समाचारं

१९६० तमे वर्षात् अमेरिकादेशे नव आर्थिकमन्दताः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के वैश्विकशेयरबजारस्य प्रदर्शनं इतिहासे अभिलेखितुं योग्यम् आसीत् । आघातस्य अनन्तरं चमत्कारिकरूपेण प्रमुखं प्रतिहत्याम् आरब्धवान् निक्केई २२५ इत्यनेन "ब्लैक् सोमवासरे" सर्वाणि हानिः पूर्णतया पुनः प्राप्ता, अमेरिकी-शेयर-बजारः अपि तीव्ररूपेण वर्धमानः अस्ति

एकदा विदेशेषु विपणयः आर्थिकमन्दतायाः विषये अत्यन्तं आतङ्कं जनयन्ति स्म यतोहि जुलैमासे अमेरिकी-अ-कृषि-वेतनसूची-आँकडानां कारणात् सैम-नियमः प्रवर्तते स्म । परन्तु जुलाईमासस्य सेवाउद्योगस्य पीएमआई, प्रारम्भिकनिवृत्तिदावानां अन्यदत्तांशस्य च विमोचनानन्तरं मन्दता अधिका किण्वनात् नियन्त्रिता, विपण्यं च पुनः शान्तं जातम्

अतः, अमेरिकी-आर्थिकमन्दतायाः सम्भाव्यः कृष्णहंसः वास्तवमेव मारितः वा ?

01

आर्थिकलचीलतायाः प्रहेलिका

अमेरिकादेशः विश्वस्य बृहत्तमा अर्थव्यवस्था अस्ति एकदा आर्थिकमन्दी जातः तदा वैश्विक अर्थव्यवस्थायां वित्तीयविपण्येषु च प्रभावः निःसंदेहं महती भविष्यति।

१९६० तमे वर्षात् आरभ्य अमेरिकी-अर्थव्यवस्थायां कुलम् नव आर्थिकमन्दताः अभवन्, प्रत्येकं समये सा शेयर-बजारस्य अशान्तितः पलायितुं न शक्तवती । १९७३, २००८, २०२० च इति त्रयः गभीराः मन्दाः अभवन्, यदा एस एण्ड पी ५०० क्रमशः ४८%, ५७%, ३४% यावत् पतितः । पूर्वसर्वमन्दीषु योगं कृत्वा एस एण्ड पी ५०० सूचकाङ्कः ३४% मध्यमेन न्यूनः अभवत् । अस्मिन् काले वैश्विक-शेयर-बजाराः अधः कर्षिताः आसन् ।

ऐतिहासिकदृष्ट्या अमेरिकी-आर्थिक-मन्दी-प्रवर्तनार्थं मुख्यौ कारकौ स्तः । एकं तु यत् फेडरल् रिजर्वस्य व्याजदरवृद्ध्या सम्पत्तिमूल्यानां पतनं भवति, यत् निवासिनः निगमस्य च सम्पत्तिषु देयतासु च संकोचनं प्रभावितं करोति, तस्मात् मन्दतां प्रेरयति अन्यः अस्ति यत् २०२० तमे वर्षे कोविड्-१९-प्रकोपः प्रत्यक्षतया वास्तविक-अर्थव्यवस्थायां प्रभावं करिष्यति ततः वित्तीय-विपण्यं प्रति प्रसारयिष्यति ।

सम्पत्तिमूल्यानां उदयः पतनं च प्रत्यक्षतया निवासिनः उद्यमानाञ्च आर्थिकव्यवहारं प्रभावितं करोति, आर्थिकमन्दीयां च अधिकाधिकं प्रबलः सूचकः प्रभावः भवति

(अमेरिका-निवासिनः कुलसम्पत्तयः प्रयोज्य-आयः च, स्रोतः: चीन-व्यापारिणां बैंक-अनुसन्धान-संस्थानम्)

