समाचारं

किं आला पाककरोबोट् बुद्धिकरः अस्ति?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः |

सम्पादक |

२०२४ तमे वर्षे आरम्भे स्टैन्फोर्ड-विश्वविद्यालयेन विकसितः ALOHA-रोबोट्-इत्यनेन विश्वं स्तब्धं जातम्, अयं मानवरूपः रोबोट्-इत्यनेन भिडियो-मध्ये आगत्य आगत्य, स्पैटुला-इत्येतत् लहराति स्म, तथा च चिकनी अण्डं, झींगा च, स्कैलप्स्, कुक्कुटं च, सीप-चटनी च सलादः इत्यादीनि व्यञ्जनानि निर्मितवन्तः एतेन जनाः चिन्तयन्ति यत्, इदानीं प्रौद्योगिकी एतावत् उन्नता अस्ति वा?

परन्तु वास्तविकजीवने पाककलारोबोट् विडियोमध्ये दृश्यं न भवति, अपितु स्वचालितपाकयन्त्रं अधिकं, अथवा बहुकार्यात्मकं पाकयन्त्रम्। अतः पूर्वं बहवः निर्मातारः घटान् निर्माय पाकं च अधिकं बुद्धिमान् मूर्ख-प्रूफं च कुर्वन्ति स्म, यथा घटे तौलनकार्यं योजयित्वा, ढक्कने स्वयमेव परिभ्रमन् स्पैटुला योजयित्वा, घटस्य पार्श्वे स्पैटुला योजयित्वा च पटलः अस्ति विभिन्नैः अन्तःनिर्मितैः व्यञ्जनैः सह।भवद्भिः केवलं शाकानि मसालानि च सज्जीकर्तुं आवश्यकानि सन्ति,यन्त्रस्य नियतपदं अनुसृत्य स्वयमेव क्षोभयितुं न प्रयोजनम् ।

तस्मिन् एव काले अन्तर्जालस्य उपरि "IQ tax" इति दावान् बहु अस्ति . केचन जनाः मन्यन्ते यत् पाक-रोबोट्-द्वारा पचितेषु भोजनेषु पाक-रोबोट्-इत्यस्य स्वादस्य, आत्मायाः च अभावः भवति ।

01

पाकस्य रोबोट् कः क्रीणाति ?

झाङ्ग चेन् एकः स्मार्ट गृहस्य उत्साही अस्ति यः नूतनानां मजेदारानाञ्च वस्तूनाम् टिङ्करं कर्तुं रोचते। गतवर्षे सः टिम्कोस् पाककरोबोट् क्रेतुं ४००० युआन् अधिकं व्ययितवान् । सः वा तस्य पत्नी वा पाककलायां कुशलाः न सन्ति अतः पाककला रोबोट् तेषां कतिपयेषु विकल्पेषु अन्यतमः अस्ति ।

"तलेव्यञ्जनानां स्वादः वर्णः च कुशलः अस्ति,तथामेनू अतीव सम्पूर्णम् अस्ति, नियमितव्यञ्जनानि निर्मातुं शक्नुवन्ति। "झाङ्ग चेन् अवदत्। प्रतिदिनं, तस्य नुस्खायाः सामग्रीनुसारं सर्वाणि सामग्रीनि सज्जीकर्तुं आवश्यकं भवति, ततः लवणं शर्करां च लवणजलं शर्कराजलं च अनुपातेन मिश्रयित्वा भरणपेटिकायां पातयित्वा पाकयन्त्रं करिष्यति स्वयमेव एतानि सामग्रीनि मसालानि च क्रमेण योजयन्ति अनेके पाककलारोबोट् अपि पटलानि भविष्यन्ति, उपयोक्तारः च पदे पदे कार्यं कर्तुं पर्दायां दृश्यमानानां संकेतानां अनुसरणं कर्तुं शक्नुवन्ति ।

बहवः जनाः पाकं कर्तुं न जानन्ति तस्य एकं महत् कारणं यत् ते तापं नियन्त्रयितुं सम्यक् मसालानां उपयोगं कर्तुं न शक्नुवन्ति। पाककला रोबोट् पाकं मूर्खसदृशं कार्यं करोति प्रत्येकं पदे मार्गदर्शनं, प्रेरणा च भविष्यति।

