समाचारं

ताइवानदेशेन "आवासऋणस्य अराजकता" आरब्धा अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य चतुर्णां प्रमुखेषु आवासमूल्यसूचकाङ्केषु आवासीयमूल्यानि अभिलेखात्मकानि उच्चतमानि स्तरं प्राप्नुवन्ति एव, तथा च डेमोक्रेटिकप्रोग्रेसिवपार्टी-अधिकारिभिः आरब्धस्य "नव-किङ्ग्-आन्"-ऋणस्य (नवयुवानां कृते परिवारस्य आरम्भाय, गृहं क्रेतुं च प्राधान्य-ऋणम्) कारणं जातम् बहु अराजकता। अस्मिन् वर्षे प्रथमार्धे ताइवान-बैङ्कानां बंधकऋणानां शेषं ५००.३९९ अरब युआन् (NT$, अधः समानम्) यावत् वर्धितम्, यत् गतवर्षे नूतनानां बंधकऋणानां ७६% आसीत् बैंक बंधकऋणं पूर्णस्य समीपे अस्ति, तथा च इतिहासे बृहत्तमः "ऋणप्रतिबन्धादेशः" आगच्छति इति विपण्यां अफवाः सन्ति यत् ताइवानस्य "केन्द्रीयबैङ्कः" निर्माणवित्तस्य आवासऋणस्य च उपरि पूर्णनियन्त्रणं अधिकं कार्यान्वयिष्यति इति। आवासविपणनं उष्णं भवति, परन्तु जनानां ऋणं प्राप्तुं कष्टं भवति, गृहं क्रेतुं ऋणं प्राप्तुं न शक्नुवन्ति। कुओमिन्ताङ्गस्य प्रतिनिधिः ली यान्सिउ इत्यनेन आलोचना कृता यत् "नव किङ्ग्'आन्" इत्यनेन न केवलं आवासस्य मूल्यं वर्धितम्, अपितु बैंकऋणस्तरस्य वृद्धिः अपि अभवत्, येन ताइवानस्य "केन्द्रीयबैङ्कः" "ऋणप्रतिबन्धादेशः" निर्गन्तुं प्रेरितवान् फलतः केचन स्वव्यापारिणः जनाः ऋणं प्राप्तुं असमर्थाः अभवन्, ताइवानस्य आवासविपण्यं च Clustered आसीत् ।

ताइवानस्य नेता लाई चिंग-ते इत्यनेन गत अगस्तमासे निर्वाचनप्रचारस्य समये "युवानां आवासस्य समर्थनं" इति गीतं गतम् यतः गतवर्षस्य अगस्तमासस्य प्रथमदिनाङ्के "नवीन किङ्ग्आन्" ऋणपरियोजना आरब्धा, ततः परं कुलम् ५७,९८० ऋणग्राहकाः ऋणार्थं अनुमोदिताः सन्ति the end of May 2024. ऋणस्य राशिः प्रायः ४२८.१ अरब युआन् अस्ति । प्रतिमासं प्रायः ५० अरबं वर्धमानं वर्तते, यत् ताइवानस्य स्थावरजङ्गमविपण्ये अन्यां पुच्छवायुतरङ्गं अपि ईंधनं ददाति । तथापि द्वीपे अचलसम्पत्प्रवृत्तीनां विशेषज्ञः ली टोङ्ग्रोङ्ग् इत्यनेन विश्लेषितं यत् "न्यू किङ्ग्आन्" इत्यस्य वास्तविकलाभमूल्यांकनात् लाभं प्राप्यमाणाः त्रयः प्रकाराः जनाः सन्ति, यत्र निर्मातारः स्वस्य अवशिष्टानि गृहाणि विक्रयन्ति, विक्रेतारः अतिरिक्तं अर्जयन्ति १०% लाभः, निवेशकाः च क्रयणं उपकिराया च। परन्तु एकः प्रकारः अपि अस्ति यः तस्मात् अधिकं दुःखं प्राप्नोति, सः च युवानः ।

ली टोङ्ग्रोङ्गस्य मतं यत् ताइवानदेशस्य युवानः "उत्साहेन निःश्वसन्ति" यदा ते गृहं न क्रीणन्ति येषां कृते एकलक्षयुआनतः न्यूनतया अनुदानरूपेण ५००,००० युआन् अधिकं व्ययः कर्तव्यः भवति गृहं क्रीतवान् अक्रीतवान् वा युवानां समः सर्वे शिकाराः अभवन्।

