समाचारं

Xiaomi CFO Lin Shiwei: विद्युत्वाहनानां विकासाय लाभस्य त्यागं कर्तुं इच्छुकः, स्केलस्य प्राथमिकताम् अददात्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाओमी समूहस्य सीएफओ लिन् शिवेइ

Ifeng.com Technology News बीजिंगसमये अगस्तमासस्य २२ दिनाङ्के ब्लूमबर्ग् इत्यस्य अनुसारं शाओमी समूहस्य सीएफओ लिन् शिवेइ इत्यनेन साक्षात्कारे उक्तं यत् अस्मिन् स्तरे कम्पनी लाभस्य व्ययेन स्वस्य नवीनं विद्युत्वाहनव्यापारं विकसितुं इच्छति। शाओमी इत्यस्य लक्ष्यं आगामिदशके वा द्वयोः वा मध्ये टेस्ला, BYD इत्यादीनां कम्पनीनां पार्श्वे विश्वस्य बृहत्तमेषु वाहननिर्मातृषु अन्यतमं भवितुम् अस्ति ।

लिन् शिवेई इत्यनेन ब्लूमबर्ग् टीवी इत्यस्मै उक्तं यत् शाओमी सम्प्रति लाभान्तरे ध्यानं न दत्त्वा स्वस्य विद्युत्वाहनव्यापारस्य विकासाय प्राथमिकताम् अददात्। सः अवदत् यत् शाओमी मोटर्स् इत्यस्य विपण्यां केवलं पञ्चमासाः एव सन्ति, अतः हानिः स्थगयितुं किञ्चित् समयः स्यात्। लिन् शिवेई प्रशिक्षणेन अभियंता अस्ति तथा च पूर्वः क्रेडिट् सुइस् बैंकरः अस्ति यः शाओमी इत्यस्य केषाञ्चन प्रमुखनिवेशानां आर्केस्ट्रा कृतवान् ।

"सम्प्रति वयं लाभप्रदतायाः अपेक्षया वृद्धौ अधिकं केन्द्रीकृताः स्मः। अस्माकं विश्वासः अस्ति यत् भविष्ये स्केलः लाभं आनयिष्यति। अधुना मम केवलं एकं वाहनम् अस्ति तथा च वयं यत् लाभप्रदता इति वदामः तस्मात् अद्यापि दूरं स्मः। अस्माभिः निरन्तरं निवेशः करणीयः अयं व्यापारः।"लिन् शिवेइ अवदत्। सः अपि अवदत् यत् शाओमी वैश्विकमोबाइलफोन-उद्योगे स्वस्य व्यय-प्रभावशीलता-अवधारणया अग्रणी अस्ति, यत् कम्पनीयाः विद्युत्वाहनेषु अपि प्रवर्तते।

शाओमी इत्यनेन बुधवासरे द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम्, यत्र २०२१ तमे वर्षात् आरभ्य सर्वाधिकं द्रुततरं त्रैमासिकराजस्ववृद्धिः अभवत् । गुरुवासरे शाओमी इत्यस्य शेयरमूल्यं ८.५% यावत् वर्धितम्, येन मार्चमासे विद्युत्वाहनस्य प्रक्षेपणात् परं संचयी स्टॉकमूल्यवृद्धिः प्रायः २५% यावत् अभवत् प्रदर्शनेन निवेशकानां कृते Xiaomi इत्यस्मिन् अधिका आशां दातुं शक्नोति, येन ते मन्यन्ते यत् तया नूतनं वृद्धेः स्रोतः प्राप्तः इति। एतत् Xiaomi इत्यस्य अरबपतिसंस्थापकस्य Lei Jun इत्यस्य कृते अपि प्रारम्भिकं प्रमाणं प्रददाति यत् सः स्मार्टफोनेषु उपभोक्तृविद्युत्सामग्रीषु च उपस्थितिं स्थापयित्वा कम्पनीं नूतनक्षेत्रे नेष्यति।

हानि

लेई जुन् इत्यनेन कारनिर्माणे १० अरब डॉलरं निवेशयितुं प्रतिज्ञा कृता, स्मार्टफोनेषु शाओमी इत्यस्य सफलतायाः प्रतिकृतिं कर्तुं साहसिकः दावः अस्ति । स्थापितैः कारकम्पनीभिः परिपूर्णे क्षेत्रे शाओमी इत्यनेन प्रथमं विद्युत्कारं Xiaomi SU7 इति प्रक्षेपणं कृतम् अस्ति । लेई जुन् इत्यनेन उक्तं यत् १५ तः २० वर्षेभ्यः अन्तः विश्वस्य पञ्चसु वाहननिर्मातृषु अन्यतमः भवितुम् अस्य कम्पनीयाः लक्ष्यम् अस्ति।

