समाचारं

इतिहासे चीनस्य नौसेना त्रयः प्रहाराः कथं जीविताः?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बेइयाङ्ग-नौसेनायाः आधिकारिकरूपेण स्थापना १८८८ तमे वर्षे डिसेम्बर्-मासस्य १७ दिनाङ्के (गुआङ्ग्सु-नगरस्य चतुर्दशवर्षे) वेइहाइवेइ-नगरस्य लिउगोङ्ग्-द्वीपे, किङ्ग्-सर्वकारेण प्रतिवर्षं नौसैनिकनिर्माणार्थं ४० लक्षं टेल्-रूप्यकाणि रजतस्य आवंटनं कृतम् एकदा एशियायां बेडानां बलं प्रथमक्रमाङ्कः विश्वे च ९ क्रमाङ्कः आसीत् (तस्य वर्षस्य "U.S. Naval Yearbook" इति क्रमाङ्कनस्य आधारेण शीर्ष अष्टौ आसन् : ब्रिटेन, फ्रान्स, रूस, जर्मनी, स्पेन, ओटोमन तुर्की, इटली , तथा अमेरिका)। अत्र २५ मुख्ययुद्धपोताः, ५० सहायकयुद्धपोताः, ३० परिवहननौकाः, ४००० तः अधिकाः अधिकारिणः सैनिकाः च सन्ति ।

अतीतं पश्यन् वयं पश्यामः यत् चीनस्य नौसेना त्रयः विनाशकारीः प्रहाराः अभवन्, प्रत्येकं समये प्रायः आद्यतः एव पुनर्निर्माणं कृतम्

प्रथमः आघातः १८९४ तमे वर्षे चीन-जापान-चीन-जापान-युद्धम् आसीत् ।पीतसागरस्य युद्धस्य, वेइहाइवेइ-युद्धस्य च अनन्तरं किङ्ग्-सर्वकारेण बहुवर्षेभ्यः परिश्रमं कृत्वा बेइयाङ्ग-नौसेना प्रायः पूर्णतया निर्मूलितम् . एकं निशस्त्रं प्रशिक्षणजहाजं काङ्गजी त्यक्तवान् , आत्मसमर्पणं कृतवन्तः किङ्ग्-अधिकारिणः सैनिकाः च डिङ्ग रुचाङ्ग-आदीनां चिताम् अपहृतवन्तः ।

यदा किङ्ग्-सर्वकारेण पराजयस्य विषये ज्ञातं तदा तया अद्यापि जापान-देशस्य युद्धं कथं निरन्तरं कर्तव्यम् इति न चिन्तितम् आसीत् तस्य स्थाने शीघ्रमेव "देशस्य हानिकारकस्य नौसेनायाः" दोषं दत्त्वा "अस्मिन् क्षणे सर्वं क्रमेण नास्ति" इति , तथा च यमेन्-देशस्य कोऽपि लम्बित-आवश्यकता नास्ति वा निष्कासितम् अथवा अन्वेषणं कृतम्, येन बेइयाङ्ग-नौसेना पराजयस्य शासकस्य निर्दिष्टदोषी अभवत्, ततः सङ्गठनं अन्तर्धानं जातम् ।

१८९६ तमे वर्षे एव किङ्ग्-सर्वकारेण नौसेनाकर्मचारिणां पुनः प्रशिक्षणं कृत्वा नूतनानां जहाजानां क्रयणं कर्तुं विचारः कृतः, सः अपि जहाज-प्रशासनस्य स्थितिं पुनर्गठितुं याचिकाम् अयच्छत्, चीन-जापानयोः मध्ये विद्यमानानाम् अन्तरस्य मार्मिकरूपेण तुलनां कृतवान् in power are mostly with अहं विदेशेषु छात्राणां प्रथमः समूहः अस्मि यः एकस्मिन् एव वर्गे अध्ययनं करोति?" दुर्भाग्येन यद्यपि चीनीयछात्राणां प्रतिभा अन्येभ्यः न्यूना नास्ति तथापि। भारी क्षतिपूर्तिभिः अभिभूतस्य किङ्ग्-सर्वकारस्य तत् कर्तुं क्षमता नास्ति, नौसेनायाः पुनर्निर्माणार्थं अतिरिक्तधनस्य, प्रयत्नस्य च उपयोगः कृतः ।

