाय्यं करोति ; समाजस्य उत्तमसेवायै, प्रत्येकस्य वृद्धस्य उत्तरवर्षेषु जीवनस्य गुणवत्तां सुधारयितुम् जीवनं सुखदं श्रेष्ठं च भवति। (शेन हैजु) २.
प्रतिवेदन/प्रतिक्रिया