२००२ तमे वर्षे अन्तर्जालबुद्बुदस्य समये आर्थिकमन्दीतः अर्धवर्षपूर्वं अमेरिकी-शेयर-विपण्यं शिखरं प्राप्तवान् । 2002Q1 तः 2002Q3 पर्यन्तं अमेरिकी-शेयर-बाजारे तीव्र-क्षयस्य कारणेन अमेरिकी-निवासिनां धनस्य महती न्यूनता अभवत्, यस्य परिणामेण उपभोक्तृ-खुदरा-विक्रयस्य अरैखिक-दुर्बलता अभवत्, येन आर्थिक-मन्दी-तीव्रता अधिका अभवत्, यत् क्रमेण... market to a new round of recessionary trading, तथा च अन्ततः आर्थिकवित्तीयसर्पिलस्य क्षयम् उत्पन्नं कृतवान् डॉट-कॉम-बुद्बुदः सम्पूर्णतया विस्फोटितवान् ।

शेयरबजारे महतीं अशान्तिं प्रेरितवान् महत्त्वपूर्णः कारकः निःसंदेहं फेडरल् रिजर्वस्य व्याजदरवृद्धिनीतिः आसीत् - १९९९ तमे वर्षे २००० तमे वर्षे च संघीयमापदण्डव्याजदरः ४.७५% तः ६.५% यावत् महत्त्वपूर्णतया वर्धितः

२००७ तमे वर्षे सबप्राइम बंधकसंकटस्य समये आर्थिकमन्दतायाः पूर्वं त्रयचतुर्थांशपूर्वं सम्पत्तिविपण्यं शिखरं प्राप्तवान् । तस्मिन् समये अमेरिकीगृहमूल्यानां अन्ततः अधः गमनम् अपि फेडरल् रिजर्व् इत्यस्य व्याजदरवृद्ध्या अपि प्रेरितम् । 2007Q3 तः 2009Q1 पर्यन्तं सम्पत्ति-शेयर-बजारस्य कारणेन अमेरिकन-निवासिनः धनं तीव्ररूपेण संकुचितं जातम्, येन गृहेषु उपभोगे घोरः संकुचनः अभवत् तथा च एतेन उपप्राइम-बंधक-संकटस्य शक्तिः गम्भीररूपेण वर्धिता, अन्ततः... a catastrophe.

अस्मिन् नीतिचक्रे फेडरल् रिजर्व् इत्यनेन प्रारम्भिकपदे "महङ्गागमनस्य अस्थायी सिद्धान्तः" इति निर्धारणे त्रुटिः कृता, तदनन्तरं ४० वर्षेषु सर्वाधिकं आक्रामकं व्याजदरवृद्धिः स्वीकृता पूंजीबाजारः अपि प्रतिक्रियाम् अददात्, यत्र २०२२ तमे वर्षे एस एण्ड पी ५०० १९% न्यूनता अभवत्, यत् २००८ तमे वर्षात् परं तस्य गहनतमं वार्षिकं क्षयः अभवत् ।

अस्मिन् काले अमेरिकी-निवासिनां धनं अपि किञ्चित्पर्यन्तं संकुचितं जातम्, यस्य परिणामेण उपभोक्तृ-खुदरा-विक्रय-इत्यादीनां मूल-आँकडानां महती दुर्बलता अभवत्, प्रथम-द्वितीय-त्रैमासिकयोः सकलराष्ट्रीयउत्पादः अपि क्रमशः नकारात्मकवृद्धिं अनुभवति स्म, येन सामान्यतया विपण्यं अमेरिकी-अर्थव्यवस्थायाः अपेक्षां करोति स्म २०२३ तमे वर्षे मन्दगतिषु पतितुं।

परन्तु विपणेन अपेक्षिता मन्दता न साकारिता, अमेरिकी अर्थव्यवस्था च परिवर्त्य दृढं गतिं धारयतिकारणेषु अमेरिकी-शेयर-बजारे, अचल-सम्पत्-बाजारे च सम्पत्ति-मूल्यानां निरन्तर-वृद्धिः अन्तर्भवति, येन अर्थव्यवस्थायां उच्च-महङ्गानि, उच्च-व्याज-दराः च प्रभावः महत्त्वपूर्णतया प्रतिपूर्तिः कृता, प्रवृत्तेः विरुद्धं विस्तारं प्राप्तवान् चीन मर्चेंट्स् बैंक रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारं 2023Q1 तः 2024Q1 पर्यन्तं अमेरिकी आवासीयक्षेत्रस्य तुलनपत्रे 11% वृद्धिः अभवत्, तथा च निगमक्षेत्रस्य वित्तीयसम्पत्तौ 9% वृद्धिः अभवत्

अतः, गतवर्षस्य आरम्भात् अमेरिकी-समूहाः किमर्थं उच्छ्रिताः सन्ति ?