ये जनाः स्वयमेव पाकं कर्तुम् इच्छन्ति वा पाकं कर्तुं न जानन्ति, परन्तु टेकआउट् खादितुम् न इच्छन्ति, ते पाकस्य रोबोट् इत्यस्य अत्यन्तं विशिष्टाः उपयोक्तारः सन्ति ।तेषु अधिकांशः नगरीयश्वेतकालरश्रमिकाः अथवा बालकयुक्ताः मातरः सन्ति ।, पाककला रोबोट् तेषां वेदनाबिन्दून् आहतवान् - एकतः ते स्वयमेव पाकं कर्तुम् इच्छन्ति, आत्मविश्वासेन च खादितुम् इच्छन्ति, तथा च पाकयन्त्रं प्रक्रिया-आधारित-व्यञ्जनानि प्रदातुं शक्नोति तथा च मसालानां समीचीनतया नियन्त्रणं कर्तुं शक्नोति, अपरतः यन्त्रं सर्वदा आच्छादयति घटं क्षोभयन्ते, अतः तैलधूमान् परिहरितुं शक्नोति।

मोमो एकः गृहिणी अस्ति, सा आस्ट्रेलियादेशं प्रव्रजितवती । चीनदेशस्य अपेक्षया ऑस्ट्रेलियादेशस्य स्थितिः अधिका अस्ति यदि भवान् गृहे पाकं न करोति तर्हि मूलतः केवलं द्वौ विकल्पौ भवतः ।टेकआउट् आदेशनं असुविधाजनकं भवति, भोजनालयं गमनम् अपि महत् भवति, स्वादः अपि दुष्टः भवति ।

तस्याः सदृशस्य बालकैः सह परिवारस्य कृते तस्याः जीवनं यन्त्राणाम् उपरि बहुधा आश्रितं जातम् अस्ति, साधारणस्य धौतयन्त्रस्य अतिरिक्तं सा पात्रप्रक्षालकं, विशेषं शीशीप्रक्षालनयन्त्रं च क्रीतवन्, यत् तस्याः जीवने अनिवार्यं जातम्

अस्मिन् वर्षे प्रथमार्धे मित्रस्य साहाय्येन मोमो १०,००० युआन् अधिकं व्ययितवान् यत् चीनदेशात् विशेषतया आस्ट्रेलियादेशं प्रति निर्यातितं बोस्चस्य पाककलारोबोट् कुकिट् इति क्रीतवान् न केवलं तप्तं, क्षोभं च कर्तुं शक्यते, नूडल्स् इत्यनेन सह मुख्यभोजनरूपेण अपि उपयोक्तुं शक्यते । तथा च अनेके पाककृतयः सन्ति, अतः भवन्तः केवलं मस्तिष्कस्य उपयोगं विना तान् अनुसरणं कर्तुं प्रवृत्ताः सन्ति, घटः गभीरः भवति, २०० डिग्रीपर्यन्तं तापमानं प्राप्तुं शक्नोति, येन भर्जनं अतीव सुलभं भवति, तथा च पाककाले घटे पर्याप्तं गैसः भवति “मूलतः केवलं गृहे भोजनं कृत्वा प्रतिदिनं भिन्नानि विशेषतानि प्रयतन्ते।”

सा पाकं जानाति, परन्तु सा अतीव श्रान्ततां अनुभवति यतः सा सर्वदा स्थित्वा क्षोभयितुं अर्हति, अपि च तस्याः बहु धूमस्य सामना कर्तव्यः भवति । अतः,तस्याः सामान्यविधिः अस्ति यत् सा सामग्रीं सज्जीकरोति ततः पतिं तानि भर्जयितुं पृच्छति अधुना सा पश्यति यत् यन्त्रं भर्तुः अपेक्षया उत्तमं कार्यं करोति।

