समाचारं

अयं "पशुः" रूसी-युक्रेन-अग्रपङ्क्तौ प्रेषितः आसीत्? सैन्यविशेषज्ञः : शीतलं किन्तु सम्भवतः सर्वथा व्यर्थम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला साइबर्टरुक् मशीनगनं माउण्ट् करोति

Ifeng.com Technology News बीजिंगसमये अगस्तमासस्य २२ दिनाङ्के चेचेन-नेता रमजान-कदिरोवः अस्मिन् सप्ताहे टेस्ला-साइबर्ट्-वाहनस्य चालनस्य एकं भिडियो प्रकाशितवान् तस्य भिडियो-उपरि मशीनगन-इत्यस्य शङ्कायुक्तं यन्त्रम् आसीत्, येन सामाजिके हलचलः जातः मीडिया सनसनी।

कादिरोवः अपि दावान् अकरोत् यत् साइबर्ट्ट्रक् शीघ्रमेव रूसी-युक्रेन-युद्धक्षेत्रे प्रेषितः भविष्यति । "मम विश्वासः अस्ति यत् एषः 'पशुः' अस्माकं सैनिकानाम् महत् लाभं करिष्यति।"

परन्तु एकः सैन्यविशेषज्ञः बिजनेस इन्साइडर इत्यस्मै अवदत् यत् यद्यपि सुन्दरं अलङ्कृतं विद्युत्वाहनं "स्टार वार्स्" इत्यस्य किमपि इव दृश्यते तथा च वास्तवतः कस्मिन्चित् उष्ट्रे भूभागे कार्यं कर्तुं शक्नोति, तथापिपरन्तु विद्युत्कारः युद्धक्षेत्रे निष्प्रयोजनः सिद्धः भवितुम् अर्हति ।

रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रे अन्तर्राष्ट्रीय-सुरक्षा-कार्यक्रमस्य वरिष्ठः सल्लाहकारः, अमेरिकी-समुद्री-सेनायाः सेवानिवृत्तः कर्णेलः मार्क-कैन्सियान् च अवदत् यत् -"युद्धक्षेत्रे टेस्ला-वाहनं कुत्र चार्जं कर्तुं शक्नोमि? डोन्बास्-नगरे अग्रपङ्क्तौ टेस्ला-वाहनस्थानकानि नास्ति।"

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यस्य दीर्घकालीनः मित्रपक्षः कादिरोवः अपि टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्क् इत्यस्य प्रशंसाम् अकरोत् यत् चेचन्यादेशः टेस्ला-साइबर्ट्-ट्रक्-इत्येतत् मस्क-महोदयात् एव प्राप्तवान् इति परन्तु पश्चात् मस्कः X इत्यत्र एतत् वचनं अङ्गीकृतवान् यत्, "किं भवन्तः वास्तवमेव तावत् मन्दगताः सन्ति? किं भवन्तः मन्यन्ते यत् अहं रूसीसेनापतये Cybertruck दानं कृतवान्?"

सैन्यविशेषज्ञाः बिजनेस इन्साइडर इत्यस्मै बोधयन्ति स्म यत् कदिरोवस्य टेस्ला साइबर्ट्ट्रक् इत्यस्य युद्धक्षेत्रं प्रेषणं केवलं नौटंकीरूपेण एव कार्यं करिष्यति, तस्य बहु व्यावहारिकं महत्त्वं न भविष्यतियतो हि वाहनस्य विद्युत् आवश्यकं भवति, पारम्परिक-पेट्रोल-इञ्जिनस्य अपेक्षया विद्युत्-मोटर-पुनर्चार्ज-बैटरी-इत्यस्य उपयोगः-किन्तु एते चार्जिंग-उपकरणाः, विद्युत्-उत्पादनस्य आधारभूत-संरचना च प्रायः युद्धस्य अग्रपङ्क्तौ दुर्लभाः भवन्ति

"कदाचित् भवान् स्वस्य जनरेटरं आनयन् टेस्ला-संस्थायाः विशेषरूपेण निर्मितेन आउटलेट्-सङ्गणकेन सह संयोजयित्वा स्वस्य विद्युत्वाहनस्य शक्तिं दातुं जनरेटरं चालयितुं शक्नोति। परन्तु, तस्मिन् किं मूल्यम्?

दुर्लभेषु सन्दर्भेषु साइबर्ट्ट्रक् रूसीसैन्यस्य कृते उपयोगी भवितुम् अर्हति इति विशेषज्ञः स्वीकृतवान् । सः अवदत् यत् वाहनचालनकाले वाहनस्य न्यूनः कोलाहलः विशेषकार्यक्रमेषु तस्य अदृश्यतां पूरयितुं शक्नोति।

परन्तु सः अपि अवदत् यत् समानप्रमाणस्य अधिकांशवाहनानि पूर्वमेव शान्तवाहनस्य माङ्गं पूरयन्ति। तथा,कदिरोव् इत्यनेन टेस्ला साइबर्ट्ट्रक् इत्यस्य दीर्घदूरपर्यन्तं गच्छन् मशीनगनं सज्जीकृतम्, यत् कारस्य गोपनलाभस्य विरोधं करोति ।

अतः सैन्यविशेषज्ञाः निष्कर्षं गतवन्तः यत् "एतत् अतीव शीतलम्, परन्तु सर्वथा व्यर्थम्" इति (लेखकः/चेन् हेलिन्) ।

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया Phoenix News क्लायन्ट् डाउनलोड् कृत्वा Phoenix Technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया WeChat इत्यत्र "ifeng.com Technology" इति अन्वेषणं कुर्वन्तु ।