समाचारं

जेएसी मोटर्स् स्वस्य निर्माणशक्तिं प्रदर्शयति, तस्य विलासिता-माडलाः च उद्योगं नूतन-उच्चतां प्रति नेति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अन्तर्जालमाध्यमेषु ज़ुंजी इति शङ्कितः एकः फोटो प्रसारितः अस्ति, येन बहुधा ध्यानं आकर्षितम् अस्ति । Xianjie S9 इत्यस्य अधुना एव अतीते प्रक्षेपणसम्मेलने Huawei इत्यस्य प्रबन्धनिदेशकः, Terminal BG इत्यस्य अध्यक्षः, Smart Car Solutions BU इत्यस्य अध्यक्षः च Yu Chengdong इत्यनेन आधिकारिकतया घोषितं यत् Hongmeng Smart इत्यस्य चतुर्थः खण्डः (Huawei तथा JAC इत्येतयोः सहकार्यम्) MAEXTRO Zunjie इति नाम भविष्यति।
हुवावे इत्यस्य चतुर्णां उद्योगानां मध्ये "Zunjie" इति सर्वाधिकं लोकप्रियं उत्पादम् अस्ति । पूर्वं यू चेङ्गडोङ्गः एकस्मिन् सार्वजनिककार्यक्रमे अवदत् यत् जनशक्तिस्य संसाधनस्य च बाधायाः कारणात् सः केवलं चत्वारि सहकारी स्मार्टकारचयनं कर्तुं शक्नोति, अतः स्मार्टचयनप्रतिरूपस्य अस्थायी "समापनस्य" घोषणां कृतवान्
जेएसी हुवावे इत्यनेन सह सहकार्यं कर्तुं अन्तिमं टिकटं धारयति, यस्य उद्देश्यं मेबैक्, रोल्स रॉयस्, बहुकोटिरूप्यकाणां विलासिताकारैः सह स्पर्धां कर्तुं वर्तते यदा एतत् बहुधा ध्यानं आकर्षयति तथापि जेएसी इत्यस्य विषये बहिः जगति अपि प्रश्नः क्रियते परन्तु निकटतया अवलोकनेन चतुर्षु लोकेषु एतत् विलासपूर्णं सामयिकं च मॉडलं विकसितुं हुवावे-कम्पनी JAC इति किमर्थं चयनं कृतवान् इति ज्ञातुं कठिनं न भवति
सर्वप्रथमं एतत् हुवावे इत्यस्य उत्पादविकासलयेन सह निकटतया सम्बद्धम् अस्ति ।
वेन्जी, ज़िजी, क्षियाङ्गजी वा ज़ुंजी वा, उत्पादाः अधिकाधिकं उच्चस्तरीयाः भवन्ति, कृष्णवर्णीयप्रौद्योगिकी क्रमेण अधिकाधिकं लोकप्रियतां प्राप्नोति, मूल्यं च स्वाभाविकतया वर्धते। परन्तु हुवावे इत्यस्य यत् अभावः अस्ति तत् वाहननिर्माणस्य अनुभवः, तस्य च समृद्धवाहनअनुभवयुक्तैः कम्पनीभिः सह सहकार्यस्य आवश्यकता वर्तते । जेएसी मोटर्स् वाहननिर्माणक्षेत्रे अत्यन्तं समृद्धम् अस्ति, यत्र अधिकव्यापकं उत्पादकवरेजं गहनतरं अनुप्रयोगक्षेत्रं च अस्ति । जेएसी इत्यस्य पूर्वं बहवः लोकप्रियाः मॉडल् अपि सन्ति, तस्य तकनीकी आधारः अपि दृढः अस्ति ।
अनहुई प्रान्तीयपारिस्थितिकीपर्यावरणविभागस्य घोषणानुसारं जेएसी-हुवावे-योः संयुक्तस्वामित्वयुक्तस्य कारखानस्य कुलनिवेशः ३.९८ अरब युआन् अस्ति, वार्षिकं उत्पादनं च २,००,००० वाहनानां भवति कारखानस्य समाप्तेः अनन्तरं JAC इत्यस्य नूतनं नवीनं ऊर्जा अनन्यं DE मञ्चं, Huawei इत्यस्य बुद्धिमान् प्रौद्योगिक्या सशक्तं X6 मञ्चं च विकसितं करिष्यति। मध्यमं बृहत् च शुद्धविद्युत् DE तथा X6 प्लेटफॉर्म उत्पादेषु C-वर्गस्य सेडान्, B-वर्गस्य सेडान्, A+ वर्गस्य SUV, B-वर्गस्य SUV तथा MPV मॉडल् च सन्ति
X6 शुद्धविद्युत्मञ्चः विलासपूर्णः नूतनः ऊर्जामञ्चः अस्ति, यः मध्यमबृहत् MPV मॉडल् आच्छादयति । हुवावे इत्यस्य स्मार्ट-प्रौद्योगिक्या सशक्तः जेएसी मोटर्स् सक्रियरूपेण घरेलु-उच्च-अन्त-विपण्यं जब्धं कुर्वन् अस्ति । विस्तरेण X6 प्लेटफॉर्म MPV मॉडलस्य योजनाकृता वार्षिकोत्पादनक्षमता 35,000 यूनिट् अस्ति । मापदण्डस्य दृष्ट्या अस्य कारस्य लम्बता ५२०० मि.मी., चक्रस्य आधारः ३२०० मि.मी.
