समाचारं

वाहनविपण्ये नूतनमागधां सक्रियं कर्तुं व्यापारनीतिः अधिकं सुदृढा भवति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कारव्यापारस्य नूतनः दौरः आधिकारिकतया आरब्धः अस्ति। अगस्तमासस्य १६ दिनाङ्के वाणिज्यमन्त्रालयसहिताः सप्तविभागाः संयुक्तरूपेण "पुराणवाहनानां नूतनवाहनानां प्रतिस्थापनस्य कार्ये अधिकं सुधारं कर्तुं सूचना" (अतः परं "सूचना" इति उच्यते) जारीकृतवन्तः, यया स्पष्टीकृतं यत् एतेन अनुदानमानकानां वृद्धिः भविष्यति वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च कृते, केन्द्रीयवित्तीयसमर्थनं वर्धयितुं, तथा च पर्यवेक्षणं प्रबन्धनं च सुदृढं कर्तुं , तथा च वाहनस्य स्क्रैपिंग नवीकरणसमीक्षा आवंटननिरीक्षणप्रक्रिया इत्यादीनां अनुकूलनं, तथा च पुरातनवाहनानां नूतनवाहनानां प्रतिस्थापनं प्रवर्धयितुं प्रयत्नाः वर्धयितुं। कारव्यापारनीतौ के परिवर्तनानि सन्ति ? जनानां विविध उपभोक्तृआवश्यकतानां पूर्तये कथं उत्तमरीत्या?

अनुकूलनविवरणम्

अधिकं आर्थिकसमर्थनम्

"एकतः "सूचना" "बृहद्-परिमाणस्य उपकरण-अद्यतन-उपभोक्तृ-वस्तूनाम् व्यापारस्य समर्थनं सुदृढं कर्तुं अनेकाः उपायाः" इत्यस्य कार्यान्वयनम् अस्ति, अपरतः च प्रासंगिकस्य अधिकं अनुकूलनं अपि अस्ति provisions of the "Implementation Rules for Car Trade-in Subsidies good start.

२५ जुलै दिनाङ्के "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणनवीकरणस्य, व्यापारस्य च समर्थनं वर्धयितुं अनेकाः उपायाः" इति प्रकाशिताः, येन स्क्रैपिंग-नवीकरणयोः अनुदान-मानकानां वर्धनस्य आवश्यकता स्पष्टीकृता, अपि च प्रायः ३००-व्यवस्थायाः समन्वयस्य प्रस्तावः अपि कृतः उपभोक्तृवस्तूनाम् उपभोक्तृवस्तूनाम् उपभोक्तृवस्तूनाम् उपभोक्तृवस्तूनाम् उपभोक्तृवस्तूनाम् उपभोक्तृवस्तूनाम् उपभोक्तृवस्तूनाम् उपभोक्तृवस्तूनाम् स्केल-उपकरण-अद्यतन-व्यापार-इत्येतयोः समर्थनं वर्धयितुं अति-दीर्घकालीन-विशेष-सरकारी-ऋण-निधिनां अरब-युआन्-रूप्यकाणि।

वाङ्ग डू इत्यस्य मतं यत् "बृहद्-परिमाणस्य उपकरणानां अद्यतनीकरणस्य समर्थनं वर्धयितुं उपभोक्तृवस्तूनाम् व्यापारं च कर्तुं अनेकाः उपायाः" इति विषये "सूचना" इत्यस्य कार्यान्वयनम् अनेकपक्षेषु प्रतिबिम्बितम् अस्ति तेषु उपभोक्तृणां अधिकं ध्यानं यत् आकर्षयति तत् वर्धितानां अनुदानमानकानां स्पष्टीकरणम् ।

"सूचनायां" उल्लेखितम् अस्ति यत् ये व्यक्तिगत उपभोक्तृणां "कारव्यापार-अनुदानस्य कार्यान्वयन-नियमानाम् अनुपालनं कुर्वन्ति", स्वस्य पुरातन-कारं त्यक्त्वा नूतनानि कार-क्रयणं कुर्वन्ति, तेषां कृते अनुदान-मानकं नूतन-ऊर्जा-यात्रीकार-कृते RMB 10,000, ईंधन- 2000 RMB- powered passenger cars , क्रमशः २०,००० युआन्, १५,००० युआन् यावत् वर्धितम् । ज्ञातव्यं यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २४ दिनाङ्कतः २०२५ तमस्य वर्षस्य जनवरी-मासस्य १० दिनाङ्कपर्यन्तं प्रस्तूयमाणानां पात्रसहायता-आवेदनानां कृते अस्य मानकानुसारं अनुदानं दातुं शक्यते । तेषु पूर्वमानकानुसारं निर्गतानाम् अनुदानानुरोधानाम् कृते विभिन्नाः स्थानीयताः अस्य मानकानुसारं भेदं निर्मास्यन्ति।