यथा, कुकिट् इत्यस्याः विक्रयबिन्दुः सटीकं तापमाननियन्त्रणम् अस्ति ।

भिन्न-भिन्न-परिदृश्यानां आवश्यकतानां पूर्तये अपि अन्यः माता यः बहुविध-पाक-रोबोट्-क्रीणति स्म, सा डिजिटल-इंटेलिजेन्स-फ्रण्ट्लाइन्-इत्यस्मै अवदत् यत् सा प्रायःचीनीभोजनं निर्मातुं Tim इत्यस्य उपयोगं कुर्वन्तु, पाश्चात्य-चीनी-पेस्ट्री-निर्माणार्थं च Thermomix इत्यस्य उपयोगं कुर्वन्तु ।. टिम्को अधिकं बुद्धिपूर्वकं पचति, परन्तु तस्य कटरशिरः नास्ति, पिष्टं पिष्टुं पिष्टुं च न शक्नोति । परन्तु चीनीयभोजनस्य पाकं कर्तुं थर्मोमिक्सः उत्तमः नास्ति ।

02

वेदनाबिन्दवः दोषाः च येषां समाधानं अद्यापि न कृतम्

सप्ताहद्वयं यावत् तस्य प्रयोगं कृत्वा अन्ततः झाङ्ग चेन् इत्यनेन तत् प्रत्यागन्तुं निश्चयः कृतः ।

सः स्वस्य परितः पाककलारोबोट् इत्यस्य उपयोगं कुर्वन्तं कञ्चित् न दृष्टवान् तस्य मित्राणि तं हसन् बुद्धिकरः इति अवदन् । मातापितृजन्मस्य तत् अवगन्तुं कष्टं भवति, तत् व्यर्थं वस्तु मन्यते च।

अवश्यं कारणं यत् सः मालं प्रत्यागच्छत्न तु अन्येषां मतानाम्, वचनस्य च कारणात्। परन्तु ४००० युआन् अधिकं मूल्यं असङ्गत स्मार्ट अनुभवः च

यथा, सामग्रीनां मसालानां च अनुपातः निश्चितः भवति यत् २ अण्डैः सह तप्ताः २ टमाटराः ४ ग्राम लवणस्य अनुरूपाः भवन्ति तथापि यदि अतिथयः एकस्मिन् दिने गृहम् आगच्छन्ति तथा च ४ अण्डानि घटे पातयन्ति तर्हि पाककर्तृणां रोबोट् स्वचालितं भवति weighing function.

"भवता प्रत्येकं पदे एकवारं निपीडयितुं भवति। स्वयमेव द्विवारं भर्जनं श्रेयस्करम्।" एकदा पुनः चूल्हं मार्जयेत्” इति ।

"एतत् मया क्रीतवन्, अहं आलस्यं भवेयम्। परन्तु अहं आलस्यः इति कारणतः कठिनतमं सोपानं वस्तुतः शाकस्य सज्जीकरणं, घटप्रक्षालनं च अस्ति।"केवलं हलचलं कृत्वा किञ्चित् मसाला योजयति भवन्तः मन्यन्ते यत् एतत् मूल्यस्य योग्यं नास्ति।. "झाङ्ग चेन् अवदत्। पाकयन्त्रस्य बुद्धिस्तरः औसतः अस्ति, प्रचालनतन्त्रं किञ्चित् रूक्षं भवति, अन्तरफलकं च विलम्बस्य प्रवृत्तिः भवति।

तदतिरिक्तं झाङ्ग चेन् इत्यस्य शाकं कटयित्वा पाकशालायाः स्वच्छता अपि स्वयमेव आवश्यकी अस्ति । तियानके इत्यस्य शिवान मॉल इत्यत्र अर्धसमाप्ताः स्वच्छाः शाकाः अपि प्राप्यन्ते एतेषां व्यञ्जनानां पैकेजिंग् इत्यस्य उपरि QR कोडाः सन्ति ।

परन्तु स्वच्छशाकानां मूल्यं शाकविपण्यां यत् क्रीतवन् आसीत् तस्मात् बहु महत्तरं भवति न केवलं निःशुल्कं शिपिङ्गस्य सीमा अस्ति, अपितु समये एव वितरितुं कोऽपि उपायः नास्ति अग्रिमम् अपि च एक्स्प्रेस् द्वारा वितरितं कुर्वन्तु जिलिन्-नगरे यत्र सः स्थितः अस्ति, तत्र प्रायः आगमनं प्राप्तुं दिवसद्वयं भवति ।

