समाचारं

सौन्दर्यशास्त्रस्य गुणवत्तायाः च मानदण्डं निर्धारयन् स्टार एरा ईएस २०२५ स्वस्य महत्त्वपूर्णकार्यस्य योग्यः अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के स्टार एरा इत्यनेन २०२५ तमस्य वर्षस्य स्टार एरा ईएस मॉडल् वैश्विकप्रयोक्तृभ्यः प्रक्षेपणं कृतम् ।

२०२५ तमस्य वर्षस्य स्टार एरा ईएस मॉडल् मूल्यस्य विन्यासस्य च दृष्ट्या समायोजितः अस्ति तथा च नवीनकारस्य विन्याससंस्करणं पञ्चसु समायोजितम् अस्ति, यथा अन्तर्राष्ट्रीयसंस्करणं, प्रो संस्करणं, प्रो अर्बन् इंटेलिजेण्ट् ड्राइविंग् संस्करणं, प्रो चतुःचक्रचालकसंस्करणं च Ultra Flagship Edition, तथा च सर्वं " Pro” विन्याससंस्करणं द्वयोः बैटरीविनिर्देशयोः उपलभ्यते: 77kWh तथा 100kWh । अन्येषु शब्देषु, स्टार एरा ईएस २०२५ मॉडल् कुलम् ८ उत्पादविनिर्देशान् आनयति, मूल्यपरिधिः १९५,९०० युआन् - २९९,९०० युआन् यावत् समायोजितः अस्ति प्रारम्भिकमूल्यं शीर्षसंस्करणस्य मूल्यं च न्यूनीकृतम् अस्ति

उत्पादपङ्क्तौ मूल्ये च समायोजनस्य अतिरिक्तं २०२५ तमस्य वर्षस्य स्टार एरा ईएस इत्यस्य अपि उत्पादस्य सामर्थ्यस्य अनुकूलनं उन्नयनं च कृतम् अस्ति ।

प्रथमं, डिजाइनस्य दृष्ट्या नूतनकारस्य रेखारूपरेखायां बहु परिवर्तनं न जातम् मुख्यपरिवर्तनानि रङ्गस्य वर्णे केन्द्रीकृतानि सन्ति।

२०२५ तमस्य वर्षस्य मॉडलस्य नूतना "मॉर्निंग रेड" वर्णयोजना अस्ति एषा रङ्गयोजना अतीव अद्वितीयस्य PWB नैनोरङ्गश्रृङ्खला जल-आधारितस्य रङ्गस्य उपयोगं करोति, यत् अति-उच्चसंतृप्तिम् आनेतुं शक्नोति तथा च एकं सशक्तं तरलधातुबनावटं आनेतुं शक्नोति, अतः एकं अद्वितीयं The पारदर्शकं रङ्गं प्रस्तुतं करोति तारायुगस्य बनावटस्य लक्षणम्।

तदतिरिक्तं "मॉर्निंग रेड" इति वर्णयोजनायां स्टार एरा इत्यनेन अधिकं अद्वितीयं नैनो-सिरेमिक वार्निश् अपि उपयुज्यते । अस्य वार्निश-लेपनस्य खरच-प्रतिरोधः साधारण-वार्निश्-लेपनात् पञ्चगुणः अधिकः भवति, तथा च अष्टवर्षपर्यन्तं तस्य वर्णः विकृतः वा क्षीणः वा न भवति इति सुनिश्चितं कर्तुं शक्नोति, अपितु एतत् न केवलं सौन्दर्यशास्त्रे उन्नयनं प्राप्नोति, अपितु उत्तमं व्यावहारिकं प्रदर्शनं अपि आनयति

अवश्यं, रूपस्य, बनावटस्य च उन्नयनस्य अतिरिक्तं, २०२५ तमस्य वर्षस्य स्टार एरा ईएस मॉडल् इत्यस्य आन्तरिकं अनुकूलनं अपि अस्ति ।

यथा, नूतनकारानाम् उन्नतविद्युत्-विद्युत्-वास्तुकला अस्ति, यत् निरन्तर-ओटीए-उन्नयनद्वारा उच्चस्तरीय-स्मार्ट-ड्राइविंग्-स्मार्ट-काकपिट्-अनुभवं च आनेतुं शक्नोति

प्रो नगरीयस्मार्टड्राइविंग् मॉडल् मध्ये स्टार एरा ईएस २०२५ प्रथमः अस्ति यः २४०,००० मूल्यपरिधिमध्ये "उच्चस्तरीयस्मार्टड्राइविंग् इत्यस्य समानपरिवेषणं" प्राप्तवान्