एमपीवी योजनायाः विषये, एतत् पूर्वसार्वजनिक-अनुमानानाम् अनुरूपम् अस्ति, यतः जेएसी एमपीवी-क्षेत्रे एकदा घरेलु-एमपीवी-इत्यस्य अभिलेखं जित्वा रिफाइन्-आरएफ८-इत्यस्य प्रचारः क्रियमाणः हुवावे-वाहन-प्रणाल्याः पूर्णतया सुसज्जितः अस्ति be regarded as पक्षद्वयस्य सहकार्यस्य प्रारम्भिकं परिणामम् अस्ति।
द्वितीयं, जेएसी अधिकं मुक्तं सहकारी च अस्ति।
हुवावे इत्यस्य स्मार्टकारचयनप्रतिरूपं निर्धारयति यत् हुवावे सहकारीकारनिर्माणे अधिकं सशक्तं भविष्यति, तथा च सर्वाधिकं बेन्चमार्किंग् "Zunjie" इत्यस्य विशेषतया उत्तमसहकार्ययुक्तानां कम्पनीनां आवश्यकता वर्तते
JAC Automobile इत्यस्य मुक्तता, सहकार्यं च अतीव उत्तमम् अस्ति। विदेशीयस्वामित्वयुक्तेन फोक्सवैगनेन सह वा नूतनकारनिर्माणबलेन एनआईओ इत्यनेन सह वा, सहकार्यं अतीव सुचारुरूपेण अभवत् ।
उत्तमेन मुक्ततायाः सहकार्यस्य च सह स्मार्टकारचयनार्थं "हुआवेईस्वादस्य" पुनर्स्थापनार्थं च अतीव उपयुक्तः भागीदारः इति वक्तुं शक्यते ।
अन्ते विदेशगमनम् इत्यादीनि व्यावहारिकविचाराः सन्ति ।
पूर्वं हुवावे इत्यनेन वेन्जी इत्यस्य व्यापारचिह्नं साइरस इत्यस्मै २.५ अरब युआन् इत्यस्मै स्थानान्तरितम् आसीत् यत्, "भविष्यत्काले वैश्विकविपण्यस्य विदेशविपण्यस्य च विस्तारः सुकरः भविष्यति" इति विपणि।
अन्येषां कारकम्पनीनां तुलने जेएसी मोटर्स् इत्यनेन विदेशेषु स्थितस्य ३४ वर्षेषु वैश्विकविपण्ये उत्तमं प्रदर्शनं कृतम् अस्ति यतः सः क्रमेण एकव्यापारनिर्यातात् "नवीनविदेशीयः" प्रतिरूपे परिणतः यस्मिन् प्रौद्योगिकी पूंजी च संयुक्तरूपेण निर्यातिता भवति, तथा वाहनानि, भागाः इत्यादयः उद्योगाः समन्विताः सन्ति।
विश्वे ६ विदेशीयसहायककम्पनीनां १९ विदेशीयकारखानानां च स्थापना तथा स्थानीयकृतोत्पादनस्य, अनुसंधानविकासस्य इत्यादीनां क्षमतानां निर्माणेन हाङ्गमेङ्गस्मार्टस्य विदेशगमने अधिका सहायता भविष्यति।
१२ जुलै दिनाङ्के Jianghuai Automobile इत्यस्य अध्यक्षः Xiang Xingchu इत्यनेन २०२४ तमस्य वर्षस्य चीन-आटोमोबाइल-मञ्चे प्रकटितं यत् Zunjie इत्यस्य प्रथमं उत्पादं अधुना वाहन-सत्यापन-पदे प्रविष्टम् अस्ति तथा च वर्षस्य अन्ते यावत् विधानसभा-रेखातः रोल-ऑफ् कृत्वा वर्षस्य... आगामिवर्षस्य प्रथमार्धे। अस्मिन् महत्त्वपूर्णकारे कति अज्ञाताः कृष्णवर्णीयाः प्रौद्योगिकीः समाविष्टाः सन्ति इति एकैकं शीघ्रमेव प्रकाशितं भविष्यति इति अपेक्षा अस्ति।
प्रतिवेदन/प्रतिक्रिया