एकः नेटिजनः Digital Intelligence Frontline इत्यस्मै अवदत् यत् सा फ्रेंच-पाकशाला-उपकरण-ब्राण्ड्-मार्जेस्-इत्यत्र 13,000-अधिकं व्ययितवती यत् आलू-भृष्टानि पसलीः, मक्का-पसली-सूपः च इत्यादयः स्टूड्-व्यञ्जनानां स्वादः उत्तमः भवति, परन्तु ते हलचल-तले फूलगोभी इव स्वादिष्टाः न भवन्ति लशुनस्य अङ्कुरादिकं व्यञ्जनं यत् क्षोभनीयं भवति,रसः तां न तृप्तवान्। सा प्रक्षालनं अतीव कष्टप्रदं, असुविधाजनकं च अवाप्तवती

"व्यक्तिगतप्रयोक्तृणां कृते सर्वाणि स्वचालितपाकयन्त्राणि स्वकीयानि सामग्रीनि सज्जीकर्तुं, घटं प्रक्षालितुं, मसालानां सज्जीकरणस्य च आवश्यकतायाः सम्मुखीभवन्ति। समस्या अस्ति यत् ये जनाः पाकं कर्तुं अपि न जानन्ति तेषां एतत् कर्तुं समयः भवति? एकस्य नेटिजनस्य टिप्पणी।

केचन जनाः अपि आक्रोशन्ति यत् पाककर्तृणां रोबोट् इत्यस्य पर्याप्तं अग्निशक्तिः नास्ति, तथा च हलचल-तले शाकानि स्टू इव दृश्यन्ते, स्वचालित-शुद्धिकरणे स्वच्छता-अन्धबिन्दवः सन्ति, प्रायः तस्य विच्छेदनं कृत्वा हस्तचलितस्य आवश्यकता भवति

उच्चमूल्यं बहुजनानाम् अनुभवस्य उत्साहं अपि अवरुद्धं करोति. JD.com इत्यत्र सर्वोच्चविक्रयित-उत्पादानाम् मध्ये Jiesai and Joyoung इत्यस्मात् 400 तः 500 Yuan पर्यन्तं, Tianke and Mijia इत्यस्मात् 3,000 तः 4,000 Yuan पर्यन्तं, Bosch इत्यस्मात् 10,000 Yuan अधिकं मूल्यस्य उपकरणं यावत् उत्पादाः सन्ति, परन्तु एतत् दुष्टं नास्ति to have one.

"एतत् उत्पादम् अद्यापि प्रारम्भिकपदे एव अस्ति" इति स्टार कैपिटलस्य संस्थापकः भागीदारः ली ज़िसेन् स्पष्टतया अवदत् ।अद्यत्वे अद्यापि मुख्यतया विशिष्टानां जनानां समूहानां आलाप-आवश्यकतानां पूर्तये विषयः अस्ति ।"अस्मिन् पटले प्रविशन्तः पूंजीः निर्मातारः च अत्यल्पाः सन्ति, अस्य वर्गस्य च प्रबलप्रचारः नास्ति, येन उत्पादस्य परिपक्वता, विपण्यस्य शिक्षा च पर्याप्तात् दूरं भवति।

वस्तुतः पाककरोबोट्-इत्यनेन विगतकेषु वर्षेषु उत्पादस्य परिपक्वतायां बहु सुधारः कृतः । पूर्वपदार्थेषु सामग्रीं योजयित्वा सामग्रीं योजयितुं यावत् प्रत्येकं पदे उपयोक्तृभ्यः स्वयमेव कार्यं कर्तुं आवश्यकं भवति स्म, यत् अतीव व्यर्थम् आसीत् तथापि स्वचालितभोजनस्य साक्षात्कारार्थं अधुना बहवः उत्पादाः आहारपेटिकाभिः सुसज्जिताः सन्ति