यद्यपि १९०७ तमे वर्षे किङ्ग्-सर्वकारेण नौसेना-कार्यालयस्य स्थापना कृता, यत् १९१० तमे वर्षे नौसेना-मन्त्रालये उन्नयनं कृतम्, तथापि नौसेनायाः वैभवस्य पुनर्स्थापनस्य अभिप्रायेन, गेङ्गजी-क्षतिपूर्ति-भारेन किङ्ग्-सङ्घः अशक्तः अभवत् एकदा विद्वान् मा यूयुआन् इत्यनेन अनुमानितम् यत् १८९५ तमे वर्षे १९११ तमे वर्षे क्रान्तिपर्यन्तं किङ्ग्-सर्वकारेण केवलं ३९ युद्धपोतानि क्रीतानि येषां विस्थापनं ३४,७२८ टन आसीत्; अपरपक्षे चीनदेशात् महतीं क्षतिपूर्तिं निष्कासयन् जापानदेशः स्वस्य वायुप्राप्तेः उपयोगेन "षड्-षष्ठः बेडः" "अष्टाशीतिः बेडा" च क्रमशः स्थापितवान् १२,००० टन । एषः प्रचण्डः विपरीतता आधुनिकचीनदेशे रक्ताश्रुभिः, अपमानेन च परिपूर्णः अस्ति ।

चीनगणराज्यस्य अनन्तरं बेइयाङ्ग-सर्वकारस्य नौसेनाविभागेन महता आशायाः सह "जहाजनिर्माणयोजना" प्रस्ताविता, जापानं च सूचकरूपेण गृहीतम् : "अत्यन्तं न्यूनतया पूर्वं सशक्ततमस्य समीपस्थस्य देशस्य समकक्षं भवितुमर्हति , शक्तिशालिषु देशेषु श्रेणीं प्राप्तुं” इति । जनरल् स्टाफ मुख्यालयेन "चीनगणराज्यस्य त्रिवर्षेभ्यः दशवर्षेभ्यः प्रथमा जहाजनिर्माणयोजना कारणानि च" इति अपि प्रदत्तम्, यस्मिन् युद्धक्रूजर्, टोहीजहाजाः, टार्पीडोविध्वंसकाः, पनडुब्बयः इत्यादयः प्रकाराः सन्ति इति अत्याधुनिकयुद्धपोतानां बेडानां निर्माणस्य योजना आसीत् of warships before 1920 162 अस्य भव्यः बेडा अस्ति यस्य कुलविस्थापनं दशलाखटनाधिकं भवति, परन्तु दारिद्र्यस्य वास्तविकता अद्यापि एतत् आदर्शं क्रूररूपेण पराजयति राष्ट्रियक्रान्तिकारिसेनायाः उत्तराभियानात् पूर्वं बेइयाङ्ग-सर्वकारेण केवलं १७ नवीनजहाजाः योजिताः, तेषु प्रायः सर्वाणि २०० टनाधिकानि अतल्लीनजलस्य बन्दुकनौकाः आसन्

तदनन्तरं यद्यपि राष्ट्रवादीसर्वकारेण उत्तराभियानं सम्पन्नं कृत्वा चीनदेशं औपचारिकरूपेण एकीकृत्य १५ वर्षाणाम् अन्तः ६,००,००० टन जहाजानां निर्माणार्थं मसौदां कृत्वा अपि अन्ततः आर्थिककठिनतायाः कारणात् तत् कार्यान्वितुं असमर्थम् अभवत् यदा १९३१ तमे वर्षे सेप्टेम्बर्-मासस्य १८ दिनाङ्के घटना अभवत् तदा नौसेनामन्त्रालयस्य मतं आसीत् यत् "अस्माकं नौसेनायाः समुद्रसेनायाः न्यूनातिन्यूनं ७०% भागः भवितुमर्हति यदि सा समुद्रे जापानेन सह युद्धं कर्तुम् इच्छति तर्हि एतत् लक्ष्यं प्राप्त्वा वयं केवलं दुःखेन एव निष्कर्षं कर्तुं शक्नुमः "शत्रुजहाजाः अन्तःस्थे ​​गभीरं गत्वा इच्छानुसारं अवतरितुं न शक्नुवन्ति इति निवारयितुं सेनारक्षायाः वायुसेनायाः बमप्रहारस्य च अतिरिक्तं वयं जलरक्षायाः अपि अवलम्बन्ते। जलरक्षासु खानिः, दृढकेबलाः, प्लवमानाः राफ्टाः, चेन लॉक्, एण्टी च सन्ति -जालम्, डुबन्तः जहाजाः इत्यादयः, मुख्यतया तारयुक्ताः खानिः, यांत्रिकखानानि च," जापानस्य प्रतिकारार्थं नौसेनायाः उपयोगस्य विचारं पूर्णतया त्यक्त्वा । किन्तु तस्मिन् समये जापानदेशे २८५ युद्धपोताः सेवायां आसन्, यत्र कुलविस्थापनं आश्चर्यजनकं १.१५३ मिलियनटनम् आसीत् चीनीयनौसेनायाः केवलं ११८ जहाजाः आसन्, येषां कुलभारः ६८,००० टनः आसीत्, यत् सर्वथा अतुलनीयम् आसीत्