तथापि एतदर्थं बहु धनस्य आवश्यकता भवति । द्वितीयचतुर्थांशे एव .स्मार्टकार इत्यादिषु नवीनव्यापारेषु शाओमी इत्यस्य समायोजितशुद्धहानिः १.८ अर्ब युआन् अभवत्, केवलं २७,३०७ काराः एव वितरिताः ।ब्लूमबर्ग् इत्यस्य गणनानुसारं अस्य अर्थः अस्ति यत् प्रत्येकं विक्रीतस्य कारस्य कृते शाओमी इत्यस्य प्रायः ६०,००० युआन् (समायोजनानन्तरं) हानिः भवति ।

शाओमी SU7

लेइ जुन् बुधवासरे वेइबो इत्यत्र उक्तवान् यत् कारस्य निर्माणं कठिनं भवति, परन्तु सफलता अवश्यमेव शीतला भवेत्! Xiaomi Auto अद्यापि निवेशकाले अस्ति, आशासे सर्वे अवगच्छन्ति।

ब्लूमबर्ग् इन्टेलिजेन्स् विश्लेषकौ स्टीवेन् त्सेङ्ग्, शीन् चेन् च अवदताम् यत् "जिओमी इत्यस्य विद्युत्वाहनस्य सकलमार्जिनं गतत्रिमासे अप्रत्याशितरूपेण प्रबलम् आसीत्, तथा च यथा यथा वितरणं वर्धते तथा तथा कम्पनी अद्यापि वृद्धेः अधिकं स्थानं वर्तते। वयं अनुमानयामः यत् कम्पनीयाः विद्युत्वाहनस्य विक्रयः वर्धयितुं शक्नोति त्रैमासिक-त्रैमासिकं ४०% यावत् प्रायः ९ अरब युआन् यावत् भवति” इति ।

विस्तार योजना

२०२४ तमे वर्षे अनन्तरं शाओमी इत्यस्य योजनां प्रकटयितुं लिन् शिवेइ इत्यनेन अनागतम् । अस्मिन् वर्षे शाओमी १,२०,००० Mi SU7 यूनिट् वितरितुं योजनां करोति । अस्मिन् वर्षे मेमासे शाओमी-संस्थायाः वितरणलक्ष्यं प्रायः एकलक्षवाहनात् १२०,००० वाहनपर्यन्तं वर्धितम् । बुधवासरे Xiaomi अध्यक्षः Lu Weibing विश्लेषकान् अवदत् यत्,सः अपेक्षां करोति यत् आगामिषु कतिपयेषु मासेषु Xiaomi SU7 इत्यस्य प्रेषणं निरन्तरं त्वरितं भविष्यति तथा च हानिः क्रमेण न्यूनीभवति।

शाओमी उद्योगनेतृभिः सह उत्तमं स्पर्धां कर्तुं अधिकानि विद्युत्वाहनमाडलं विकसयति तथा च २०२५ तमे वर्षे एव टेस्ला मॉडल वाई इत्यस्य सदृशं एसयूवी विक्रेतुं योजनां करोति इति ब्लूमबर्ग् इत्यनेन पूर्वं ज्ञापितम्। कम्पनी स्वस्य उत्पादनक्षमतायाः अपि विस्तारं कुर्वती अस्ति तथा च अद्यैव शाओमी इत्यस्य कारखानस्य द्वितीयचरणस्य निर्माणार्थं बीजिंगनगरे एकं भूमिखण्डं क्रीतवन् अस्ति।

यदा Xiaomi इदानीं केवलं चीनदेशे Mi SU7 इत्येतत् विक्रयति, तदा ओलम्पिकस्य समये पेरिस्-नगरे सेडान्-इत्यस्य प्रदर्शनं कृत्वा जर्मनी-देशस्य प्रसिद्धे Nürburgring-पट्टिकायां पिट्-स्टॉप्-इत्येतत् स्थापितं लेई जुन् पेरिस्नगरे उक्तवान् यत् कम्पनी वैश्विकरूपेण Xiaomi SU7 इति प्रक्षेपणं करिष्यति, परन्तु विशिष्टसमयं न प्रकटितवान्। घरेलुमाध्यमानां समाचारानुसारं Xiaomi अध्यक्षः Lu Weibing 17 अगस्त 2019 दिनाङ्के लाइव प्रसारणे उक्तवान् ।यदा यूरोपीयआयोगः चीनदेशे निर्मितानाम् विद्युत्कारानाम् आयातशुल्कं आरोपयितुं गच्छति तदा शाओमी अद्यापि स्वस्य काराः यूरोपदेशं प्रति कथं आनेतव्याः इति चिन्तयति।

वैश्विकविस्तारस्य विषये वयं विचारं कृतवन्तः, परन्तु अधुना चीनीयग्राहकानाम् सर्वाणि आवश्यकतानि पूर्तयितुं वयं परिश्रमं कुर्मः। (लेखक/Xiao Yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया Phoenix News क्लायन्ट् डाउनलोड् कृत्वा Phoenix Technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया WeChat इत्यत्र "ifeng.com Technology" इति अन्वेषणं कुर्वन्तु ।