अचिरेण पूर्वं अओवेई क्लाउड् अपि एकं दत्तांशं प्रकाशितवान्,२०२४ तमस्य वर्षस्य प्रथमार्धे मम देशे पाककरोबोट्-इत्यस्य ऑनलाइन-विक्रयः ६७,००० यूनिट्-पर्यन्तं प्राप्तवान्, यत् वर्षे वर्षे ८२.१% महत्त्वपूर्णं वृद्धिः अभवत्पूर्णवर्षस्य ऑनलाइनविक्रयस्य पूर्वानुमानं १४०,००० यूनिट् यावत् भविष्यति, यत् वर्षे वर्षे ५४.४% वृद्धिः भविष्यति । तियानके इत्यनेन प्रकटितं यत् २०२४ तमस्य वर्षस्य आरम्भे तिआन्के शिवान् इत्यस्य विक्रयः वर्षे वर्षे ३००% अधिकं वर्धते ।

यद्यपि वृद्धि-दरः अतीव द्रुतगतिः प्रतीयते तथापि लघु-आधारस्य कारणात्, स्वीपिंग-रोबोट् (प्रतिवर्षं ४० लक्षाधिकानि यूनिट्-इत्येतत् स्वदेशीयरूपेण निर्यातयन्ति) तथा च पात्र-प्रक्षालकानाम् (१९.४ मिलियन-यूनिट्) इति वर्गानां तुलनां कृत्वा,पाककरोबोट्-इत्यस्य प्रेषणं अद्यापि अत्यल्पम् अस्ति

परन्तु उपयोक्तृ-उन्मुखाः C-end पाकयन्त्र-ब्राण्ड्-मध्ये अन्तिमेषु वर्षेषु महती वृद्धिः न अभवत् । २०१७ तमस्य वर्षस्य अनन्तरं जॉयङ्ग्, सुपोर्, फोटिल्, थर्मोमिक्स्, तिआन्के इत्यादयः क्रमशः पाककलारोबोट्-प्रक्षेपणं कृतवन्तः ।

एकदा शाओमी मिजिया इत्यनेन २०२२ तमे वर्षे एकं मॉडलं प्रदर्शितम्मिजिया पाककला रोबोटतस्मिन् समये लेई जुन् इत्यनेन अपि अस्य उत्पादस्य प्रचारार्थं वेइबो इत्यत्र पोस्ट् कृतः, यत् ५,९९९ युआन् यावत् विक्रीयते, तस्य आलोचना प्रायः अशुद्धभोजनस्य, अतिदीर्घस्य पाकसमयस्य, अशुद्धस्य घटप्रक्षालनस्य, उच्चमूल्यस्य च कारणेन भवति स्म robot later did not नूतनानि मॉडल् प्रक्षेपितानि सन्ति।

फोटिले इत्यस्य मिबो ब्राण्ड् इत्यनेन पाककला रोबोट् अपि प्रारब्धः, परन्तु सः अल्पायुषः एव आसीत् "सामान्यभावना अस्ति यत् एतस्य विकासः न जातः, उपयोक्तृणां कृते अपि उच्चाः आवश्यकताः सन्ति" इति ।

03

वाणिज्यिकविपण्यं तापयितुं आरब्धम् अस्ति

व्यक्तिगत-गृहोपयोगाय एतेषां उत्पादानाम् तुलने अन्यः प्रकारः अस्तिपाककला रोबोट् विशेषतया होटेल्, श्रृङ्खलाभोजनागारः, भोजनालयः इत्यादिषु व्यावसायिकपरिदृश्येषु उपयुज्यन्ते ।

एतेषां उत्पादानाम् रूपं माङ्गं च C-अन्त-उत्पादानाम् अपेक्षया बहु भिन्नम् अस्ति । ते प्रायः अतीव विशालाः, विशालः सिलिण्डरः च भवन्ति, व्ययस्य न्यूनीकरणाय कार्यक्षमतां मानकीकरणं च अनुसृत्य भवन्ति । सर्वेषां पक्षानां वर्तमान आवश्यकतानां सन्तुलनं सम्यक् कर्तुं शक्नोति: उपभोक्तारः ताजां भोजनं इच्छन्ति, भोजन-उद्योगः व्ययस्य न्यूनीकरणं कृत्वा कार्यक्षमतां वर्धयितुम् इच्छति, रसोईयाः च अधिकं शिष्टतया कार्यं कर्तुम् इच्छन्ति।