अत्यन्तं महत्त्वपूर्णं इञ्जिनं Chat GPT द्वारा प्रतिनिधित्वं कृतस्य कृत्रिमबुद्धिक्रान्तेः उद्भवात् उद्भूतम्, यस्य कारणेन मार्केट् कृत्रिमबुद्धेः प्रचारं निरन्तरं कुर्वन् अस्ति, तथा च एआइ उत्पादनदक्षतायां सुधारं करिष्यति तथा च आर्थिकविस्तारस्य नूतनचक्रस्य समर्थनं करिष्यति इति अतीव आशावादी अपेक्षाः सन्ति .. तदतिरिक्तं, मार्केट् इत्यनेन अपि अपेक्षा कर्तुं आरब्धम् यत् अत्यन्तं आक्रामकं व्याजदरवृद्धिचक्रं गतं, भविष्ये व्याजदरकटनचक्रेषु च पूर्णतया मूल्यं निर्धारितम् अस्ति एतयोः बिन्दुयोः कारणेन अमेरिकी-शेयर-बजारस्य प्रवृत्तिविरुद्धं भङ्गः अभवत् तथा च प्रवृत्तेः विरुद्धं अर्थव्यवस्थायाः विस्तारस्य समर्थनं कृतम् ।

परन्तु एतत् भविष्ये विपण्यविपर्ययस्य आर्थिकमन्दतायाः वा उत्प्रेरकं अपि भवितुम् अर्हति ।

02

वित्तीय दुर्बलता

इतिहासं मार्गदर्शकरूपेण गृहीत्वा फेडरल् रिजर्व् द्वारा पर्याप्तव्याजदरवृद्धेः प्रत्येकं दौरं प्रायः आर्थिकमन्दतायाः अनुरूपं भवति । किं व्याजदरवृद्धेः एषः दौरः मन्दतायाः शापात् पलायितुं शक्नोति ?

वर्तमान समये प्रकटितानां स्थूलदत्तांशैः न्याय्यं चेत् अमेरिकी अर्थव्यवस्था महतीं मन्दतां प्राप्नोति । जुलैमासे अमेरिकी-नौकरी-विपण्यं अरैखिकरूपेण शीतलं जातम्, बेरोजगारी-दरः ४.३% यावत् अभवत्, चत्वारि मासान् यावत् क्रमशः वर्धमानः, त्रिवर्षीयं उच्चतमं स्तरं स्थापितवान् तेषु शेयरबजारस्य प्रति संवेदनशीलाः सूचनाप्रौद्योगिक्याः वित्तीयउद्योगेषु च रोजगारस्य क्रमशः २०,०००, ४,००० च न्यूनता अभवत्

तदतिरिक्तं जुलैमासे आईएसएम-निर्माणस्य पीएमआई ४६.८% आसीत्, यत् अपेक्षितस्य ४८.८% इत्यस्मात् दूरं न्यूनम् आसीत्, पूर्वमूल्यं ४८.५% च आसीत्, अष्टमासेषु सर्वाधिकं संकुचनं जातम्

अमेरिकी अर्थव्यवस्थायां मन्दता वस्तुनिष्ठं तथ्यं, परन्तु आगामिषु कतिपयेषु मासेषु मन्दतायाः मध्ये पतति इति अनुमानं कर्तुं न शक्यते । यदि अमेरिकी-शेयर-बजारे गहनं समायोजनं भवति तर्हि निवासिनः धनस्य संकोचनद्वारा प्रायः निश्चितरूपेण वास्तविक-अर्थव्यवस्थायां प्रसारितं भविष्यति, यत् मन्दतां प्रेरयिष्यति इति अधिकतया

अतः, अमेरिकी-शेयर-विपण्ये सुधारः भविष्यति इति महती सम्भावना अस्ति वा ?

