समाचारं

MG3 इत्यस्य संकरसंस्करणं थाईलैण्ड्देशे प्रक्षेपितम् अस्ति, जापानीकारानाम् एकलक्षं २०,००० बाथ् विक्रयणं रात्रौ एव भवति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के थाईलैण्ड्देशे MG3 HYBRID+ इति संकरकारस्य प्रक्षेपणं कृतम् । अस्य कारस्य प्रक्षेपणेन जापानीकारकम्पनयः स्तब्धाः अभवन्, येषां भागः थाईविपणस्य ९०% भागः अस्ति ।

जापानीकारानाम् "अन्तर्भूमि" विपण्यं लक्ष्यं कृत्वा

विश्वप्रसिद्धं "King of Urban Small Cars" इति टोयोटा यारिस् इत्येतत् लक्ष्यं कृत्वा MG ब्राण्ड् इत्यस्य MG3 HYBRID+ इत्यस्य महती आशा अस्ति ।

तस्मिन् एव दिने एमजी इत्यनेन बैंकॉक्, चियाङ्ग माई, सोङ्गखला, नाखोन् रत्चासिमा इत्यादिषु चतुर्षु प्रमुखेषु नगरेषु महत्त्वपूर्णेषु शॉपिङ्ग् मॉलेषु नूतनकारप्रक्षेपणसम्मेलनं कृतम् नूतनकारस्य लक्षितप्रयोक्तारः युवानः महिलाग्राहकसमूहाः च सन्ति एमजी आशास्ति यत् एतस्य विशेषस्य प्रक्षेपणसम्मेलनस्य उपयोगेन यथाशीघ्रं प्रत्यक्षतया च उपयोक्तृभ्यः प्राप्तुं शक्यते।

MG इत्यस्य अत्यन्तं विश्वासः अस्ति यत् MG3 HYBRID+ थाई मार्केट् इत्यस्मिन् जापानीकारानाम् "hinterland" इत्यत्र "प्रवेशं" करिष्यति । MG3 HYBRID+ SAIC द्वारा स्वतन्त्रतया विकसितेन द्वितीयपीढीयाः HYBRID प्रणाल्याः सुसज्जितः अस्ति अस्य ईंधनस्य उपभोगः 3.8L/100km इत्येव न्यूनः अस्ति तथा च केवलं 8 सेकेण्ड् मध्ये 0-100km/h यावत् गतिं प्राप्तुं शक्नोति।

एमजी इत्यनेन आयोजिते एक-टङ्क-इन्धन-चुनौत्य-कार्यक्रमे एमजी३ HYBRID+ इत्यस्य प्रति १०० किलोमीटर्-पर्यन्तं मापितः व्यापकः ईंधन-उपभोग-आँकडा पुस्तक-आँकडानां अपेक्षया अपि न्यूनः आसीत्, तथा च जापानी-प्रतिस्पर्धी-उत्पादानाम् सममूल्यम् आसीत् तथा च यतोहि MG3 HYBRID+ इत्यनेन बैटरी-शक्तिः वर्धिता अस्ति, तस्मात् वाहनस्य आरम्भस्य त्वरणस्य च समये उत्तमं नियन्त्रणं भवति, यत् थाई-उपयोक्तृणां अधिक-आक्रामक-वाहन-अभ्यासानां अनुरूपम् अस्ति

MG3 HYBRID+ इत्यस्य मूल्यं ५७९,९०० तः ६१९,९०० बाट् यावत् अस्ति । सम्प्रति होण्डा CITY 1.5Le विद्युत् संस्करणस्य मूल्यं ७२९,००० तः ७९९,००० बाट् यावत् अस्ति, टोयोटा यारिस् क्रॉस् इत्यस्य मूल्यं ७८९,००० तः ८९९,००० बाथ् यावत् अस्ति ।

न केवलं इदं व्यय-प्रभावी अस्ति, अपितु एतत् कारं MG Pilot बुद्धिमान् चालन-सहायता-प्रणाल्या अपि सुसज्जितम् अस्ति, यत्र पदयात्रिकाणां द्विचक्रिकाणां च स्वचालित-परिचयेन सह सक्रिय-आपातकालीन-ब्रेकिंग्, लेन-परिवर्तन-सहायता इत्यादीनि सुरक्षा-कार्याणि च सन्ति अस्य स्तरस्य लघुकारस्य मध्ये एतादृशं बुद्धिमान् विन्यासः उपभोक्तृभ्यः धनस्य अधिकं मूल्यं अनुभवति ।