२०२२ तमे वर्षे बीजिंग-शीतकालीन-ओलम्पिक-क्रीडा अस्मिन् पटले बहु प्रकाशं आनयिष्यति । शीतकालीन ओलम्पिकस्य आयोजकाः मुख्यमाध्यमकेन्द्रे स्थितं स्मार्टभोजनागारं १२० भोजननिर्माणरोबोट्-इत्यनेन सुसज्जितवन्तः, ये २४ घण्टाः कार्यं कर्तुं शक्नुवन्ति बृहत्-स्तरीय-कार्यक्रमेषु उपस्थितिः अपि पाक-रोबोट्-इत्यस्य अधिक-जन-दृष्टौ आनयत् ।

न बहुकालपूर्वं पाककला रोबोट् कम्पनीबुजी टेक्नोलॉजी इत्यनेन घोषितं यत् तस्य वित्तपोषणं प्रायः १० कोटि युआन् प्राप्तम् अस्ति, तस्य पृष्ठतः निवेशसूचौ प्रोफेसर ली जेक्सियाङ्गस्य क्लियरवाटरबे कोषः अन्तर्भवति । संस्थापकः चेन् रुई अपि धारावाहिक उद्यमी अस्ति, सार्धवर्षे वित्तपोषणस्य त्रीणि चक्राणि सम्पन्नं कर्तुं कम्पनीं साहाय्यं कृतवान् ।

तदनन्तरं तत्क्षणमेव पूर्व मेइटुआन् कार्यकारी लाओ के संस्थापितवान्ओक डियर टेक्नोलॉजी इत्यनेन अपि घोषितं यत् सामरिकनिवेशस्य कृते प्रायः २० कोटि युआन् प्राप्तम् अस्ति, तस्य पृष्ठतः निवेशकाः न केवलं IDG तथा Source Code Capital इत्यादयः शीर्ष-VCs सन्ति, अपितु JD.com, Tencent इत्यादयः अन्तर्जाल-विशालाः अपि सन्ति ।

एतयोः पाककरोबोट्-कम्पनीयोः अधिकांशः ग्राहकःअयं भोजनालयशृङ्खला, होटलं च अस्ति

वर्तमान समये चीनदेशे १५०० भण्डारेषु ओक डियर्स् कुजिन् लायन् इत्यस्य उपयोगः कृतः अस्ति, यत्र मुख्यतया खानपानं, होटलानि, बृहत्निगमभोजनागाराः, वृद्धानां परिचर्यासंस्थाः इत्यादयः सन्ति ।फोशान् हिल्टनस्य बुफे-भोजनागारस्य उपयोगः कुइजिन लायनस्य उत्पादानाम् उपयोगः भवति

बुजी टेक्नोलॉजी इत्यस्य वित्तीयपरामर्शदाता स्टार कैपिटल इत्यस्य संस्थापकसाझेदारः च ली ज़िसेन् इत्यनेन डिजिटल इंटेलिजेन्स फ्रन्टियर इत्यस्मै उक्तं यत् बी-पक्षे पाककर्तृणां रोबोट्-प्रयोगः मुख्यतया माङ्गल्याः त्रयाणां पक्षेभ्यः आगच्छति-प्रथमं, वृद्धत्वप्रवृत्त्या सह जनानां स्थाने यन्त्राणां कृते अनिवार्यप्रवृत्तिः अस्ति ।शेफस्य कार्यं तु शीघ्रं उद्धर्तुं न शक्यते जनानां स्थाने यन्त्राणां माङ्गल्यं तुल्यकालिकरूपेण प्रबलम् अस्ति ।

द्वितीयः इतिभोजनस्य श्रृङ्खलादरः अधिकाधिकं भवतिभोजनं परोक्ष्यमाणानां पाकशास्त्रज्ञानाम् स्थाने यन्त्राणां उपयोगेन भोजनस्य वितरणस्य गतिं मानकीकरणं च सुदृढं कर्तुं शक्नोति तथा च पाकशालायां व्ययसमस्यायाः समाधानं कर्तुं शक्नोति वस्तुतः श्रृङ्खलाभोजनागाराः अपि पाककरोबोट्-इत्यस्य प्रबलमागधायुक्तं विपण्यम् अस्ति ।