प्रथमं मूल्याङ्कनं पश्यामः । एस एण्ड पी ५०० इत्यस्य नवीनतमः पीई २६.४५ गुणा अस्ति, यः विगतदशवर्षेषु मूल्याङ्कनस्य उच्चपरिधिषु अस्ति तथा च २३.२ गुणानां मध्यमापेक्षया बहु अधिकः अस्ति नास्डैक सूचकाङ्कस्य नवीनतमः पीई ४१.८२ गुणा अस्ति, यत् १० वर्षीयस्य क्वाण्टाइलस्य ७८.७% अस्ति, तथा च माध्यिका ३५ गुणा अस्ति ।

विपण्यसंरचनाम् अवलोक्य अत्यन्तं असन्तुलितम् अस्ति । एस एण्ड पी ५०० इत्यस्मिन् सप्त दिग्गजाः २०२३ तमे वर्षे ७५% वृद्धिं कृतवन्तः, सूचकाङ्कस्य उदये च प्रायः ७७% योगदानं दत्तवन्तः, अन्ये ४९३ घटकसमूहाः केवलं १२% वृद्धिं कृतवन्तः सम्प्रति बिग सेवेन् इत्यस्य कुलविपण्यमूल्यं १५ खरब अमेरिकीडॉलर् अतिक्रान्तम् अस्ति, यत् एस एण्ड पी ५०० इत्यस्य कुलविपण्यमूल्यस्य एकतृतीयभागः, नास्डैक १०० सूचकाङ्कस्य आर्धाधिकं च अस्ति

अधुना NVIDIA इत्यस्य नवीनतमं मूल्याङ्कनं ६७ गुणाः, Tesla इत्यस्य ५३.६ गुणाः, Amazon इत्यस्य ४० गुणाः, Apple तथा Microsoft इत्येतयोः द्वयोः अपि ३० गुणाधिकम् अस्ति ।

(अमेरिकादेशस्य सप्तबृहत्तम-समूहानां विपण्यमूल्यं पीई च, स्रोतः : पवनम्)

तेषु मार्केट्-पूञ्जीकरणे प्रथमस्थाने स्थितस्य एप्पल्-कम्पन्योः मूल्याङ्कनं १० वर्षेषु निरपेक्ष-उच्च-स्तरस्य भवति, यस्य मध्यमं केवलं १८.७ गुणा भवति कार्यप्रदर्शनस्य अपेक्षाः आशावादीः न भवन्ति। ग्रेटर चीनदेशः विश्वस्य बृहत्तमः iPhone मार्केट् अस्ति अस्मिन् वर्षे प्रथमत्रिमासे -८% इति दुर्बलं अभिलेखं प्राप्तवान् ।

एप्पल् २०२३ तमे वर्षे १७.३% इत्यनेन चीनस्य स्मार्टफोनविक्रयविजेतृत्वं प्राप्स्यति, परन्तु केवलं द्वयोः त्रैमासिकयोः मध्ये सः शीर्षपञ्चभ्यः बहिः पतित्वा “अन्य” इति अभवत् । यतः हुवावे पुनः आगतः, द्वितीयत्रिमासे विपण्यां द्वितीयस्थानं प्राप्तवान्, वर्षे वर्षे ५०% अधिकं वृद्धिः अभवत् ।

NVIDIA इति पश्यामः । विगतवित्तवर्षे कार्यप्रदर्शनस्य उदयस्य कारणम् अभवत् यत् ए.आइ.-उच्चभूमिं जब्धयितुं अनेके प्रमुखाः अमेरिकी-प्रौद्योगिकी-दिग्गजाः वास्तविकं धनं व्यययन्ति स्म अस्मिन् वर्षे द्वितीयत्रिमासे माइक्रोसॉफ्ट-संस्थायाः पूंजीव्ययः १९ अरब अमेरिकी-डॉलर् (अमेरिकीय-डॉलर्) आसीत् २०२५ तमे वर्षे अपेक्षितस्य परिचालनलाभस्य ७०% अधिकं भागं गृहीतवान्) ७८% वर्षे वर्षे वृद्धिः, यस्याः प्रायः सर्वेषां उपयोगः एआइ-सम्बद्धव्ययस्य कृते कृतः तदतिरिक्तं द्वितीयत्रिमासे गूगलस्य अमेजनस्य च पूंजीव्ययस्य वृद्धिः ९१% ५४% च वर्षे वर्षे अभवत्, येन वर्तमानलाभः वालस्ट्रीट् इत्यस्य अपेक्षा इव उत्तमः नास्ति