जापानीकारानाम् विषये ध्यानम्

थाई उद्योगसङ्घस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं थाई-वाहन-बाजारे एच.ई.वी.-विक्रयः वर्षे वर्षे ६९.६% वर्धितः, यदा तु शुद्ध-विद्युत्-माडलस्य विक्रयः वर्षे वर्षे ६.९% वर्धितः MG3 HYBRID+ एतादृशे उच्चवृद्धियुक्ते HEV-विपण्ये "केकं ग्रहीतुं" इच्छति, जापानीकाराः च "केवलं निष्क्रियरूपेण उपविशन्ति" इति न भविष्यति ।

MG3 HYBRID+ इत्यस्य गहनपरीक्षणस्य अनन्तरं थाई-माध्यमानां विश्वासः आसीत् यत् नूतनं कारं ईंधन-अर्थव्यवस्थायाः, चालन-अनुभवस्य च दृष्ट्या होण्डा-सिटी-टोयोटा-यारिस्-योः प्रबलप्रतिद्वन्द्वी इति गणयितुं शक्यते, एतयोः कारयोः सर्वाधिकं विक्रयः अस्ति थाई यात्रीकारानाम् खण्डाः "बृहत्-लघुराजा" ।

जापानीकारानाम् प्रचारः प्रायः नास्ति ।

मूल्यनिवृत्तिरणनीतिं प्रारब्धं निसानस्य अतिरिक्तं टोयोटा, होण्डा च सामाजिकमाध्यमेषु स्वस्य सर्वाधिकविक्रयित-एचईवी-माडलस्य गतिं निर्मातुम् आरब्धवन्तौ बैंकॉक् तः चियाङ्ग माई (७५० किलोमीटर्) यावत् ।

अनेकाः स्थानीयवाहनमाध्यमाः यातायातस्य प्रवाहस्य तीक्ष्णतया अनुभूतिम् अकरोत् ते सक्रियरूपेण बहुधा च MG3 HYBRID+ इत्यस्य विषये नूतनानि कारवार्तानि प्रकाशितवन्तः, तथा च Xiaomi SU7 इत्यस्य प्रक्षेपणात् पूर्वं एकं दृश्यं मञ्चितवन्तः ते सर्वे नूतनकारस्य अन्तिममूल्ये अनुमानं कृतवन्तः।

थाईलैण्ड्देशे चीनदेशस्य कारकम्पनयः सम्बद्धाः सन्ति

जापानीकारकम्पनयः MG3 HYBRID+ इत्यस्य विषये ध्यानं ददति यतोहि थाईलैण्ड्देशे चीनीयब्राण्ड्-समूहानां उदयः अन्तिमेषु वर्षेषु न्यूनीकर्तुं न शक्यते। २०२३ तमे वर्षे थाईलैण्ड्-देशस्य समग्र-वाहन-विपण्ये नूतनानां ऊर्जा-वाहनानां अनुपातः १२% यावत् वर्धते । तेषु चीनीयब्राण्ड्-समूहानां विपण्यस्य ७८% भागः अस्ति ।

"आयतन" इत्यस्य दृष्ट्या चीनीयकारकम्पनयः थाईविपण्यं न मुक्तवन्तः, न च स्वं मुक्तवन्तः ।

बैंकॉकस्य सुवर्णभूमिविमानस्थानके, यस्य औसतवार्षिकयात्रिकाणां प्रवाहः ५ कोटिः भवति, पर्यटकाः विमानस्थानकात् बहिः गच्छन्तीनां नूतनानां ऊर्जायानानां पङ्क्तिं द्रष्टुं शक्नुवन्ति, यत्र ऐयन् इत्यस्य टैक्सी, एमजी इत्यस्य ऑनलाइन राइड-हेलिंग् सेवा च सन्ति नूतन ऊर्जावाहनानां न्यूनव्ययः साझीकृतयात्राक्षेत्रे स्वकीयं लाभं जनयति, पारिस्थितिकीतन्त्रस्य दृष्टिकोणं च चीनीयकम्पनयः श्रेष्ठाः सन्ति

पारिस्थितिकीतन्त्रस्य तुलने चीनीयकारकम्पनयः "निम्नमूल्यकरणनीत्यां" श्रेष्ठाः सन्ति । थाईलैण्ड्देशे ग्रेट् वाल मोटर्स् इत्यनेन प्रक्षेपितस्य हवल एच् ६ एच् ई वी इत्यस्य मूल्यं १.१४९ मिलियनतः १.२४९ मिलियन बाथ् (लगभग २३०,००० तः २५०,००० युआन् यावत्) अस्ति । .

