समाचारं

निमेषमात्रेण मूल्येषु शतशः डॉलरवृद्ध्या विमानटिकटस्य क्रयणं किमर्थं अधिकाधिकं “द्यूत” इव भवति ?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन अगस्तमासस्य २२ दिनाङ्के ज्ञापितं यत् अस्मिन् ग्रीष्मकालीनयात्राऋतौ बहवः उपभोक्तारः पश्यन्ति यत् भिन्न-भिन्न-मोबाइल-फोनेषु एकस्यैव विमानस्य मूल्यं भिन्नं भवति, अथवा कतिपयेषु निमेषेषु शतशः युआन्-रूप्यकाणां वृद्धिः भवति

अनेके नागरिकविमाननविशेषज्ञाः रेडस्टार कैपिटल ब्यूरो इत्यस्मै अवदन् यत् टिकटमूल्यानां परिवर्तनं तस्मात् कारणात् अस्ति यत् टिकटसूचनाः प्राप्तुं मञ्चः आँकडान् संग्रहयति, यस्य विमानसेवाभिः वास्तविकसमये विमोचितदत्तांशैः सह समयविलम्बः भवति तदतिरिक्तं विमानसेवाः अपि विपण्यमागधानुसारं मूल्यानां गतिशीलरूपेण समायोजनं करिष्यन्ति।

विमानटिकटमूल्ये परिवर्तनस्य प्रमुखौ प्रभावकौ कारकौ : १.

“Data caching” तथा विमानसेवानां गतिशीलमूल्यसमायोजनम्

सामाजिकमाध्यमेषु बहवः उपभोक्तारः विमानटिकटक्रयणकाले मूल्ये नित्यं परिवर्तनं प्राप्नुवन्ति इति पोस्ट् कृतवन्तः । केचन उपभोक्तारः अवदन् यत् निमेषद्वयात् पूर्वं ३७० युआन् इति मूल्यं यावत् अभवत्, ततः निमेषद्वयानन्तरं ७५० युआन् इत्येव मूल्यं वर्धितम् अन्यः उपभोक्ता अवदत् यत् "पूर्वं टिकटं क्रयणं 'द्यूत' इव अस्ति" इति ।

विमानटिकटस्य मूल्यं कः निर्धारयति ? नागरिकविमाननविशेषज्ञः हान ताओ रेड स्टार कैपिटल ब्यूरो इत्यस्मै अवदत् यत् विमानटिकटस्य मूल्यं विमानसेवाभिः निर्धारितं भवति, यत् भाडानां स्रोतः अस्ति। चीनस्य नागरिकविमानन उच्चगुणवत्ताविकाससंशोधनकेन्द्रस्य विशेषज्ञः Qi Qi इत्यनेन अपि उक्तं यत् विमानटिकटं विमानसेवाभिः प्रदत्तं उत्पादं भवति, मूल्यं च विमानसेवाद्वारा निर्धारितं भवति The OTA (online travel) platform is just an online virtual trading मार्केट् तथा एकं मेलनं मञ्चम्।

हान ताओ इत्यनेन दर्शितं यत् यदा उपयोक्तारः विमानटिकटं अन्वेषयन्ति तदा ओटीए-मञ्चाः एजेण्ट्-जनाः च वैश्विकवितरण-प्रणाल्याः GDS (यथा घरेलु TravelSky) इत्यस्मात् विमानटिकटस्य सूचनां प्राप्नुवन्ति भिन्नसमयाः भवितुम् अर्हन्ति, येन उपयोक्तारः प्रश्नं कुर्वन्ति, भुक्तिं च कुर्वन्ति तदा मूल्यविसंगतिः भवितुम् अर्हति ।

Qi Qi इत्यनेन उक्तं यत् TravelSky इत्यत्र नागरिकविमाननसूचनाः स्थापनं यात्रिकाणां सूचनानां सुरक्षां सुनिश्चितं कर्तुं भवति यदा OTA प्लेटफॉर्माः एजेण्ट् च TravelSky इत्यस्मात् सूचनां प्राप्नुवन्ति तदा तेषु अधिकांशः स्वयमेव प्रश्नं कर्तुं प्रणाल्याः उपयोगं करोति, ततः च फॉर्म कर्तुं सर्वरे आँकडानां संग्रहणं करोति तथाकथित दत्तांशः । "अन्तिमक्रयणं TravelSky मार्गेण गत्वा विमानसेवायाः आँकडाधारात् सूचनां प्राप्तुं अर्हति, अतः क्रयणसमये पृच्छासमये च मूल्यं भिन्नं भविष्यति।"

दत्तांशसञ्चयस्य अतिरिक्तं मूल्यपरिवर्तनं विमानसेवाभिः गतिशीलमूल्यसमायोजनेन सह अपि सम्बद्धम् अस्ति ।

