समाचारं

Xiaomi Motors तथा Lei Jun Jiyue इत्येतयोः जनसम्पर्कस्य प्रभारी व्यक्तिः नवीनतमं वक्तव्यं दत्तवान् यत् कृपया त्यजन्तु

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २२ दिनाङ्के शाओमी इत्यनेन अद्यैव द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम्, यस्मिन् स्मार्टविद्युत्वाहनानां इत्यादीनां अभिनवव्यापारक्षेत्राणां राजस्वं ६.४ अरब युआन्, स्मार्टविद्युत्वाहनसदृशानां नवीनव्यापाराणां समायोजितं शुद्धहानिः च १.८ अरबयुआन् आसीत् गणना, द्वितीयत्रिमासे प्रत्येकं त्रैमासिकं Xiaomi एकं Xiaomi SU7 विक्रीय औसतेन प्रायः 66,000 युआन् हानिम् करिष्यति।

अवश्यं, एषा गणना वस्तुतः वैज्ञानिकं नास्ति किन्तु नूतनाः बलाः सामान्यतया प्रारम्भिकपदे बहु निवेशं कुर्वन्ति, यत्र कारखानानि, विक्रयणं, विपणनम् इत्यादयः सन्ति, हानिः सामान्या एव, लाभं प्राप्तुं च निश्चितः समयः भवति सम्प्रति आन्तरिकनवशक्तयः केवलं आदर्शाः, समस्याः च एतां उपलब्धिम् अवाप्नुवन्ति ।

परन्तु जियुए जनसम्पर्कस्य प्रमुखः जू जिये इत्यनेन वीचैट् मोमेण्ट्स् इत्यस्मिन् शाओमी मोटर्स् इत्यस्य वित्तीयप्रतिवेदने मौखिकरूपेण आक्रमणं कृतम् इति सूचनाः सन्ति, आक्रमणानां लक्ष्यं च शाओमी मोटर्स्, स्वयं ली जुन् च अन्तर्भवति स्म

ऑनलाइन प्रकाशिताः स्क्रीनशॉट् दर्शयन्ति यत् प्रभारी व्यक्तिः अवदत् यत् लेई जुन् इत्यादीनां उद्यमिनः सार्वजनिकनैतिकतायाः भावः लज्जायाः च भावः भवितुम् अर्हति, ठीकम्? प्रत्येकं वाहनस्य ६०,००० आरएमबी हानिः भवति यदि एतावत् हानिः भवति तर्हि एतावत् विक्रयणं किमर्थम्? केचन कम्पनयः धनहानिम् अनुभवन्ति यतोहि ते तान् रियायतं विना विक्रेतुं न शक्नुवन्ति। पूर्वं एतत् डम्पिंग इति कथ्यते स्म, यत् व्यापारिणः दुष्टतमः स्वभावः आसीत् ।

तस्मिन् एव काले सः टिप्पणीक्षेत्रे अपि अवदत् यत् लेई महोदयः एतावत् धनिकः अस्ति, किं सः Xiaomi कारानाम् मूल्यं वर्धयितुं शक्नोति? लेईमहोदयस्य प्रभावेण क्षमतया च वयं आरम्भादेव लाभं प्राप्तुं शक्नुमः वाहन-उद्योगे यत् दुष्टं प्रवृत्तिम् आरम्भादेव हानिम् अयच्छति तत् मा प्रोत्साहयन्तु।

एतादृशाः आक्रोशजनकाः टिप्पण्याः स्वाभाविकतया अनेकेषां जनानां ध्यानं आकर्षितवन्तः . विशिष्टतां न पुष्टयिष्यति न पुष्टयिष्यति।" असत्यम्।"

अद्य अपराह्णे पुनः सम्बद्धः व्यक्तिः अस्य विषयस्य प्रतिक्रियाम् अददात् यत् - मया अस्य विषयस्य प्रभावं न्यूनीकर्तुं यथाशक्ति प्रयत्नः कृतः, कृपया एतत् त्यजतु।