एतस्य समायोजनस्य अनन्तरं नूतन ऊर्जायात्रीवाहनानां अनुदानस्य मानकं दुगुणं जातम्, यदा तु इन्धनयात्रीवाहनानां अनुदानस्य राशिः दुगुणाधिका अभवत् वाङ्ग डु इत्यस्य मतेन इन्धनवाहनानां कृते मध्यमसहायतायाः अनुपातस्य वृद्धिः “पारम्परिकइन्धनवाहनानां स्थिरीकरणस्य” रणनीतिं अपि प्रतिबिम्बयति ।

तत्सह, "सूचना" प्रक्रियां सरलीकृत्य वित्तीयसमर्थनपद्धतिं समायोजयित्वा व्यापारस्य दक्षतां अपि सुधरयति, यात्रिककारात् वाणिज्यिकवाहनपर्यन्तं, तथा च स्क्रैप् नवीकरणात् प्रतिस्थापननवीकरणपर्यन्तं वित्तीयसमर्थनस्य व्याप्तिम् यथोचितरूपेण विस्तारयति तदतिरिक्तं स्पष्टं भवति यत् वाहन-स्क्रैपिंग-नवीकरण-अनुदान-निधिः केन्द्रीय-स्थानीय-सरकारैः ९:१ इति समग्र-सिद्धान्तानुसारं साझेदारी भविष्यति, तथा च विशिष्ट-साझेदारी-अनुपातः क्षेत्रानुसारं निर्धारितः भविष्यति

चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर् इत्यस्य उपमुख्य अभियंता जू हैडोङ्ग इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत्, "सूचना विविधप्रक्रियाः सरलीकरोति, वित्तीयसमर्थनपद्धतीनां समायोजनं करोति, प्रतिस्थापनं अद्यतनीकरणं च समावेशयति। अन्येषु शब्देषु स्थानीयसरकाराः तदनुसारं धनं समावेशयितुं शक्नुवन्ति स्थानीयस्थितीनां कृते वयं जनानां लाभाय अधिकाधिकं अद्यतननीतयः प्रवर्तयितुं प्रतीक्षामहे।”

अन्यः विषयः यस्य विषये व्यापकं ध्यानं प्राप्तम् अस्ति यत् राज्यं प्रत्यक्षतया स्थानीयसरकारेभ्यः अतिदीर्घकालीनविशेषकोषबन्धनिधिं व्यवस्थापयति यत् स्थानीयसर्वकारेभ्यः स्वतन्त्रतया प्रतिस्थापनं नवीकरणं च कर्तुं समर्थनं करोति।

"अपेक्षितम् अस्ति यत् येषु स्थानेषु प्रारम्भिकपदे प्रतिस्थापन-नवीकरणनीतीः निर्गताः, अतिदीर्घकालीनविशेषकोषबाण्ड्-समर्थनेन, तेषां अनुदान-मानकानां महती वृद्धिः, कार-व्यापार-परिणामानां च अधिकविस्तारः अपेक्षितः अस्ति। वाङ्ग डु इत्यनेन किङ्ग्हाई-प्रान्तस्य उदाहरणरूपेण उल्लेखः कृतः यत् कार-स्क्रैपिंग-नवीनीकरण-नीतेः अतिरिक्तं वाङ्ग-डू इत्यनेन उक्तं यत् तदतिरिक्तं अति-दीर्घकालीन-विशेषसरकारी-बाण्ड्-सम्बद्धानां, प्रासंगिक-कार-प्रतिस्थापन-नवीकरण-सहायता-सहायतायाः, नवीनकार-क्रयण-सहायता-नीतीनां च माध्यमेन प्रवर्तिताः सन्ति।

किङ्घाई-प्रान्तस्य प्रासंगिकनीतीनां अनुसारं कार-प्रतिस्थापनस्य नवीकरणस्य च अनुदानस्य दृष्ट्या ये उपभोक्तारः स्वनाम्ना सेकेण्ड-हैण्ड्-कारं विक्रयन्ति, किङ्ग्हाई-नगरे २.० लीटरं वा न्यूनं वा एकलक्ष-युआन्-तः अधिकं च विस्थापनं युक्तानि ईंधन-आधारित-यात्रीकाराः क्रियन्ते प्रान्तं १५,००० युआन् अनुदानं दत्तं भवति एकलक्ष युआन् (समाहितः) अधिकस्य मूल्यस्य नूतन ऊर्जायात्रीवाहनानां कृते २०,००० युआन् अनुदानं प्रदत्तम् अस्ति । नवीनकारक्रयणस्य अनुदाननीतीनां दृष्ट्या किङ्घाईप्रान्ते नवीनयात्रीकाराः (ईंधनवाहनानि नवीन ऊर्जावाहनानि च समाविष्टानि) क्रियन्ते ये व्यक्तिगतग्राहकाः क्रयमूल्याधारितं अनुदानस्य त्रयः स्तराः विभक्ताः सन्ति अनुदानं RMB 50,000 वा अधिकं (समाहितं) क्रयमूल्येन RMB 3,000, RMB 4,000 अनुदानं RMB 100,000 (समावेशी) वा अधिकं क्रयमूल्यं RMB 5,000 अनुदानं च RMB 5,000 अनुदानं च RMB 200,000 वा अधिकं (समावेशी) क्रयमूल्येन सह कारः। प्रत्येकं उपभोक्ता अधिकतया एकं स्तरं अनुदानं भोक्तुं शक्नोति।