गतवर्षस्य जुलैमासे यदा BYD Dolphin इति वाहनस्य प्रक्षेपणं कृतम् तदा तस्य मूल्यं ६९९,००० तः ७९९,००० बाट् यावत् आसीत् । परन्तु गतवर्षस्य अन्ते डॉल्फिन-मत्स्यानां न्यूनतमं मूल्यं ६५९,००० बाट् इति समायोजितम्, अस्मिन् वर्षे जूनमासे पुनः ५५९,००० बाट् इत्येव न्यूनीकृतम् मूल्यस्य मात्रायाः आदानप्रदानस्य पद्धतिः प्रभावी अस्ति, परन्तु मूल्यं अस्ति यत् कारस्वामिनः संयुक्तरूपेण थाई उपभोक्तृसङ्घस्य समक्षं शिकायतुं शक्नुवन्ति, तथा च सेकेण्डहैण्ड् कारानाम् मूल्यं तस्य समर्थनं कर्तुं न शक्नोति।

यद्यपि थाईलैण्ड्देशे चीनीयकारब्राण्ड् प्रसिद्धाः अभवन् तथापि दीर्घकालं यावत् चीनीयकारकम्पनयः थाईलैण्ड्देशे स्वस्य विपण्यभागस्य विस्तारे अधिकानि आव्हानानि सम्मुखीकुर्वन्ति।

सर्वप्रथमं मूल्ययुद्धेन उपभोक्तारः चीनीयविद्युत्वाहनानां मूल्यसंरक्षणविषये प्रश्नं कृतवन्तः फलतः चीनीयब्राण्डविद्युत्वाहनानां कृते स्थानीयबैङ्कानां ऋणानुमोदनस्य दरः अपि तीव्ररूपेण न्यूनीकृतः अस्ति तदतिरिक्तं थाईलैण्डदेशस्य विपण्यअर्थव्यवस्था अद्यापि न अभवत् fully recovered overall local car sales are expected to decline by 20% this year , थाईलैण्ड्देशे चीनीयकारकम्पनीनां विक्रयवृद्धिः आशावादी नास्ति।

द्वितीयं थाईलैण्ड्देशे नूतन ऊर्जावाहनमूलसंरचनानिर्माणस्य विषयः अस्ति। सम्प्रति थाईलैण्ड्देशे सार्वजनिकचार्जिंग्-राशिः बहु नास्ति । थाईलैण्ड्देशे सार्वजनिकचार्जिंग-राशिनां संख्या प्रायः १०,००० इति अवगम्यते, तेषु अधिकांशः थाईलैण्ड्-देशस्य बृहत्नगरानां परितः स्थापितः अस्ति । विदेशिनां कृते दीर्घदूरवाहनचालनस्य आवश्यकतां विद्यमानानाम् उपयोक्तृणां कृते सशक्तं ईंधन-अर्थव्यवस्थायुक्ताः पारम्परिकाः शक्ति-माडलाः उत्तमः विकल्पः अस्ति ।

वस्तुतः थाई-विपण्यं पूर्वं दूरं न्यूनं परिमाणं भवति स्म । जापानीकाराः थाईलैण्ड्-देशे अपि च आसियान-क्षेत्रे अपि दीर्घकालं यावत् वर्चस्वं स्थापयितुं समर्थाः इति कारणं न केवलं तेषां अत्यन्तं ईंधन-कुशल-उत्पादानाम्, अपितु तेषां सामूहिक-कार्यस्य मौन-अवगमनस्य कारणम् अपि अस्ति विभिन्नानां जापानीकारकम्पनीनां स्वकीयाः मुख्यविपणयः सन्ति, प्रत्येकस्य कारकम्पन्योः प्रमुखविपणयः स्तब्धाः सन्ति, "केवलं विजेता एव सर्वं गृह्णाति" इति दुःखदं समाप्तिं परिहरितुं "सर्वः खादितुम् अर्हति" इति विषये केन्द्रितः अस्ति ते जापानीकम्पनीभ्यः शिक्षितुं शक्नुवन्ति वा "एकसमूहरूपेण विदेशं गन्तुं शक्नुवन्ति वा" इति विदेशेषु चीनीयकारकम्पनीनां दीर्घकालीनस्वस्थविकासाय सर्वाधिकं आव्हानं भवितुम् अर्हति।