हिंसकः व्ययः, परन्तु एआइ व्यावसायिकीकरणस्य सम्भावनाः स्पष्टाः न सन्ति ।यदि अग्रिमेषु कतिपयेषु त्रैमासिकेषु उच्चनिवेशस्य न्यूननिर्गमस्य च स्थितिः निरन्तरं भवति तर्हि प्रौद्योगिकीदिग्गजानां पूंजीव्ययस्य तीव्ररूपेण न्यूनतायाः सम्भावना वर्तते, भविष्ये कार्यप्रदर्शने एनवीडियायाः तीव्रवृद्धेः स्थायित्वं च प्रश्नस्य कृते उद्घाटितम् अस्ति।

तदतिरिक्तं अमेरिकादेशस्य अनेकाः प्रमुखाः प्रौद्योगिकीकम्पनयः स्वकीयानि एआइ चिप्स् विकसयन्ति, यथा गूगलः टीपीयू चिप्स् विकसयति, मेटा च एमटीआईए चिप्स् विकसयति अवश्यं, अस्मिन् चीनस्य प्रबलप्रतिद्वन्द्वी हुवावे अपि अन्तर्भवति नवीनतमा वार्ता अस्ति यत् एआइ चिप् “Ascend 910C” इत्यस्य नूतना पीढी सज्जा अस्ति। NVIDIA इत्यस्य नूतन-उत्पाद-पुनरावृत्तिषु मन्दता स्वाभाविकतया प्रतियोगिनां कृते तत् ग्रहणं कर्तुं साहाय्यं करिष्यति ।

गतवर्षे एनविडिया चिप् मूल्यानि आकाशगतिम् अकुर्वन्, यत् प्रदर्शनवृद्धिं चालयन् मुख्यं इञ्जिनं जातम् । परन्तु एतत् आंशिकरूपेण आपूर्ति-माङ्गयोः असङ्गति-कारणम् अस्ति यत् प्रमुख-प्रौद्योगिकी-कम्पनीनां पूंजी-व्ययस्य सम्भाव्य-सीमान्त-क्षयः प्रतियोगिनां तदनुरूप-उत्पादानाम् अपि ग्रहणं भवति चेत्, भविष्ये एनवीडिया-मुख्य-चिप्स-मूल्ये पतनस्य अधिका स्थानं भवितुम् अर्हति .

अमेरिकी-स्टॉकस्य अस्मिन् दौरे सप्त-प्रौद्योगिकी-दिग्गजाः उच्चव्याजदराणां सन्दर्भे अपेक्षाभ्यः दूरं लाभं प्राप्तवन्तः मुख्यं चालकशक्तिः अस्ति यत् कृत्रिमबुद्धेः दीर्घकालीनसंभावनायाः विषये विपण्यम् अत्यन्तं आशावादी अस्ति

द्वितीयत्रिमासे अधिकांशप्रमुखप्रौद्योगिकीकम्पनीनां प्रदर्शनं अपेक्षितापेक्षया न्यूनं भवति, तथा च शेयरमूल्यानि सामान्यतया सुधारणे पतन्ति, कृत्रिमबुद्धेः विकासस्य अन्तर्निहिततर्कस्य विषये मार्केट्-मध्ये केचन संशयाः आरब्धाः - विशालनिवेशः, न्यूनतमराजस्वं, अत्यन्तं अस्पष्टाः व्यावसायिकीकरणस्य सम्भावनाः, तथा च कोऽपि सम्पूर्णः व्यापारः बन्दः पाशः नास्ति . एआइ विषये पूंजीबाजारस्य प्रचारस्य उद्योगस्य परिपक्वताचक्रस्य च मध्ये महत्त्वपूर्णः समयविलम्बः भवितुम् अर्हति यथा २००० तमे वर्षे अन्तर्जालक्रान्तिस्य विपण्यस्य उल्लासः, तथैव उत्पादकतायां आर्थिकवृद्धेः च वास्तविकः प्रवर्धनः बहुवर्षेभ्यः अनन्तरं अभवत्