अतः एतादृशेन महता हानिना सह चीनदेशस्य दुर्बलेन नौसेना जापानविरुद्धप्रतिरोधयुद्धे द्वितीयं विनाशकारीं आघातं प्रारभत । बलं रक्षितुं जापानीसेनायाः अग्रिमविलम्बं च कर्तुं सर्वकारः केवलं शत्रुं दूरं कृत्वा समुद्रस्य नियन्त्रणं त्यक्तुं सर्वाणि जहाजानि याङ्गत्से-नद्यां एकाग्रतां स्थापयितुं आदेशं दातुं शक्नोति स्म शङ्घाईनगरस्य डोङ्गजियाडु, जियाङ्ग्यिन् जलमार्गः, शाण्डोङ्गस्य किङ्ग्डाओ च, ततः खनिरोधैः सहकार्यं कृतवान् इति आशा आसीत् यत् जापानीसैनिकाः याङ्गत्सेनद्याः उपरि गमनम् अवरुद्धुं शक्यन्ते इति । अस्याः क्रूर-रणनीत्याः प्रायः सर्वाणि चीन-नौसेनाः नष्टानि अभवन् येषां नौसेना-अधिकारिणः सैनिकाः च युद्धाय जहाजाः न आसन्, तेषां कृते गुरिल्ला-युद्धस्य संचालनस्य, शत्रु-रेखायाः पृष्ठतः खानि-स्थापनस्य च उत्तरदायी खनन-स्थापनस्य गुरिल्ला-समूहस्य निर्माणस्य आदेशः प्राप्तः यद्यपि गुरिल्ला-दलेन १३५ जापानीयानां लघु-बृहत्-नौकाः नष्टाः, ५,००० तः अधिकाः जापानीयानां मृत्योः कारणं च अभवत् तथापि ते समग्रयुद्धस्थितौ निर्णायकरूपेण साहाय्यं न कृतवन्तः परन्तु एतेन अद्यापि चीनस्य नौसेनायाः वीर-इच्छा पूर्णतया दर्शिता यत् बृहत्-सैनिकानाम् उपरि लघु-सैनिकानाम् उपयोगः करणीयः ।

जापानविरोधियुद्धस्य विजयानन्तरं यद्यपि चीनदेशः जापानीयानां जहाजानां युद्धस्य लूटरूपेण आवंटनार्थं चिट्ठीग्रहणस्य अधिकारं प्राप्तवान् तथापि तस्य सैन्यक्षमतां सुदृढं कर्तुं सहसा अधिकानि विध्वंसकाः आसन् परन्तु अनुरक्षणसम्पदां अभावात्, एतेषां युद्धपोतानां अधिकांशशस्त्राणि विच्छेदितानि इति कारणेन ते प्रभावीयुद्धक्षमतां निर्मातुं असमर्थाः भवन्ति

अन्ते यदा चीनीयजनमुक्तिसेना १९४९ तमे वर्षे एप्रिल-मासस्य २३ दिनाङ्के ताइझोउ, जियाङ्गसु-नगरे प्रथमं नौसैनिकसेना स्थापितवती तदा केवलं कुलम् १८३ बृहत्-लघु-नौकाः कुओमिन्टाङ्ग-सर्वकारेण गृहीताः, आत्मसमर्पणं, परित्यक्ताः च आसन्, यत्र ४३,२६८ जनानां विस्थापनं जातम् टन, तथा च तेषु बहवः नष्टाः अभवन् तस्य पश्चात्तापप्रदर्शनस्य, भागस्य अभावस्य च कारणात् शेषः नौसेना कुओमिन्ताङ्गस्य अनुसरणं कृत्वा ताइवान-पेङ्गु-द्वीपेषु निवृत्ता अभवत् पीएलए-सङ्घस्य अनेकेषु द्वीप-अवरोहण-अभियानेषु ते सैनिकानाम् वहनार्थं नागरिक-नौकाः अथवा पश्चात्ताप-सम्पान्-वाहनानि एव नियोक्तुं शक्नुवन्ति स्म । १९५० तमे वर्षे जनमुक्तिसेनायाः प्रथमः नौसेनापतिः क्षियाओ जिङ्गुआङ्ग् इत्यनेन लिउगोङ्ग् द्वीपे गस्तं कर्तुं मत्स्यनौकायाः ​​भाडेन ग्रहीतव्यम् आसीत्, यत् तस्मिन् समये चीनस्य नौसेना कियत् लज्जाजनकं आसीत् इति दर्शयति

शताधिकवर्षेभ्यः दीर्घकालीनदुर्बलतायाः तुलने चीनस्य नौसेनायाः अधुना युद्धं परिहरितुं अन्तर्देशीयनदीषु निवृत्तेः आवश्यकता नास्ति, अपितु गहने समुद्रे उच्चैः गन्तुं शक्नोति तथा च सर्वाधिकं महत्त्वपूर्णं यत् यूरोपीय-अमेरिकन-शक्तयः आक्रमितस्य चीनस्य कृते सशक्तसैन्यस्य निर्माणं केवलं आत्मरक्षायै, राष्ट्रिय-दुःखदघटनानां पुनरावृत्तिं च परिहरितुं च भवति |.