समाचारं

"खनन" विश्वनायकः लोकप्रियः विदेशेषु Zoomlion विस्तृतशरीरयुक्तः डम्पट्रकः सऊदी अरबदेशं प्रति बैचरूपेण वितरितः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना पश्चिमसऊदी अरबदेशस्य दम्मामप्रान्ते ज़ूमलियनस्य खननयन्त्राणि बैचरूपेण वितरितानि, यस्य कुलमूल्यं ३० मिलियन आरएमबी अस्ति । उन्नतप्रौद्योगिक्याः उत्तमप्रदर्शनयुक्ताः एते विस्तृतशरीरयुक्ताः डम्पट्रकाः ग्राहकानाम् स्थानीयपरियोजनानिर्माणे नूतनशक्तिं प्रविशन्ति।
ज़ूमलियनस्य विस्तृतशरीरयुक्ताः डम्प ट्रकाः बैच-रूपेण वितरिताः भवन्ति ।
अस्मिन् समये वितरितः उत्पादः Zoomlion ZT115A विस्तृतशरीरयुक्तः डम्प ट्रकः अस्ति यत् एतत् ५८० अश्वशक्तियुक्तं इञ्जिनं, उच्च-टोर्क-संचरण-प्रणालीं, उच्च-भार-अक्षं च युक्तम् अस्ति, एतत् ७५ टन-भारं ​​वहितुं शक्नोति, न्यूनं च अस्ति ईंधनस्य उपभोगः उच्चश्रेणीक्षमता च उच्चपरिवहनदक्षता च। तस्मिन् एव काले स्थानीयकार्यस्थितेः आधारेण चरमतापकिट् स्थापितः अस्ति, यत् उच्चतापमानवातावरणे उपकरणस्य विश्वसनीयसञ्चालनं प्रभावीरूपेण सुनिश्चितं कर्तुं शक्नोति
अवगम्यते यत् ए श्रृङ्खला विस्तृत-शरीर-डम्प-ट्रकः उच्च-अश्वशक्तियुक्तस्य विस्तृत-शरीर-वाहनस्य उत्पादस्य आधारेण Zoomlion द्वारा प्रक्षेपितं विदेश-संस्करण-माडलम् अस्ति यत् घरेलु-बाजारे सफलं जातम् अस्ति वातावरणानि आदतयः च। ZT115A विस्तृत-शरीर-डम्प-ट्रकः प्रतिनिधि-उत्पादानाम् एकः अस्ति ।
ज़ूमलियनस्य विस्तृतशरीरयुक्ताः डम्प ट्रकाः बैच-रूपेण वितरिताः भवन्ति ।
Zoomlion Mining Machinery इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत्: “विभिन्नमानकविन्यासानां अतिरिक्तं वयं ग्राहकानाम् स्वचालित/मैनुअल् संचरणं, अनुकूलितं मालवाहकपेटिकां, तथा च विभिन्नक्षेत्रेषु विपण्यस्थितीनां कार्यस्थितीनां च आधारेण अत्यन्तं उष्णक्षेत्रकिट् अपि प्रदामः अत्यन्तं शीतक्षेत्रस्य संकुलं, आपत्कालीन-सुगति-प्रणाली, स्वचालित-अग्निशामक-प्रणाली तथा च अनुकूलित-सेवाः प्राप्तुं रिवर्सिंग्-कॅमेरा-आदि-विन्यास-विकल्पाः” इति ।
अस्मिन् वर्षे आरभ्य ज़ूमलियनस्य खननट्रक-उत्पादानाम् विक्रयणं विश्वे एव भवति, यत्र इक्वाडोर, आफ्रिका, अर्जेन्टिना, सऊदी अरब इत्यादिषु देशेषु क्षेत्रेषु च बैचः वितरिताः सन्ति उत्पादपरिचयस्य प्रभावस्य च निरन्तरसुधारेन सह ज़ूमलियन खननयन्त्राणि विश्वे निरन्तरं विकासस्य सफलतां प्राप्नुवन्ति
प्रतिवेदन/प्रतिक्रिया