राजनीतिद्वारा माङ्गं प्रवर्धयन्तु

उपभोगक्षमतां गभीरं विमोचयन्तु

नूतनकारव्यापारनीतेः आरम्भानन्तरं बहवः उपभोक्तारः स्ववाहनानां प्रतिस्थापनार्थं रुचिं प्रदर्शितवन्तः । बीजिंग-नगरस्य फाङ्गशान्-मण्डलस्य लिआङ्गक्सियाङ्ग-वाण्डा-उद्योग-व्यापार-कम्पनी-लिमिटेड्-इत्यस्य FAW-वोक्सवैगन-शोरूम-मध्ये कार्यदिवसः आसीत् चेदपि, संवाददाता अद्यापि बहवः उपभोक्तारः अनुदानस्य विषये पृच्छन्तः दृष्टवान्

कारं द्रष्टुं आगतः झोउमहोदयः पत्रकारैः अवदत् यत् अस्मिन् वर्षे एप्रिलमासे व्यापार-सहायता-नीतिं दृष्ट्वा तस्य कारस्य आदान-प्रदानस्य विचारः आसीत्। "अहं प्रायः दशवर्षेभ्यः पुरातनं कारं चालयामि। अहं अद्यैव कतिपयानां परीक्षणं कृतवान् तथा च अहं मन्ये यत् वर्तमानाः नूतनाः काराः अतीव उत्तमाः सन्ति। एषा नूतना नीतिः प्रत्यक्षतया अनुदानस्य दुगुणं करिष्यति, अहं च अग्रिमे समये एतस्य आदेशं दातुं योजनां करोमि कतिपयदिनानि।"

सम्प्रति केचन कारकम्पनयः अपि पुरातन-नव-नीतेः आधारेण नूतनानि विपणन-उपायान् प्रारभन्ते । BAIC Motor, Chery Automobile, BYD, SAIC Volkswagen, FAW-Hongqi, Great Wall Motors, Changan Ford इत्यादीनां बहूनां कारकम्पनीनां कृते पुरातन-नव-नीतेः आधारेण अनुदानं अधिकं वर्धितम् अस्ति उदाहरणार्थं, FAW Hongqi इत्यनेन "निम्नतममूल्येन आदानप्रदानं" इति सीमितसमये कारक्रयणविशेषाधिकारः प्रारब्धः ये उपयोक्तारः आयोजनस्य समये कारं क्रियन्ते ते २०,००० युआन् पर्यन्तं राष्ट्रियसहायतां, ५०,००० युआन् पर्यन्तं प्रतिस्थापनसहायतां भोक्तुं शक्नुवन्ति , ५,००० युआनपर्यन्तं बीमासहायता, २ वर्षीयबीमासहायता च शून्यव्याजादिअधिकारः । चीन-एफएडब्ल्यू-संस्थायाः एकः अन्तःस्थः पत्रकारैः अवदत् यत् तस्य प्रासंगिकाः विभागाः नूतननीत्याधारित-निगम-सहायता-उपायानां विषये शोधं वर्धयन्ति, अस्य मासस्य अन्ते च एक-क्रमेण तान् प्रारम्भं करिष्यन्ति इति अपेक्षा अस्ति।

बृहत् जनसंख्यायुक्तः देशः इति नाम्ना चीनदेशे वाहनम् इत्यादीनां स्थायिवस्तूनाम् विशालं विपण्यं वर्तते, यस्मिन् प्रतिस्थापनस्य विशालः विपण्यक्षमता अस्ति । २०२३ तमस्य वर्षस्य अन्ते चीनदेशे नागरिकवाहनानां संख्या ३३६ मिलियनं यावत् भविष्यति इति आँकडानि दर्शयन्ति । लोकसुरक्षामन्त्रालयेन प्रकाशितानि नवीनतमानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जूनमासस्य अन्ते यावत् राष्ट्रव्यापिरूपेण मोटरवाहनानां संख्या ४४ कोटिः अभवत्, यत्र ३४५ मिलियनकाराः, २४.७२ मिलियनं नवीन ऊर्जावाहनानि च सन्ति

