समाचारं

Fute Technology इत्यस्य असूचीकृतप्रदर्शनेन प्रवृत्तिः बक कृता अस्ति तथा च मुख्यतया प्रमुखग्राहकानाम् माङ्गल्याः न्यूनतायाः कारणात् न्यूनता अभवत् |

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः लेई यिंग

लेखक|लेई यिंग

सम्पादक|सूर्य यिमिंग

अस्मिन् वर्षे प्रथमार्धे मम देशस्य नूतनानां ऊर्जावाहनानां उत्पादनविक्रयप्रवृत्तिः प्रफुल्लिता आसीत् । उद्योगे टर्मिनलमागधायां उच्चवृद्धेः सम्मुखे झेजियांग फ्यूटे टेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं "फ्यूट टेक्नोलॉजी" इति उच्यते) इत्यनेन प्रवृत्तिः बकं कृत्वा वर्षस्य प्रथमार्धे स्वस्य परिचालनप्रदर्शने न्यूनता अभवत्

फ्यूट् टेक्नोलॉजी इत्यस्य मुख्यानि उत्पादनानि नवीन ऊर्जावाहनानां कृते उच्च-वोल्टेज-विद्युत्-आपूर्ति-प्रणाल्याः सन्ति, तस्य अधःप्रवाहग्राहकाः मुख्यतया नवीन-ऊर्जा-वाहन-कम्पनयः सन्ति कम्पनीयाः पञ्जीकरणं २० अक्टोबर् २०२३ तः प्रभावी भविष्यति ।अगस्त २६ दिनाङ्के नूतनानां भागानां सदस्यतां गृह्णीयात् तथा च जीईएम इत्यत्र सूचीकरणस्य योजना अस्ति ।

टाइम्स् इन्वेस्टमेण्ट् रिसर्च इत्यनेन ज्ञातं यत् फोर्ड टेक्नोलॉजी इत्यस्य असूचीकृतप्रदर्शनेन प्रवृत्तिः बक कृता अस्ति तथा च तस्य न्यूनता अभवत्, मुख्यतया तस्य प्रमुखग्राहकानाम् आदेशस्य न्यूनतायाः कारणात्। विगतत्रिषु वर्षेषु कम्पनीयाः बृहत्तमग्राहकस्य गुआङ्गझौ-आटोमोबाइल-समूहस्य (601238.SH) विक्रय-अनुपातः निरन्तरं वर्धमानः अस्ति, २०२३ तमे वर्षे तस्याः विक्रय-अनुपातः ५६.१५% यावत् भविष्यति परन्तु २०२४ तमस्य वर्षस्य प्रथमार्धे जीएसी-समूहस्य नूतनानां ऊर्जावाहनानां विक्रयः वर्षे वर्षे ३०.६१% न्यूनः अभवत्, तथा च जीएसी-समूहात् फोर्ड-प्रौद्योगिकी-संस्थायाः आदेशाः अपि युगपत् न्यूनाः अभवन्

२०, २२ अगस्तदिनाङ्के टाइम्स् इन्वेस्टमेण्ट् रिसर्च इत्यनेन फ्यूट् टेक्नोलॉजी इत्यस्मै पत्राणि, दूरभाषाणि च प्रेषितानि येन क्षीणप्रदर्शनस्य, प्रमुखग्राहकैः सह सहकार्यस्य, अन्येषां सम्बद्धानां विषयाणां च विषये पृच्छा कृता प्रेससमयपर्यन्तं कम्पनी प्रासंगिकप्रश्नानां प्रतिक्रियां न दत्तवती।

२०२४ तमस्य वर्षस्य प्रथमार्धे प्रदर्शनं प्रवृत्तिम् अङ्गीकुर्वति, न्यूनतां च प्राप्नोति

चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर् इत्यनेन प्रकाशितस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं मम देशस्य नूतन ऊर्जावाहनस्य उत्पादनं विक्रयणं च क्रमशः ५.९१४ मिलियनं ५.९३४ मिलियनं च आसीत्, यत् वर्षे वर्षे क्रमशः २८.८% तथा ३१.१% न्यूना वृद्धिः अभवत् ऊर्जावाहनविक्रयेण कुल नवीनवाहनविक्रयः अभवत् विक्रयस्य अनुपातः ३६.४% अस्ति ।