अमेरिकी-प्रौद्योगिक्याः प्रमुखकम्पनीनां लाभः अपेक्षितापेक्षया न्यूनः भवति, प्रमुखाः अमेरिकी-आर्थिक-दत्तांशाः निरन्तरं शीतलाः भवन्ति, जापान-बैङ्कः पुनः अपेक्षायाः परं व्याजदराणि वर्धयति, अथवा मध्यपूर्व-रूस-युक्रेन-देशयोः भूराजनीतिकयुद्धानि अधिकानि तीव्राणि भवन्ति, ये सर्वे अमेरिकी-स्टॉकेषु गहनतरं पुनःउत्थानं प्रेरयितुं शक्नुवन्ति ।

03

स्वयमेव स्थापयतु ?

अगस्तमासस्य आरम्भे मूल-अमेरिकीय-आर्थिक-आँकडानां अरैखिक-शीतलता अभवत्, येन वैश्विक-जापानी-कोरिया-यूरोपीय-शेयर-बजाराः महत्त्वपूर्णतया प्रभाविताः अभवन्, यदा तु ए-शेयर्स्, हाङ्गकाङ्ग-समूहाः च बहु शान्ताः आसन्

तर्कः अपि जटिलः नास्ति पदाति प्राप्तुम् । हाङ्गकाङ्गः ए च वर्षत्रयाधिकं यावत् निरन्तरं समायोजनं कुर्वन्तौ स्तः, तेषां मूल्याङ्कनं बहुवर्षीयनिम्नतमं स्तरं प्राप्तवान्, अतः स्वाभाविकतया प्रभावः बहु लघुः अस्ति

आगामिषु षड्मासेषु यदि अमेरिकी-आर्थिक-मन्दतायाः सुपर-ब्लैक्-हंसः वास्तवमेव पलायितः भवति तर्हि वैश्विक-शेयर-बजारे महत्त्वपूर्ण-सुधारस्य सम्भावना अल्पा नास्ति |. अतः सामान्यविपण्यस्य अन्तर्गतं कस्यापि विपणस्य प्रतिरक्षा अपि कठिना भवति ।

एकतः यदि वैश्विक-शेयर-बजारः आतङ्केन दुर्घटनाम् अनुभवति तर्हि QFII-निधि-प्रवाहं प्रभावितं करिष्यति, भावाः च प्रभाविताः भविष्यन्ति । अपरपक्षे एकदा बाह्यविपण्यं तीव्ररूपेण पतति तदा प्रायः आर्थिकमन्दी अपि भवति, यत् निर्यातद्वारा आन्तरिक-अर्थव्यवस्थायाः मौलिकतां प्रभावितं करिष्यति, विपण्यां दबावं च जनयिष्यति

सम्प्रति उत्तम-आर्थिक-पुनरुत्थानस्य अपेक्षाः क्षीणाः अभवन्, ए-शेयराः च अस्मिन् तर्के व्यापारं निरन्तरं कुर्वन्ति । केवलं M1 अवलोकयन्तु तर्हि भवन्तः ज्ञास्यन्ति:

(M1 तथा M2 वर्ष-वर्ष-प्रवृत्ति-चार्टः)

अतः अमेरिकी-आर्थिक-मन्दी-कृष्ण-हंसस्य विरुद्धं अस्माभिः सावधानता भवितव्या, अस्माकं रणनीतिषु च अधिकं रूढिवादी भवितुम् अर्हति | स्वामिनः कार्याणि अस्मान् सर्वोत्तममार्गदर्शनं दत्तवन्तः - स्टॉकदेवः बफेट् इत्यनेन एप्पल् इत्यस्य बृहत्तमानां धारणानां आर्धं भागं नगदं कृतम्, येन स्वस्य नगदस्य आकारः महत्त्वपूर्णतया वर्धितः अस्ति in August ;सोरोस् अपि विविधविषयाणां लघु आकारं निरन्तरं वर्धयति।

तूफानः आगन्तुं प्रवृत्तः अस्ति, अतः मया सावधानतायाः चिन्ता न कर्तव्या ।