चीनदेशे आटोमोबाइलनिर्मातृसङ्घस्य पूर्वानुमानेन २०२४ तमे वर्षे चीनदेशे कुलवाहनविक्रयः ३१ मिलियनं यूनिट् अधिकः भविष्यति । राष्ट्रियसूचनाकेन्द्रस्य भविष्यवाणीनुसारं चीनस्य वाहनविपण्ये प्रतिस्थापनमागधा २०२४ तमे वर्षे कुलमागधायाः ४४% भागं भविष्यति, २०२५ तमे वर्षे च प्रायः ४८% यावत् वृद्धिः भविष्यति इति अपेक्षा अस्ति

यद्यपि माङ्गल्यं विपण्यं च अस्ति तथापि केचन व्यावहारिककारकाः अपि विचारणीयाः सन्ति ।

वाङ्ग डु इत्यनेन स्पष्टतया उक्तं यत् एतत् ज्ञातव्यं यत् सम्प्रति घरेलुग्राहकाः उपभोगव्यवहारे अधिकं सावधानाः तर्कशीलाः च सन्ति, यत् द्वितीयतृतीयस्तरीयनगरेषु अधिकं प्रमुखं भवति। सामान्यतया सेकेण्ड्-हैण्ड्-कार-विपण्ये मूल्यानि पतन्ति, अतः बहवः कार-स्वामिनः स्वस्य पुरातन-कारस्य उपयोगं कुर्वन्तः एव अधिकं किफायती इति पश्यन्ति । केषुचित् क्षेत्रेषु भवान् १०,००० तः ९०,००० युआन् यावत् किफायती वाहनस्य स्थाने व्ययितुं शक्नोति, केषुचित् क्षेत्रेषु अपि कारस्वामिनः १०,००० युआन् इत्यस्मात् न्यूनमूल्यानां वाहनानां चालनं निरन्तरं कर्तुं इच्छन्ति

"एतस्याः घटनायाः परिणामः अपि अभवत् यत् यद्यपि व्यापार-नीतेः अनुदान-राशिः तुल्यकालिकरूपेण अधिका अस्ति तथापि उपभोक्तृ-माङ्गं प्रवर्धयितुं पर्याप्तं प्रभावं कर्तुं पर्याप्तं नास्ति, येन नीतेः कार्यान्वयन-प्रभावः अधिकं प्रभावितः भवति उक्तवान्‌।

नूतननीत्या अनुदानस्य परिमाणं वर्धितम्, यत् किञ्चित्पर्यन्तं केषाञ्चन उपभोक्तृणां मध्ये कारक्रयणस्य इच्छां उत्तेजितुं शक्नोति, येषां कारं प्रतिस्थापनस्य आवश्यकता वर्तते जू हैडोङ्गः पत्रकारैः उक्तवान् यत्, "गतचतुःपञ्चवर्षेषु घरेलुवाहनानां उपभोगः वस्तुतः महत्त्वपूर्णतया न वर्धितः, तथा च माङ्गलिका तुल्यकालिकरूपेण दुर्बलतां प्राप्तवती। अस्मिन् सन्दर्भे राष्ट्रियस्तरस्य वाहनानां व्यापारस्य, परित्यागस्य च प्रचारः सम्यक् उत्तेजितुं शक्नोति विपण्यमागधा।"

"यावत् वास्तविकस्थितेः विषयः अस्ति, पूर्वकारव्यापारनीतेः अद्यापि केचन सीमाः सन्ति, यतः 'ये जनाः वाहनकोटां त्यक्तवन्तः', 'कारस्य स्थाने क्रेतुं इच्छुकाः जनाः' च प्रत्यक्षतया समीकरणं कर्तुं न शक्यते हैडोङ्गः अग्रे सः व्याख्यातवान् यत् वर्तमानकाले ये वाहनाः स्क्रैप् कृत्वा अद्यतनं क्रियन्ते ते सर्वे राष्ट्रियतृतीय उत्सर्जनमानकवाहनानि सन्ति येषां सेवाजीवनं १५ वर्षाणि सन्ति, तथा च ते मूलतः दशवर्षेभ्यः अधिकं पुराणाः वाहनाः सन्ति। एतेषु अधिकांशं वाहनम् चतुर्थ-पञ्चम-षष्ठ-स्तरीयनगरेषु, तथैव केषुचित् ग्राम्यक्षेत्रेषु च केन्द्रीकृतम् अस्ति । तेषु बहवः नूतनानि यानानि क्रेतुं क्षमता नास्ति, तथा च ते कारं परिवर्तयितुं अपि अधिकतया सेकेण्डहैण्ड् कारं क्रीणन्ति अवश्यं, तेषु केषुचित् नूतनानि कारक्रयणस्य क्षमता अस्ति, परन्तु ते क्रयणस्य मध्ये संकोचम् कुर्वन्ति नवीनकाराः द्वितीयहस्तकाराः च।

"वर्तमाननीतिः अस्ति यत् एतत् उपभोक्तृसमूहं नूतनानि कारक्रयणार्थं, स्वहस्ते वाहनानि च त्यक्तुं च प्रोत्साहयितुं शक्यते। ज्ञातव्यं यत् सम्प्रति घरेलुनिजीयात्रीकारानाम् अनिवार्यः स्क्रैपिंगविनियमाः नास्ति, अनुदानस्य च पर्याप्तवृद्धिः लाभप्रदः भविष्यति to this group of people who have cars in their hands.