क्यू क्यूई इत्यनेन उल्लेखितम् यत् विगतवर्षद्वयेषु विमानसेवाविक्रयरणनीतयः परिवर्तिताः मूल्यसमायोजनं च अधिकवारं भवति, उपभोगं उत्तेजितुं आशां कुर्वन्। तदतिरिक्तं यतः दत्तांशः अधिकपारदर्शी जातः, विमानसेवाः अपि तस्य अनुसरणं करिष्यन्ति यदा ते आविष्करिष्यन्ति यत् प्रतियोगिनः मूल्यानि समायोजितवन्तः इति । Qi Qi इत्यनेन एतदपि उल्लेखितम् यत् अनेके युवानः उपभोक्तारः मूल्यस्य उतार-चढावस्य अभ्यस्ताः अभवन्, विमानसेवायाः मूल्यसमायोजनेन उपभोक्तृणां ध्यानं अपि वर्धितम् "बहवः युवानः उपभोक्तारः 'मात्रं गच्छन्ति', सम्भवतः विमानस्य टिकटं पर्याप्तं सस्तो भवति इति कारणतः।

हान ताओ इत्यनेन उक्तं यत् विमानसेवाः यात्रीभारकारकं, विपण्यमागधा, प्रतिस्पर्धा इत्यादीनां कारकानाम् आधारेण वास्तविकसमये टिकटमूल्यानि समायोजयिष्यन्ति। ओटीए-मञ्चः टिकटमूल्यानि, इन्वेण्ट्री च एकस्मिन् निश्चिते आवृत्तौ ताजगीं करिष्यति, परन्तु ताजगीकरणे विलम्बस्य कारणात् उपयोक्तारः भिन्न-भिन्न-समयेषु मूल्यानि पश्यन्ति, भिन्नानि भवितुम् अर्हन्ति

हान ताओ इत्यनेन अपि उक्तं यत् विमानसेवाः भिन्न-भिन्न-छूटैः सह उप-केबिनानि स्थापयिष्यन्ति यदा सस्ते न्यून-मूल्यक-केबिनानि विक्रीयन्ते तदा केवलं महत्तराणि केबिनानि एव अवशिष्यन्ते, येन उपयोक्तारः अन्वेषणकाले मूल्यवृद्धिं अपि पश्यन्ति। रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् एयर चाइना (601111.SH) इत्येतत् उदाहरणरूपेण गृहीत्वा तस्य आधिकारिकजालस्थले दर्शयति यत् अर्थव्यवस्थावर्गे एव १५ केबिन् वर्गाः सन्ति, प्रत्येकस्य केबिन् वर्गस्य छूटाः च भिन्नाः सन्ति

ग्लोबल ट्रैवल न्यूजस्य मुख्यविश्लेषकः पेङ्ग हानः रेड स्टार कैपिटल ब्यूरो इत्यस्मै अवदत् यत् विमानटिकटस्य मूल्यं विमानसेवाभिः निर्धारितं भवति, न तु टिकटक्रयणमञ्चेन तथापि मञ्चः विपणनक्रियाकलापं कर्तुं, अनुदानं दातुं, एजेण्ट्-भ्यः टिकटं विक्रेतुं वा शक्नोति the platform. , अतः टिकटस्य मूल्ये उतार-चढावः भविष्यति।

किं मञ्चः "परिपक्वजनानाम् वधः" इति मन्यते ?

विशेषज्ञः - जटिलविपणननियमानाम् कारणेन अस्ति

विमानटिकटमूल्येषु नित्यं परिवर्तनस्य कारणात् केचन नेटिजनाः मन्यन्ते यत् मञ्चे "बृहत्दत्तांशहत्यापरिचयस्य" घटना भवितुम् अर्हति तस्मिन् एव काले बहवः नेटिजनाः अपि सामाजिकमञ्चेषु "हत्या" कृत्वा मूल्यकमीकरणं कथं कर्तुं शक्यते इति पाठ्यक्रमं प्रकाशयन्ति, यथा मध्यरात्रौ टिकटं क्रीणन्ति, अथवा स्वस्य मोबाईलफोनेषु "अहं टिकटं न क्रीणामि" इति वदन्ति इतः परं कतिपयेषु दिनेषु तानि क्रीणामि” इति ।

Xiaohongshu इत्यस्मात् स्क्रीनशॉट्

मञ्चः "परिचिततां मारयिष्यति वा" इति विषये हान ताओ इत्यस्य मतं यत् २०१६ तः नीतेः निर्धारितं यत् टिकट-एजेण्टानां निबन्धन-शुल्कं छूटस्य निश्चित-अनुपातात् नियत-एजेन्सी-शुल्कं प्रति परिवर्तितम् अस्ति, अतः मञ्चस्य " " big data to kill familiarity" टिकटमूल्यानि वर्धयितुं। मूल्यम्।

रेड स्टार कैपिटल ब्यूरो इत्यनेन टिप्पणीकृतं यत् २०१६ तमस्य वर्षस्य फरवरीमासे चीनस्य नागरिकविमाननप्रशासनेन "घरेलुवायुयात्रीपरिवहनविक्रयसंस्थायाः निबन्धशुल्कसम्बद्धविषयेषु सूचना" (अतः परं "सूचना" इति उच्यते) जारीकृता, यत्र विक्रय-एजेण्ट्-जनाः यात्रिकाणां शुल्कं न ग्रहीतुं प्रवृत्ताः टिकटमूल्यात् परं अतिरिक्तशुल्कं किमपि सेवाशुल्कं, तथा च यात्रीनिबन्धनशुल्कभुगतानमानकं विक्रयानुपातस्य आधारेण भुक्तितः प्रत्येकस्य यात्रीटिकटस्य नियतराशिनाधारितं भुक्तिं प्रति परिवर्तते।