ली यान्सिउ इत्यनेन इदमपि दर्शितं यत् गतवर्षे निर्वाचनस्य कृते डेमोक्रेटिक प्रोग्रेसिव पार्टी अधिकारिणः अल्पकालिकं "नव किङ्ग्'आन्" ऋणं प्रारब्धवन्तः, येषां मूल्याङ्कनं मीडियाद्वारा "नवयुवा एम्फेटामाइन्स् इति कृतम् , अपि च क भविष्ये आवासविपण्ये “perfect storm” इति ।

ली यान्सिउ इत्यनेन उल्लेखितम् यत् ताइवानस्य "केन्द्रीयबैङ्कस्य" अध्यक्षः याङ्ग जिन्लोङ्गः अस्मिन् वर्षे जूनमासे ताइवानस्य जनमतसङ्गठने सार्वजनिकरूपेण अवदत् यत्, "आवासविपण्ये वातावरणं न्यूनं गन्तुं गच्छति स्म, अधुना पुनः उपरि गच्छति। यदि भवति आधिकारिकनीतिः नास्ति, वक्तुं न शक्यते।" ताइवानस्य "केन्द्रीयबैङ्कः" गतमासे इतिहासे बृहत्तमः "ऋणप्रतिबन्धादेशः" अपि निर्गतवान्। न केवलं ३४ बङ्कान् १० दिवसेषु "कॉफीं पिबितुं" आमन्त्रितवान्, अपितु एतत् अपि आवासविपण्यं शीतलं कर्तुं ३४ स्वर्णपदकानि निर्गन्तुमिव आसीत् ।

ली यान्सिउ इत्यनेन उक्तं यत् एतेन कदमस्य कारणेन येषां जनानां वास्तविकरूपेण आवासऋणस्य आवश्यकता वर्तते तेषां "ऋणं प्राप्तुं कोऽपि उपायः नास्ति", जनस्य आक्रोशः च व्यापकः अस्ति ताइवानस्य वित्तीयप्राधिकारिणः "वित्तीयपर्यवेक्षकआयोगः" च कालमेव (21 तमे) प्रेषितवन्तः यत् अष्टसु प्रमुखबैङ्केषु सर्वेषु च बङ्केषु "ऋणप्रतिबन्धादेशाः" सन्ति वा इति अन्वेषणार्थम्।

ली यान्सिउ इत्यनेन सूचितं यत् लाई चिंग-ते प्रशासनस्य "नीति-अराजकता" इत्यनेन अन्यः खण्डः योजितः यत् वित्तीयबुद्बुदानां परिहाराय ताइवानस्य "केन्द्रीयबैङ्कस्य" पूर्णनियन्त्रणस्य आवश्यकता वर्तते, अचलसम्पत्-ऋणस्य स्तरं न्यूनीकरोति च परन्तु ताइवान-अधिकारिणः वित्तीय-अधिकारिणः "वित्तीय-पर्यवेक्षण-आयोगः" च "ऋण-प्रतिबन्ध-आदेशस्य" कारणेन जन-आक्रोशं जनयितुं न इच्छन्ति स्म, अतः त्रयः "मन्त्रालयाः" भृशं युद्धं कृतवन्तः, तथा च मध्ये बैङ्क-कोषः सैण्डविच् कृतः इव भासते स्म स्नुषस्य श्वश्रूणां च मध्ये दुविधायां भवितुं।

ली यान्सिउ इत्यनेन आलोचना कृता यत् "ऊर्जा-अराजकता" "पार-जलसन्धि-अराजकता" इत्यस्मात् आरभ्य वर्तमान-"बंधक-अराजकता" यावत्, ताइवान-अधिकारिणां, ताइवान-क्षेत्रीय-नेतुः कार्यालयस्य, ताइवान-प्रशासनिकस्य च "मन्त्रालयानाम्" मध्ये "एकस्य व्यक्तिस्य मालिकः अस्ति" इति एजेन्सी: "विभिन्न धुनयः गायन्", "शिरःहीनमक्षिका" इव परितः धावन्, प्रतिदिनं "दक्षिणहस्तेन वामगण्डे थप्पड़ मारयति" इति सोप ओपेरा कोडं प्रदर्शयन्, अन्ते ताइवानस्य २३ मिलियनजनानाम् अधिकाराः हिताः च बलिदानं कुर्वन्ति।

(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)

प्रतिवेदन/प्रतिक्रिया