"अस्मिन् वर्षे एप्रिलमासात् आरभ्य स्थानीयसर्वकारस्य नीतिव्यवस्थायां क्रमिकसुधारेन नूतनानां कृते नूतनानां कारानाम् व्यापारः क्रमेण देशे सर्वत्र प्रसारितः अस्ति। मन्त्रालयस्य वास्तविकसमयस्य आँकडानां आधारेण न्याय्यम् of Commerce, it has recently entered a stage of steady growth Every day, there are वाहनस्य स्क्रैपिंग पञ्जीकरणानां संख्या न्यूना नास्ति, नीतिप्रभावः च अधिकं मुक्तः भवति," इति जू हैडोङ्गः अवदत्।

उद्योगः भविष्यवाणीं करोति यत् वर्षस्य उत्तरार्धे वर्षे च वाहनविक्रयणं वर्धयितुं व्यापारनीतिः निश्चिता भूमिकां निर्वहति। राष्ट्रीययात्रीकारबाजारसूचनासंयुक्तसङ्घस्य महासचिवः कुई डोङ्गशुः अवदत् यत् अनुदानमानकानां कृते अस्य समायोजनस्य उत्तेजकः प्रभावः क्रमेण प्रकटितः भविष्यति इति पूर्वानुमानं भवति यत् प्रायः २० लक्षं निजीकाराः त्यक्ताः भविष्यन्ति, तथा च औसतेन दैनिकं स्क्रैपिंगं भविष्यति निजीकारानाम् आयतनं २०,००० यावत् भवितुम् अर्हति ।

जामबिन्दून् स्पष्टं कुर्वन्तु

जनानां सुविधायै नीतीनां कार्यान्वयनस्य प्रवर्धनं कुर्वन्तु

अनुदानमानकानां उन्नयनस्य अतिरिक्तं "सूचना" "कतिपयानां उपायानां" केचन विवरणानि अपि स्पष्टीकृतवती । वाङ्ग डु इत्यस्य मतं यत् एतत् मुख्यतया अनेकपक्षेषु प्रतिबिम्बितम् अस्ति । प्रथमं स्पष्टं भवति यत् नूतनाः अनुदानमानकाः पूर्ववृत्ताः भविष्यन्ति, अर्थात् ये व्यक्तिगतग्राहकाः २४ एप्रिलतः ३१ दिसम्बर् २०२४ पर्यन्तं पात्रवाहनानि स्क्रैप् कुर्वन्ति, क्रियन्ते च, तेषां उपर्युक्तमानकानां अनुसारं अनुदानं भविष्यति, तथा च पुरातनसहायतामानकाः पुनः न भविष्यन्ति कार्यान्वित हो। तेषु पुरातनमानकानुसारं वितरितानां अनुदानानाम् कृते नूतनमानकानुसारं विविधाः स्थानीयताः भेदं पूरयिष्यन्ति। द्वितीयं, एतत् स्पष्टं करोति यत् स्क्रैप्ड् प्रयुक्तकारानाम् धारणसमयस्य आवश्यकताः, अर्थात् स्क्रैप्ड् प्रयुक्तकारानाम् आवेदकस्य नाम्ना 25 जुलाई, 2024 (समावेशी) इत्यस्मात् पूर्वं पञ्जीकरणं करणीयम्। तृतीयम्, सर्वेभ्यः स्थानीयेभ्यः यात्रीवाहनानां प्रतिस्थापनं नवीकरणं च त्वरितुं आग्रहः क्रियते, तथा च सर्वेषां स्थानीयतानां कृते प्रतिस्थापनस्य नवीकरणस्य च कार्यान्वयनयोजनानां निर्माणे त्वरिततां कर्तुं स्पष्टतया आवश्यकं यत् प्रतिस्थापनस्य नवीकरणस्य च छूटः यथाशीघ्रं उपभोक्तृभ्यः प्राप्नुयात् इति सुनिश्चितं भवति।

"कारव्यापार-अनुदानस्य कार्यान्वयननियमानां" अनुकूलनस्य दृष्ट्या वाङ्ग डु इत्यस्य मतं यत् मुख्यतया त्रयः पक्षाः सन्ति । प्रथमं नूतनकारानाम् स्वामित्वसमयस्य आवश्यकतां वर्धयितुं भवति। अनुदान-आवेदन-समीक्षा-काले नूतनं वाहनम् आवेदकस्य नाम्ना पञ्जीकरणं करणीयम्। अस्मिन् काले समीक्षायां तुलनासूचने च विसंगतिं परिहरितुं स्थानान्तरणपञ्जीकरणं (अर्थात् स्थानान्तरण) प्रक्रियाः कर्तुं न शक्यन्ते, यस्य परिणामेण अनुदानं प्राप्तुं असमर्थता भवति