तेषु २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं मम देशस्य नूतनानां ऊर्जावाहनानां घरेलुविक्रयः ५.२२६ मिलियनं यूनिट् यावत् अभवत्, वर्षे वर्षे ३४.३% वृद्धिः अभवत्, निर्यातविक्रयः ७०८,००० यूनिट् यावत् अभवत्, वर्षे वर्षे ११.४% वृद्धिः अभवत् मम देशस्य नूतनानां ऊर्जावाहनानां आन्तरिकनिर्यातविपण्यमागधा निरन्तरं सुधरति इति द्रष्टुं शक्यते ।

परन्तु उद्योगे टर्मिनलमागधायां उच्चवृद्धेः सम्मुखे वर्षस्य प्रथमार्धे फ्यूटे टेक्नोलॉजी इत्यस्य प्रदर्शने परिवर्तनं जातम् । प्रॉस्पेक्टस् दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी ६६२ मिलियन युआन् इत्यस्य परिचालन-आयम् अवाप्तवती, यत् वर्षे वर्षे २४.२३% न्यूनता अभवत्; १४.६७% ।

एतत् विगतत्रिषु वर्षेषु कम्पनीयाः उच्चप्रदर्शनवृद्धिप्रवृत्त्या व्यभिचरति । प्रॉस्पेक्टसस्य अनुसारं २०२१ तः २०२३ पर्यन्तं फ्यूटे टेक्नोलॉजी इत्यस्य परिचालन आयः ९६४ मिलियन युआन् तः १.८३५ अरब युआन् यावत् वर्धितः, यत्र ३७.९४% चक्रवृद्धिवार्षिकवृद्धिः अभवत्; yuan.

टाइम्स् इन्वेस्टमेण्ट् रिसर्च इत्यनेन ज्ञातं यत् विगतत्रिषु वर्षेषु फ्यूट् टेक्नोलॉजी इत्यस्य कार्यप्रदर्शनवृद्धिप्रवृत्तिः एकस्मिन् एव उद्योगे तुलनीयसूचीकृतकम्पनीभिः सह सङ्गता अस्ति परन्तु २०२४ तमस्य वर्षस्य प्रथमार्धे फ्यूट् टेक्नोलॉजी इत्यस्य प्रदर्शनं समवयस्कानाम् अपेक्षया महत्त्वपूर्णतया पश्चात् अभवत् ।

प्रॉस्पेक्टस् इत्यस्मिन् फ्यूटे टेक्नोलॉजी इत्यनेन चत्वारि सूचीबद्धकम्पनयः, Xinrui Technology (300745.SZ), Inbol (300681.SZ), Jingjin Electric (688280.SH), Wemax (688612.SH) च समकक्षरूपेण सूचीबद्धाः २०२१ तः २०२३ पर्यन्तं एतेषां चतुर्णां तुलनीयकम्पनीनां राजस्वस्य औसतवार्षिकं चक्रवृद्धिदरः ३८.४९% अस्ति, यत् मूलतः तस्मिन् एव काले फोर्ड-प्रौद्योगिक्याः प्रदर्शनस्य समानम् अस्ति

नवीनतमं प्रदर्शनप्रतिवेदनं दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे प्रारम्भिकगणनानुसारं इन्बोल् इत्यस्य परिचालन-आयः वर्षे वर्षे ४२.०६% वर्धितः, यत् तस्मिन् एव काले फ्यूट्-प्रौद्योगिक्याः राजस्वस्य न्यूनतायाः तीव्रविपरीतम् आसीत्

२२ अगस्तपर्यन्तं एकस्मिन् उद्योगे त्रीणि तुलनीयकम्पनयः सिन्रुई टेक्नोलॉजी, जिंग्जिन् इलेक्ट्रिक्, वेमैक्स च २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयदत्तांशं न प्रकाशितवन्तः । परन्तु २०२४ तमस्य वर्षस्य प्रथमत्रिमासे एताः त्रीणि तुलनीयकम्पनयः एकस्मिन् एव उद्योगे सर्वाणि परिचालन-आयवृद्धिं प्राप्तवन्तः, तदनुरूपं औसतं वर्षे वर्षे राजस्ववृद्धिः २९.४०% आसीत्