यथा, रेस्टोरन्ट्-शृङ्खला लाओक्सियाङ्ग-चिक्न्-इत्यनेन २०२१ तमे वर्षे १२ बुद्धिमान् पाक-रोबोट्-इत्येतत् क्रीत्वा हेफेइ-नगरस्य ४ भण्डारेषु परीक्षण-सञ्चालनं कृतम् परीक्षणसञ्चालनस्य आधारेण "लाओक्सियाङ्ग चिकन" क्रमेण देशे सर्वत्र १,००० तः अधिकेषु भण्डारेषु बुद्धिमान् पाककलारोबोट्-प्रयोगं करिष्यति ।

अन्यः श्रृङ्खला-भोजन-कम्पनी Xiaocaiyuan, स्वस्य IPO-प्रोस्पेक्टस् मध्ये प्रकटितवती यत् 2023 तमे वर्षे Xiaocaiyuan इत्यनेन "सटीकं मसाला-सञ्चालनं, व्यञ्जनानां स्थिर-स्वादं च" प्राप्तुं स्वस्य भण्डारेषु पाक-रोबोट्-प्रयोगः कृतः एतादृशःपाककर्तृणां रोबोट् इत्यस्य मूल्यं ५०,००० युआन् अस्ति. जिओकैय्युआन् इत्यस्य आईपीओ इत्यस्य विषये तु १५ कोटि युआन् इत्यस्य उपयोगः ३००० पाककरोबोट् क्रयणार्थं कर्तुं योजना अस्ति ।

तृतीया इतिविदेशेषु चीनीयभोजनस्य मागः. यथा, होक्काइडो-नगरस्य उत्तर-यूरोपस्य वा होटेले प्रायः चीनीय-भोजनं पाकयितुं शक्नुवन्तः पाकशास्त्रज्ञाः नियुक्ताः कर्तुं कठिनं भवति, परन्तु उपभोक्तृणां एतादृशी भोजन-आवश्यकता वर्तते

अस्माकं उत्पादाः १७ देशेषु क्षेत्रेषु च निर्यातिताः सन्ति, अस्माकं ग्राहकाः च विश्वस्य प्रमुखाः भोजनसमूहाः, भोजनसञ्चालकाः च सन्ति । ओक डियर टेक्नोलॉजी इत्यस्य उत्पादाः सिङ्गापुर, मलेशिया, आस्ट्रेलिया, अमेरिका इत्यादिषु देशेषु अपि प्रक्षेपिताः सन्ति । वस्तुतः पर्ल् रिवर डेल्टा क्षेत्रे पूर्वमेव बहवः कम्पनयः पाककला रोबोट् निर्मान्ति, तेषां उत्पादाः मुख्यतया विदेशेषु विक्रीयन्ते ।

04

एआइ किं कल्पनास्थानं आनयिष्यति ?

यद्यपि वर्तमानपाककलारोबोट् स्वचालितभोजनं स्वचालितशुद्धिं च पूर्वमेव साक्षात्कर्तुं शक्नुवन्ति तथापि उपयोक्तृअनुभवदृष्ट्या एते बुद्धिस्तराः अद्यापि पर्याप्ताः न सन्ति

यद्यपि ALOHA-वीडियो-मध्ये दर्शिताः प्रभावाः आश्चर्यजनकाः सन्ति तथापि वस्तुतः ALOHA-रोबोट् स्वायत्तरूपेण कार्यं न करोति तथापि तस्य पृष्ठतः अद्यापि मानवाः दूरतः नियन्त्रयन्ति, प्रभावः च बहुप्रयासानां अनन्तरमेव प्राप्तः

परन्तु कृत्रिमबुद्धिप्रौद्योगिक्याः उन्नत्या पाककला रोबोट्-इत्यस्य अधिकानि सम्भावनानि उद्घाटितानि सन्ति ।तिआन्के इत्यस्य दावानुसारं ChatGPT इत्यस्य प्रवेशः अस्ति तथा च पाकसंकुलस्य विषये आँकडाविश्लेषणं कर्तुं शक्नोति।. यदा उपयोक्ता व्यञ्जनं निवेशयति तदा बृहत् मॉडलः मेघे सर्वाणि व्यञ्जनानि ज्ञायते, ततः स्वयमेव पाककरोबोट् इत्यस्य हार्डवेयर-लक्षणानाम् आधारेण आँकडा-सङ्कुलं जनयति तथा च उपयोक्तुः व्यक्तिगत-आवश्यकतानां पूर्तये उपयोक्तुः आवश्यकताः