द्वितीयं आवेदनसमीक्षायाः अनुदाननिधिविनियोगस्य च पर्यवेक्षणप्रक्रियायाः अनुकूलनं भवति। प्रत्येकं स्थानीयता वास्तविक आवश्यकतानुसारं स्थानीयसमीक्षास्तरं समीक्षाविभागं च निर्धारयितुं शक्नोति तस्मिन् एव काले प्रत्येकस्य विभागस्य समीक्षा-पर्यवेक्षणप्रक्रियासु अनुकूलनं कृतम् अस्ति, तथा च कारव्यापार-सूचना-मञ्चस्य कार्येषु निरन्तरं सुधारः कृतः अस्ति, तस्मात् अनुदानसमीक्षायाः निर्गमनसमयस्य च लघुीकरणं कृत्वा उपभोक्तृभ्यः यथाशीघ्रं अनुदानं प्राप्तुं अनुमतिः दत्ता।

तृतीयम् अस्ति यत् प्रान्तीयवित्तं स्थानीयसहायकनिधिव्यवस्थां करिष्यति इति स्पष्टं कर्तुं। स्थानीयसरकारैः वहितः भागः केन्द्रीयनिधिविनियोगस्य आधारेण प्रान्तीयवित्तद्वारा आनुपातिकरूपेण आवंटितः भविष्यति।

"एषा नीतिः प्रत्येकस्य लिङ्कस्य प्रक्रियां अनुकूलितं करोति यत् अनुदानसमीक्षां निर्गमनसमयं च यथासम्भवं लघु करोति येन उपभोक्तारः यथाशीघ्रं अनुदानं प्राप्तुं शक्नुवन्ति। अपि च, उपभोक्तृणां पूर्णतया पालनाय कार्यान्वयनस्य अन्वेषणं अतीतकालपर्यन्तं कर्तुं शक्यते ये आवेदनपत्राणि प्रदत्तवन्तः।" वाङ्गडु अवदत्।

किमर्थम् एषः परिवर्तनः अस्ति ? वाङ्ग डु इत्यनेन पत्रकारैः उक्तं यत् कारव्यापारनीतीनां अन्तिमपरिक्रमायाः कार्यान्वयनेन क्रमेण काश्चन समस्याः उद्भूताः। यथा, केचन उपभोक्तारः ये अनुदानार्थम् आवेदनं कृतवन्तः तेषां अनुदानस्य अनुमोदनस्य निर्गमनस्य च समयः अतीव दीर्घः इति निवेदितम् । अनुदानं केवलं स्क्रैपिंग अपडेट् आच्छादयति, न तु रिप्लेसमेण्ट् अपडेट्, सर्वेषां उपभोक्तृणां प्रतिस्थापनस्य आवश्यकताः आच्छादयितुं न शक्नोति ।

"तदतिरिक्तं, स्थानीयवित्तपोषणस्य दबावः अपि पुरातन-नवीननीतेः कार्यान्वयनम् प्रभावितं कुर्वन्तः महत्त्वपूर्णेषु कारकेषु अन्यतमः अस्ति।" दबावेन पुरातन-नवीननीतेः कार्यान्वयनम् किञ्चित्पर्यन्तं प्रभावितम् अस्ति कार्यान्वयनस्य तीव्रता, नीतेः कवरेजः च नीतिप्रभावं दुर्बलं जनयति।

""सूचना" घोषितस्य अनन्तरं प्रथमं उपभोगस्य प्रवर्धनं वर्धयितुं अनुदानस्य राशिं वर्धयति स्म, ततः स्थानीयसर्वकारेषु वित्तीयभारं न्यूनीकर्तुं स्थानीय-केन्द्रीय-सरकारयोः मध्ये भार-अनुपातं अधिकं स्पष्टीकरोति स्म । तदतिरिक्तं प्रतिस्थापन-अनुदानं भवति स्म अनुदानस्य व्याप्ते समाविष्टम्।राज्यं प्रत्यक्षतया स्थानीयसरकारेभ्यः अतिदीर्घकालीनविशेषकोषबन्धनिधिं व्यवस्थापयति यत् स्थानीयसरकारानाम् प्रतिस्थापनं नवीकरणं च स्वतन्त्रतया कर्तुं समर्थयति," इति वाङ्ग डु अवदत्। तदतिरिक्तं पूर्ववर्तीनां बहूनां कारस्वामिनः प्रतिक्रियारूपेण ' अनुदानवितरणस्य दीर्घकालस्य विषये शिकायतां कृत्वा नूतननीतिः अपि संकुचिता अस्ति तथा च स्वीक्रियते निधिवितरणस्य समयं न्यूनीकर्तुं सब्सिडीप्राप्त्यर्थं सर्वेभ्यः अनुदानं प्राप्तुं प्रयत्नः करणीयः .