अनेकानाम् बृहत्ग्राहिणां माङ्गल्याः न्यूनता

अस्मिन् वर्षे प्रथमार्धे फ्यूटे टेक्नोलॉजी इत्यस्य प्रदर्शनं किमर्थं स्थगितम् अभवत्, तस्य समवयस्कानाम् विकासप्रवृत्त्या च किमर्थं विचलितम्? मुख्यकारणं कम्पनीयाः बृहत् अधःप्रवाहग्राहकानाम् माङ्गल्याः न्यूनता अस्ति ।

प्रॉस्पेक्टस् इत्यस्मिन् फ्यूटे टेक्नोलॉजी इत्यनेन स्वीकृतं यत् २०२४ तमस्य वर्षस्य जनवरीतः जूनपर्यन्तं कम्पनीयाः परिचालन-आयः गतवर्षस्य समानकालस्य तुलने न्यूनीकृतः "Yijite" इति उच्यते)।

फ्यूट टेक्नोलॉजी इत्यनेन एतदपि उक्तं यत् जीएसी समूहात् कम्पनीयाः राजस्वं मुख्यतया जीएसी आयओन् इत्यस्य उत्पादनस्य विक्रयस्य च उतार-चढावस्य कारणेन न्यूनीभूता, यदा तु कम्पनीयाः उत्पादपुनरावृत्तेः कारणेन औसत-इकाई-मूल्ये अपि न्यूनता अभवत् इजी जेट् तथा ग्रेट् वाल मोटर्स् इत्येतयोः कम्पनीयाः राजस्वं न्यूनीकृतम्, मुख्यतया ईजी जेट् तथा ग्रेट् वाल मोटर्स् इत्येतयोः समर्थनं कुर्वतां कम्पनीयाः मुख्यमाडलस्य फेसलिफ्ट्, उन्नयनस्य च कारणेन, तेषां प्रक्षेपणं वा सामूहिकं उत्पादनं वा योजनायाः अपेक्षया पश्चात् अभवत्

उपर्युक्तग्राहकानाम् उत्पादनविक्रयदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे ग्रेट् वाल मोटरस्य नूतन ऊर्जावाहनस्य विक्रयः वर्षे वर्षे ४१.९९% वर्धितः, येन उच्चवृद्धिप्रवृत्तिः निर्वाहितः ऊर्जावाहनस्य विक्रयः क्रमशः ३०.६१%, ८२.२४% च न्यूनः अभवत् ।

द्रष्टुं शक्यते यत् महत्त्वपूर्णबृहत्ग्राहकानाम् विक्रयस्य न्यूनतायाः प्रभावः पादप्रौद्योगिक्याः कार्यप्रदर्शने अधिकः भवति, यत् पादप्रौद्योगिक्याः "बृहत्ग्राहकनिर्भरतालक्षणस्य" दोषान् अधिकं प्रकाशयति

प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२३ पर्यन्तं Fute Technology इत्यस्य शीर्षपञ्चग्राहकेभ्यः विक्रयः ९५% अधिकः आसीत्, तथा च तस्य बृहत्तमग्राहकस्य Guangzhou Automobile Group इत्यस्य विक्रयस्य अनुपातः २९.४९% तः ५६.१५% यावत् वर्धमानः अभवत्, GAC The चत्वारि कम्पनयः, समूहः, एनआईओ (NIO.N, 9866.HK), ईजी जेट्, ग्रेट् वाल मोटर्स् च, सदैव फोर्ड प्रौद्योगिक्याः शीर्षपञ्चग्राहकेषु सन्ति, यत्र बृहत्ग्राहकानाम् उच्चसान्द्रता अस्ति

तस्य विपरीतम्, अस्मिन् एव काले उद्योगे चतुर्णां तुलनीयसूचीकृतानां कम्पनीनां मध्ये कस्यापि शीर्षपञ्चग्राहकानाम् विक्रयस्य ७६% अधिकं भागः नासीत् तेषु न्यूनतमग्राहकसान्द्रतायुक्ता तुलनीयकम्पनी इन्बोर् आसीत्

