समाचारं

पोलस्टारस्य अमेरिकननिर्माणं प्रति परिवर्तनस्य पृष्ठतः भवान् केवलं स्वयमेव अतितर्कं कर्तुं शक्नोति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीयसङ्घः अमेरिका च चीनदेशे उत्पादितानां आयातितविद्युत्वाहनानां विषये स्वस्य विद्यमानं नवीनकारशुल्कं महत्त्वपूर्णतया वर्धयिष्यन्ति इति अपेक्षा अस्ति तदर्थं जीली होल्डिङ्ग् ग्रुप् तथा वोल्वो ब्राण्ड् इत्यनेन संयुक्तरूपेण प्रारब्धः पोलस्टार शुद्धविद्युत् ब्राण्ड् अपि आधिकारिकतया कतिपयान् दिवसान् घोषितवान् पूर्वं यत् तस्य प्रथमं वाहनं दक्षिणकैरोलिना, संयुक्तराज्ये निर्मितं भविष्यति गुआंगझौ कारखाने निर्मितं Polestar 3 शुद्धविद्युत् SUV कतिपयदिनानि पूर्वं उत्पादनरेखातः लुठितम् अस्ति भविष्ये, यत् नूतनानां कारानाम् आयातशुल्कं परिहर्तुं शक्नोति ये मूलतः चीनदेशे निर्मिताः आसन्, भविष्ये च वर्धिताः भविष्यन्ति।

प्रथमवारं पोलस्टार ३ नूतनकारस्य चीनीयनिर्माणपङ्क्तिं अमेरिकीकारखाने विस्तारयितुं अतिरिक्तं पोलस्टारस्य मुख्यकार्यकारी थॉमस इङ्गेनलाथः अपि अवदत् यत् भविष्यस्य पोलस्टार ४ इत्यस्य उत्पादनं दक्षिणकोरियादेशे अपि २०२५ तमस्य वर्षस्य मध्यभागे भविष्यति, तथा च तत् अपि च भविष्ये अस्य वाहनस्य अमेरिकादेशं आनेतुं योजना अस्ति

नूतनकारानाम् उत्पत्तिविषये उपर्युक्तपरिवर्तनानां माध्यमेन यद्यपि पोलस्टार-ब्राण्ड् अमेरिका-युरोप-देशयोः विक्रयणस्य समये स्वस्य उत्पादानाम् उपरि शुल्कं वर्धयितुं परिहर्तुं शक्नोति तथापि विदेशीयमाध्यमानां नवीनतम-समाचार-अनुसारं अमेरिका-देशः न केवलं भारीं आरोपयिष्यति भविष्ये चीनीयविद्युत्वाहनानां शुल्कं २५% तः १००% यावत् तीव्रवृद्धेः अतिरिक्तं चीननिर्मितबैटरीषु करदरः अपि ७.५% तः २५% यावत् वर्धते।

यद्यपि यूरोपीय-अमेरिका-विपण्येषु ग्राहकेभ्यः पोलस्टार-३-श्रृङ्खलायाः उत्पादनं अमेरिका-देशं प्रति स्थानान्तरयितुं चीन-निर्मित-विद्युत्-वाहनानां उपरि यूरोप-अमेरिका-देशयोः वर्धितशुल्कं परिहर्तुं शक्यते तथापि CATL, अमेरिका-देशयोः बैटरी-उपयोगं करोति भविष्ये करदरं 7.5% तः 25% यावत् अपि वर्धयिष्यति , तस्य नूतनकारनिर्माणव्ययस्य भारं वर्धयिष्यति।

वर्तमानकाले पोलस्टारद्वारा निर्मिताः नूतनाः काराः अद्यापि मुख्यतया CATL इत्यस्मात् बैटरी-उपयोगं कुर्वन्ति इति तथ्यं दृष्ट्वा, यद्यपि नूतनानां पोलस्टार-कारानाम् उत्पादनं अमेरिका-देशं प्रति स्थानान्तरणेन वाहनानां उपरि शुल्कं वर्धयितुं परिहर्तुं शक्यते, बैटरी-व्ययस्य महती वृद्धिः भवति शुल्कं कृत्वा नूतनकारस्य उत्पादनस्य व्ययः अद्यापि वर्धितः भविष्यति अतः अस्य सुधारस्य कारणेन अमेरिकी नूतनकारविपण्ये पोलस्टारस्य प्रतिस्पर्धा न्यूनीभवति।