वस्तुतः एते सुलभविवरणाः "सूचना" इत्यस्य प्रचारात् पूर्वं "उष्णीकृताः" आसन् । अगस्तमासस्य २ दिनाङ्के वाणिज्यमन्त्रालयस्य बाजारसञ्चालनविभागस्य उपभोगप्रवर्धनविभागस्य निदेशकः जू ज़िंग्फेङ्गः संवाददातृणां प्रश्नानाम् उत्तरे अवदत् यत् सर्वेषां स्थानीयस्थानानां समर्थनपरिपाटनेषु शीघ्रं सुधारः करणीयः, समीक्षायाः अधिकं अनुकूलनं करणीयम्, अनुदानस्य, गतिः च निधिविनियोगः करणीयः up review, and improve service quality. "कारव्यापारनीतिः अतीतकालात् एव अनुसन्धानं कर्तव्यम्। ये पूर्वं १०,००० युआन् अनुदानं प्राप्तवन्तः तेषां अपि २०,००० युआन् मानकानुसारं तस्य क्षतिपूर्तिः कर्तव्या। ये उपभोक्तृभिः पूर्वं व्ययः कृतः तेषां दुःखं न भवितुमर्हति क हानिः।एतत् नीतिसमागमस्य अपि प्रकटीकरणम् अस्ति।"

परन्तु अस्मिन् स्तरे अद्यापि कारव्यापारे सुधारस्य स्थानं वर्तते । वाणिज्यमन्त्रालयस्य अनुसन्धानसंस्थायाः परिसञ्चरण-उपभोग-संस्थायाः सहायक-शोधकः जियाङ्ग-झाओ-इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् उपभोक्तृणां अनुभवात्मक-व्यक्तिगत-उपभोग-उन्नयनस्य वर्धमानस्य माङ्गल्याः प्रतिक्रियारूपेण मम देशस्य वाहन-उपभोगक्षेत्रे अद्यापि अपर्याप्तं नवीनता अस्ति तथा वाहनसञ्चारस्य परिवर्तनं तथा वाहनसांस्कृतिकवातावरणं अपर्याप्तनिर्माणप्रयत्नाः इत्यादीनां समस्यानां कारणात् वाहनवित्तीयसमर्थनं वर्धयितुं आवश्यकता च वाहनस्य उपभोगस्य अग्रे सुधारः प्रतिबन्धितः अस्ति।

"भविष्यत्काले, वाहनव्यापारबाजारस्य परिवर्तनं उन्नयनं च प्रवर्तयितुं, वाहनस्य उपभोगं वर्धयितुं वाहनप्रदर्शनं, विक्रयणं, अनुरक्षणं, भोजनं, सामाजिकसंजालं, मनोरञ्जनं इत्यादीनां विविधव्यापारस्वरूपाणां एकीकरणं कृत्वा वाहनव्यापारिकसङ्कुलस्य निर्माणं कर्तुं अनुशंसितम् अस्ति experience उपभोक्तृ-ऋण-उत्पादाः, तथा च कार-व्यापार-इत्यस्य, स्वयमेव चालन-समर्थनस्य च संख्यां वर्धयन्ति” इति जियांग् झाओ अवदत् ।

निरन्तरप्रयत्ना

विक्रयपुनरुत्थाने द्विगुणवृद्धिः दृश्यते

कार-उपभोगः राष्ट्रिय-उपभोगस्य महत्त्वपूर्णः भागः अस्ति ।

मार्चमासे राज्यपरिषद् "बृहद्-परिमाणस्य उपकरणानां अद्यतनीकरणस्य प्रवर्धनार्थं उपभोक्तृवस्तूनाम् व्यापारस्य च कार्ययोजना" जारीकृतवती, यस्मिन् वाहनानां व्यापारस्य प्रचारः महत्त्वपूर्णः भागः अस्ति

एप्रिल-मासस्य १२ दिनाङ्के वाणिज्यमन्त्रालयसहिताः १४ विभागाः "उपभोक्तृवस्तूनाम् व्यापार-प्रवर्धनार्थं कार्ययोजना" जारीकृतवन्तः, यस्मिन् स्पष्टतया उक्तं यत् २०२५ तमवर्षपर्यन्तं वयं यात्रिककारानाम् उत्सर्जनमानकानां चरणबद्धतां त्वरितुं प्रयतेम राष्ट्रीय III तथा अध: द्विगुणित राशि।

तदनन्तरं तत्क्षणमेव २६ अप्रैल दिनाङ्के वाणिज्यमन्त्रालयसहिताः सप्तविभागाः संयुक्तरूपेण "वाहनव्यापार-सहायता-कार्यन्वयननियमाः" जारीकृतवन्तः, यत्र प्रासंगिकसहायताराशिः, आवेदनसमीक्षा, निधिप्रबन्धनम् इत्यादीनां सामग्रीनां विवरणं दत्तम्