मॉडलस्य एतत् संस्करणं लिडारस्य उच्चपरिभाषा-कैमराणां च फ्यूजन-संवेदन-समाधानं स्वीकुर्वति, यस्य कुल-गणना-शक्तिः 508 TPOS-सहितं द्वय-NVIDIA Orin-X-चिप्स-सहितं वाहनस्य उच्च-अन्त-बुद्धिमान्-चालन-कार्यं भवति, येषु सर्वाणि उच्च-गति-कार्याणि सन्ति, नगरीयं पार्किङ्गं च परिदृश्यम्।

अधुना ज़िंग्टु स्टार एरा इत्यनेन शङ्घाई, वुहू, अनहुई इति नगरद्वये नगरनौकायानसहायककार्यं प्रारब्धम् इति कथ्यते

वस्तुतः चेरी इत्यस्य अधीनं उच्चस्तरीयब्राण्ड् इति नाम्ना Xingtu वाहनानां मूलगुणवत्तायाः विषये अधिकं ध्यानं ददाति ।

स्टार एरा ईएस इति मध्यमतः बृहत्पर्यन्तं विद्युत्सेडान् इति ठोससामग्री, उन्नतकोरप्रौद्योगिकी च अस्ति ।

वाहनसुरक्षायाः दृष्ट्या स्टार एरा ईएस पञ्जरप्रकारस्य अन्तरिक्षकैप्सूलं २.० उच्चप्रदर्शनशरीरस्य डिजाइनं स्वीकुर्वति, तथा च वाहनस्य उच्चशक्तियुक्तानां इस्पातसामग्रीणां अनुपातः ८८% यावत् भवति, तथैव उष्णरूपेण निर्मितस्य अपि बृहत् परिमाणं भवति इस्पातस्य उच्चशक्तियुक्तानां एल्युमिनियममिश्रधातुसामग्रीणां च। एतैः सामग्रीभिः आच्छादितं स्टार एरा ईएस इत्यस्य मरोड़-कठोरता ४६,०००N·m/deg यावत् अभवत्, तस्य सुरक्षा च जर्मन-विलासिता-ब्राण्ड्-समूहानां D-वर्गस्य विलासिताकारैः सह तुलनीया अस्ति

ठोसशरीरसंरचनायाः आधारेण स्टार एरा ईएस इत्यनेन १२० कि.मी./घण्टायाः त्रिवाहनानां टकरावपरीक्षा सम्पन्ना यत् राष्ट्रियमानकात् षड्गुणं कठिनम् अस्ति द्वयोः कारयोः मध्ये पिन्सर-सङ्घर्षस्य अनन्तरं स्टार एरा ईएस इत्यस्य यात्रीकक्षः अक्षुण्णः आसीत्, ए, बी स्तम्भाः इत्यादयः कोर-तनाव-धारकाः भागाः विकृताः न आसन्, बैटरी-पैक् अपि अक्षुण्णः आसीत्, येन सुरक्षा-प्रदर्शनं पूर्णतया प्रदर्शितम् तारायुगस्य ई.एस.

तदतिरिक्तं, स्टार एरा ईएस २०२५ मॉडल् शुद्धविद्युत् मॉडल् इत्यस्य कार्यक्षमतायाः अटङ्कं भङ्गयितुं उन्नतप्रौद्योगिक्याः उपयोगाय अपि प्रतिबद्धः अस्ति ।

न्यूनवायुप्रतिरोधस्य डिजाइनेन कुशलतापप्रबन्धनप्रौद्योगिक्याः च सह स्टार एरा ईएस २०२५ मॉडलस्य सीएलटीसी क्रूजिंग् रेन्जः ८८०कि.मी शुद्धविद्युत्माडलस्य जीवनं ऊर्जां च पुनः पूरयितुं, मनःशान्तिं, चिन्तारहितं विश्वसनीयं च कारस्य अनुभवं आनयति।

निगमन:

वर्तमान समये स्टार एरा ईएस २०२५ मॉडल् आधिकारिकतया प्रारब्धः अस्ति । नूतनकाराय सप्त सूचीकृत्य प्राधान्यचिकित्सानीतिः। वैकल्पिकसाधनसहायतायां १० कोटियुआन्, प्रतिस्थापनसहायतायां ६००० युआनपर्यन्तं, आजीवनवाहनवारण्टी च इत्यादीनां बहुविधनीतयः प्रभावीरूपेण नूतनकारानाम् विपण्यप्रतिस्पर्धां वर्धयितुं शक्नुवन्ति तथा च यथाशीघ्रं विक्रयं वर्धयितुं शक्नुवन्ति