वित्तपोषणस्य नवीनतमस्य दौरस्य अनन्तरं ओक डियर टेक्नोलॉजी अपि केन्द्रीक्रियतेलेआउट दृष्टि, संवेदकपरिचयः इत्यादीनि प्रौद्योगिकीनिपाककलारोबोट्-मध्ये अनुप्रयोगेषु २०२५ तमे वर्षे दृष्टि-आधारित-एआइ-पाक-रोबोट्-इत्यस्य नूतन-पीढीयाः प्रक्षेपणम् अन्तर्भवति । ए.आइ.

तथा च Nonstop Technology इत्यस्य पाककला रोबोट् अपि सन्तिटीसीटीए एल्गोरिदम् प्रौद्योगिकीम् अङ्गीकुर्वति(TeleCooking Translation Algorithm), यत् शेफस्य कौशलं घटं परिणमयति तथा च तापमूल्यं लक्षशः पाकस्य आँकडासु परिवर्तयति यन्त्रशिक्षणस्य अनुकरणस्य च माध्यमेन, शेफस्य घटं परिवर्तयितुं तापं नियन्त्रयितुं च कौशलं अभिलेखितं भवति, पुनर्स्थापितं च भवति 1: १ तस्य अङ्कीकरणार्थं नुस्खाविधिः शेफस्य सम्पूर्णं पाकप्रक्रियाम् अभिलेखयति ।

"अद्यापि कोऽपि वर्तमानः उत्पादः यथार्थतया बुद्धिमान् भवितुं न शक्नोति।"

तस्य दृष्ट्या भविष्यस्य बुद्धिः एकत्र ट्यून् कर्तुं शक्यते यन्त्रं भवतः प्राधान्यानि जानाति तथा च एआइ व्यञ्जनानि भारं च चिन्तयितुं शक्नोति, भवन्तः किं भर्जयन्ति इति ज्ञातुं शक्नोति, तदनुरूपं पाकविधिं च कर्तुं शक्नोति तथा च Seasonings इति "सर्वस्य स्वकीयः पाकशास्त्रज्ञः भवति इति तुल्यम्, सर्वेषां रुचिः च आदर्शः अस्ति।"

यन्त्रस्यैव बुद्धिमान् करणस्य अतिरिक्तंपाककलारोबोट्निर्मातारः अपि भोजनकम्पनीनां डिजिटलपरिवर्तनस्य त्वरिततायै साहाय्यं कुर्वन्ति. यथा, ग्राहकः अग्रभागे आदेशं दत्तवान् ततः परं सूचना प्रत्यक्षतया पाकरोबोट् प्रति प्रसारिता भवति, येन सूचनासञ्चारस्य संख्या न्यूनीभवति उदाहरणार्थं, ओक मृग प्रौद्योगिक्याः अपि व्यञ्जनसंशोधनविकासयोः तथा च नुस्खाप्राधिकरणयोः केचन प्रयत्नाः उल्लेखिताः सन्ति, अस्य रसोईयानां आकस्मिकहानिविषये चिन्ता कर्तुं आवश्यकता नास्ति, तथा च फ्रेञ्चाइजभण्डारस्य उपरि श्रृङ्खलाब्राण्डस्य नियन्त्रणं सुदृढं कर्तुं शक्नोति।

न कठिनं ज्ञातुं यत् C-पक्षीयं वा B-पक्षीयं वा विपण्यं वा, पाककलारोबोट्-अस्तित्वेन काश्चन मूलसमस्याः समाधानं कृतम् अस्ति । नवीनं वस्तुरूपेण पाककलारोबोट्-इत्यस्य बहवः दोषाः सन्ति, परन्तु बहवः परिवाराः, विशिष्टापेक्षायुक्ताः जनाः च अधिकाधिकाः जनाः तस्य प्रयोगं कर्तुं इच्छन्ति । बी-पक्षस्य वाणिज्यिकविपण्ये पूंजी, खानपानकम्पनी च द्वयोः अपि प्रबलरुचिः प्रदर्शिता अस्ति ।