जूनमासस्य प्रथमदिनाङ्के वित्तमन्त्रालयेन “वाहनव्यापारसहायतायै केन्द्रीयवित्तपूर्वविनियोगितनिधिनां २०२४ बजटस्य” विषये सूचना जारीकृता। २५ जुलै दिनाङ्के राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणनवीनीकरणस्य, व्यापारस्य च समर्थनं सुदृढं कर्तुं अनेकाः उपायाः" जारीकृताः, अतिदीर्घकालीनविशेषकोषबन्धनिधिषु समन्वयं कृत्वा व्यवस्थापनं कृत्वा... उपभोक्तृवस्तूनाम् बृहत्-स्तरीय-उपकरण-नवीकरणस्य, व्यापारस्य च सशक्ततया समर्थनं कुर्वन्ति ।

नीतीनां गहनकार्यन्वयनेन प्रभावाः दर्शयितुं आरब्धाः सन्ति ।

"वाणिज्यमन्त्रालयस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्कस्य १०:०० वादनपर्यन्तं वाहनस्य स्क्रैपेजनवीकरणसहायतायै ६,००,००० तः अधिकाः आवेदनाः प्राप्ताः, एकस्मिन् दिने १०,००० तः अधिकाः नूतनाः आवेदनाः अपि योजिताः। राष्ट्रियवाहनम् अस्मिन् वर्षे जनवरीतः जुलाईपर्यन्तं पुनःप्रयोगस्य मात्रा ३.५०९ मिलियनं आसीत्, यत् वर्षे वर्षे ३७.४% वृद्धिः अभवत्, ततः परं वाहनस्य स्क्रैपिंगस्य संख्यायां तीव्रगत्या वृद्धिः अभवत् जुलैमासे मात्रायां ९३.७% वृद्धिः अभवत्” इति वाङ्ग डु इत्यनेन आँकडानां उद्धरणं दत्तं यत् पुरातन-नवीननीतेः प्रभावः क्रमेण उद्भवति इति सर्वोत्तमः प्रमाणः ।

यदा कारपुनःप्रयोगस्य आँकडा वर्धते तदा कारविक्रयः अपि तीव्रगत्या वर्धमानः अस्ति । वाङ्ग डु इत्यनेन उक्तं यत् चीन-आटोमोबाइल-विक्रेता-सङ्घस्य आँकडानुसारं राष्ट्रिययात्रीकार-विपण्ये जुलै-मासे १७.२ लक्षं यूनिट्-विक्रयः अभवत् । जुलैमासे नूतनानां ऊर्जावाहनानां घरेलुखुदराप्रवेशस्य दरः ५१.१% यावत् अभवत्, यत् गतवर्षस्य समानकालस्य ३६.१% प्रवेशदरात् १५ प्रतिशताङ्कानां वृद्धिः अभवत्, प्रथमवारं च ५०% इति चिह्नं अतिक्रान्तवान् अगस्तमासस्य प्रथमदिनात् अगस्तमासस्य ११ दिनाङ्कपर्यन्तं विपण्यां २७४,००० नूतनानि ऊर्जायात्रीवाहनानि विक्रीताः, गतवर्षस्य अगस्तमासे वर्षे वर्षे ५७% वृद्धिः, जुलैमासे च २५% वृद्धिः अभवत्” इति

"सूचना" इत्यस्य निर्गमनस्य विषये सामान्यतया उद्योगस्य मतं यत् नूतननीतेः वाहनानां घरेलुमागधां वर्धयितुं उपभोगं प्रवर्धयित्वा आर्थिकवृद्धिं चालयितुं च महत्त्वपूर्णः प्रभावः भविष्यति

"अस्मिन् वर्षे कारव्यापारनीतीनां श्रृङ्खलायां कार-उपभोगस्य प्रवर्धनार्थं महतीं उत्तेजक-भूमिकां निर्वहति" इति वाङ्ग-डू इत्यनेन उक्तं यत् नीतेः सुदृढीकरणेन सह स्क्रैप्ड्-कारानाम् संख्या १० लक्षं वर्धते, तथा च प्रतिस्थापनकारानाम् अनुसारं १५ लक्षं वर्धते इति अनुमानं भवति यत् एषः वृद्धिपरिमाणः क्रमशः १६८.३ अरब युआन् तथा २५५ अरब युआन् सामाजिकखुदराविक्रयस्य वृद्धिं प्रवर्धयितुं शक्नोति। तस्मिन् एव काले अस्य वाहनविक्रये १०% अधिकं वृद्धिः भविष्यति, सामाजिकखुदराविक्रये च प्रायः १% वृद्धिः भविष्यति इति अपेक्षा अस्ति ।

□ संवाददाता लियू ज़ुयिंग

प्रतिवेदन/प्रतिक्रिया