२०२३ तमे वर्षे इन्बोल् इत्यस्य शीर्षपञ्चग्राहकेभ्यः विक्रयः केवलं ६२.७३% आसीत्, तथा च बृहत्तमग्राहकाय विक्रयः केवलं २९.६८% अभवत् अन्ये कारकम्पनयः दीर्घकालीनसहकारसम्बन्धं प्राप्तवन्तः।

ज्ञातव्यं यत् फ्यूटे टेक्नोलॉजी इत्यस्य ग्राहकानाम् अत्यधिकसान्द्रतायाः कारणात् शेन्झेन् स्टॉक एक्सचेंजतः अपि संशयः उत्पन्नः अस्ति ।

समीक्षा-जाँच-पत्राणां प्रथमे द्वितीये च दौरे शेन्झेन्-स्टॉक-एक्सचेंजेन फ्यूट्-प्रौद्योगिकीम् आह यत् सः स्वस्य संचालनं निरन्तरं कर्तुं क्षमतायां उच्चग्राहक-सान्द्रतायाः प्रभावं व्याख्यातुम्, प्रमुखग्राहिभिः सह सहकारीसम्बन्धः स्थिरः अस्ति वा, तथा च यत् मूलकारकाः सन्ति वा इति कार्यप्रदर्शनवृद्धिं चालयन्ति, तथैव नूतनग्राहकानाम् विकासाय वा विद्यमानग्राहकेभ्यः विक्रयविस्तारं कर्तुं वा क्षमता।

ज्ञातव्यं यत् Fute Technology इत्यस्य कार्यप्रदर्शने परिवर्तनं पञ्जीकरणस्य अनुमोदनं प्राप्तस्य कतिपयेषु मासेषु अभवत् ।

शेन्झेन् स्टॉक एक्सचेंजस्य आधिकारिकजालस्थले अनुसारं फ्यूटे टेक्नोलॉजी इत्यनेन २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य २३ दिनाङ्के सफलतया सत्रं पारितं, २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २० दिनाङ्के पञ्जीकरणस्य अनुमोदनं च प्राप्तम्

पञ्जीकरणस्य अनुमोदनस्य अनन्तरं २०२४ तमस्य वर्षस्य प्रथमार्धे फोर्ड-प्रौद्योगिक्याः प्रदर्शनेन प्रवृत्तिः प्रतिकारः अभवत्, ततः पूर्वं उच्चवृद्धिप्रवृत्तिः परिवर्तिता अस्मिन् वर्षे प्रथमत्रित्रिमासे फ्यूटे टेक्नोलॉजी इत्यस्य प्रदर्शने वर्षस्य प्रथमार्धे अपि न्यूनता निरन्तरं भवितुम् अर्हति ।

प्रॉस्पेक्टस् दर्शयति यत् प्रारम्भिकानि आँकडानि दर्शयन्ति यत् जनवरीतः सितम्बर 2024 पर्यन्तं फ्यूटे टेक्नोलॉजी 1.202 अरब तः 1.262 अरब युआन् यावत् परिचालन आयं प्राप्तुं शक्नोति, यत् गैर-कटौतीं कृत्वा 9.59% तः 13.88% यावत् शुद्धलाभस्य वर्षे वर्षे न्यूनता अस्ति आरोपितलाभः ७२.२३२ मिलियनतः ७५२३.२० मिलियनपर्यन्तं भविष्यति, यत् वर्षे वर्षे १६.४५% तः १९.७९% यावत् न्यूनम् अस्ति ।

अस्मिन् विषये फ्यूटे टेक्नोलॉजी इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमत्रित्रिमासे मुख्यतया गुआङ्गझौ ऑटोमोबाइल ग्रुप्, यिजी इत्यादिभ्यः ग्राहकानाम् टर्मिनल् माङ्गल्याः वर्षे वर्षे न्यूनतायाः कारणेन कम्पनीयाः परिचालन-आयस्य न्यूनता अभवत् आय, अ-विशेषणलाभानां कटौतीं कृत्वा शुद्धलाभः तदनुसारं वर्षे वर्षे न्यूनः अभवत् ।