चीनस्य नागरिकविमाननप्रशासनस्य आधिकारिकजालस्थलात् स्क्रीनशॉट्

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं टिकट एजेन्सी विक्रय उद्योगः दीर्घकालं यावत् "फ्रंट रिटर्न + बैक रिटर्न" आयोगस्य मॉडलं कार्यान्वितवान् अस्ति । अस्मिन् प्रतिरूपे एजेण्टस्य टिकटात् छूट-आयः सामान्यतया ४.५% तः ५% पर्यन्तं भवति । अन्येषु शब्देषु, १,००० युआन् मूल्यस्य टिकटस्य कृते एजेण्टः एजेन्सीशुल्करूपेण ४५ तः ५० युआन् यावत् अर्जयितुं शक्नोति । तस्मिन् वर्षे जुलै-मासस्य प्रथमे दिने उपर्युक्ता "सूचना" पूर्णतया कार्यान्वितस्य अनन्तरं ओटीए-मञ्चानां टिकट-एजेण्ट्-इत्यस्य च आयोग-आयः पूर्वस्य तुलने महतीं न्यूनतां प्राप्तवान्, यत्र टिकटस्य औसत-एजेन्सी-शुल्कं १० युआन्-तः न्यूनं भवति

तदतिरिक्तं पेङ्ग हानस्य मतं यत् "परिचिततां मारयितुं" मञ्चे कोऽपि प्रोत्साहनं नास्ति यदि उपभोक्तारः मञ्चस्य नियमितग्राहकाः सन्ति तर्हि यदि ते "हत्याः" भवन्ति तर्हि तेषां निष्ठा मञ्चे नष्टा भविष्यति टिकटक्रयणमञ्चाः सम्प्रति उग्राः सन्ति, ते च जानी-बुझकर उपभोक्तृन् "हन्ति" "परिपक्वाः" केचन ग्राहकाः नष्टाः भविष्यन्ति । "मञ्चे नूतनग्राहकानाम् आकर्षणस्य वर्तमानव्ययः वस्तुतः अतीव अधिकः अस्ति, तथा च मञ्चः अन्यमञ्चेषु ग्राहकं सहजतया न हास्यति।"

पेङ्ग हान इत्यनेन अपि उक्तं यत् टिकटक्रयणमञ्चस्य "परिचिततां मारयति" इति भ्रान्त्या इति कारणं अस्ति यत् तस्य विपणननियमाः तुल्यकालिकरूपेण जटिलाः सन्ति तथा च बहुविभागाः लिङ्काः च सन्ति, यथा सदस्यानां कृते उत्तरदायी विभागः तथा च अन्तः विमानटिकटस्य उत्तरदायी विभागः platform तथैव समयः महत्तरं वा सस्तां वा इति अनुभविष्यति” इति ।

Qi Qi इत्यनेन उक्तं यत् OTA-मञ्चस्य केचन नियमाः भिन्न-भिन्न-भाडा-प्रदर्शन-परिणामान् जनयितुं शक्नुवन्ति, मञ्चस्य एल्गोरिदम्-इत्येतत् बहुधा उपभोक्तृणां सुविधायै भवति, परन्तु तत् प्रतिकूल-प्रभावं जनयितुं शक्नोति, तथा च कतिपयेषु नोड्-स्थानेषु सर्वेभ्यः तथाकथित- "दुष्टभाडा" आनेतुं शक्नोति पक्वम्" इति ।

"यावत् अहं जानामि, ओएटी-मञ्चे एव 'भर्ती'-माध्यमेन उच्च-प्रतिफलं प्राप्तुं प्रेरणा नास्ति। ओटीए-मञ्चस्य मुख्यः राजस्वस्य स्रोतः होटेल्-नगरात् आगन्तुं शक्नोति, विमानटिकटं च यातायात-आकर्षणार्थं प्रवेशद्वारं एव भवति। " क्यू क्यू इत्यनेन उक्तम् ।

अन्तिमेषु वर्षेषु, बृहत् आँकडा संसाधनसम्बद्धेषु कानूनेषु, नियमेषु, मानकप्रणालीषु च निरन्तरं सुधारः कृतः अस्ति उदाहरणार्थं, "चीनगणराज्यस्य उपभोक्तृअधिकारसंरक्षणकानूनस्य कार्यान्वयनविषये नियमाः" अनुच्छेदः ९, अनुच्छेदः २, यत् was officially implemented on July 1 this year stipulates that operators उपभोक्तृणां ज्ञानं विना समानव्यवहारशर्तौ समानवस्तूनाम् सेवानां वा भिन्नमूल्यानि वा शुल्कमानकानि वा निर्धारयितुं अनुमतिः नास्ति।