समाचारं

६० नगरैः समर्थनं प्रकटितम्, २५ नगरैः च आग्रहघोषणा जारीकृता वाणिज्यिकगृहाणां "अधिग्रहणं भण्डारणं च" अद्यापि त्वरितुं आवश्यकम् अस्ति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डिस्टॉकिंग् इत्यस्य अतिरिक्तं किफायती आवासः अपि अस्मिन् वर्षे उच्चावृत्तिनीतिकीवर्डः अभवत् । किफायती आवासरूपेण उपयोगाय विद्यमानस्य वाणिज्यिकगृहसञ्चयस्य अधिग्रहणं अर्थात् "अधिग्रहणं भण्डारणं च" किफायती आवासस्य उत्थानार्थं महत्त्वपूर्णमार्गेषु अन्यतमं जातम् चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारम् अधुना यावत् प्रायः ६० नगरैः राज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनं प्रकटितम् यत् ते किफायती आवासरूपेण उपयोगाय विद्यमानं आवासं प्राप्तुं शक्नुवन्ति, येषु २५ तः अधिकेषु नगरेषु आग्रहघोषणा जारीकृता, प्रथम-द्वितीययोः च -स्तरीयनगराणि यथा शेन्झेन्, चाङ्गशा, चोङ्गकिङ्ग् इत्यादीनि अपि तस्य अनुसरणं कृतवन्तः ।
उद्योगस्य अन्तःस्थजनानाम् दृष्ट्या वर्तमानं "क्रयणं भण्डारणं च" क्रय-भण्डारण-मूल्यानि तथा च आपूर्ति-माङ्ग-असङ्गतिः इत्यादीनां आव्हानानां सामनां कुर्वन् अस्ति, तथा च प्रचारस्य गतिः अद्यापि अधिकं त्वरिता भवितुम् अर्हति इति अपेक्षा अस्ति निर्गमनं अधिकं त्वरितं भवितुम् अर्हति, आर्थिकसमर्थनस्य अपि वर्धनं अपेक्षितम् अस्ति ।
७० वर्गमीटर् अधः लघु अपार्टमेण्ट् “अधिग्रहणस्य भण्डारणस्य च” केन्द्रं जातम् ।
१९ अगस्त दिनाङ्के हुनानप्रान्तस्य चाङ्गशा किफायती आवासनिर्माणविकासकम्पनी लिमिटेड् इत्यनेन "किफायती आवासरूपेण उपयोगाय वाणिज्यिकगृहानां अधिग्रहणस्य आग्रहसूचना" जारीकृतवती यत् एतत् शेन्झेन् इत्यस्य अनन्तरं संग्रहयोजनां विमोचयितुं अन्यत् महत्त्वपूर्णं नगरम् अस्ति चाङ्गशा संग्रहणव्याप्तिः फुरोङ्गमण्डलस्य, तियानक्सिन्मण्डलस्य, युएलुमण्डलस्य, कैफूमण्डलस्य, युहुआमण्डलस्य, वाङ्गचेङ्गमण्डलस्य, चाङ्गशामण्डलस्य, लियुयाङ्गनगरस्य, निंगक्सियाङ्गनगरस्य च प्रशासनिकक्षेत्रेषु सम्पन्नानि अविक्रीतानि च वाणिज्यिकगृहपरियोजनानि कवरं कुर्वन्ति
चाङ्गशा-नगरस्य "अधिग्रहण-भण्डारण-" आवास-आपूर्ति-शर्ताः चत्वारि शर्ताः पूरयितुं अर्हन्ति, यत्र उपयुक्तं स्थानं, सुविधाजनक-परिवहन-युक्तं क्षेत्रं, क्षेत्रीय-विकासस्य मूल-क्षेत्रस्य समीपे, औद्योगिक-मूलस्य विकासस्य च लाभैः सह यूनिटस्य आकारः उपयुक्तः अस्ति, तथा च सिद्धान्ततः परियोजना ( गृहाणि) मुख्य-इकाई-क्षेत्रं चाङ्गशा-नगरस्य किफायती-आवास-इकाई-प्रकारं क्षेत्रं च (120 वर्गमीटर्-तः न्यूनम्) आवश्यकतां पूरयितुं अर्हति, जीवनं सुविधाजनकम् अस्ति, परितः परिवहनं सुविधाजनकम् अस्ति, मेट्रो-मार्गस्य समीपे अस्ति प्रवेशद्वाराः बसस्थानकानि च सन्ति, तथा च अस्य अपेक्षाकृतं पूर्णं आधारभूतसंरचना तथा जीवनसुविधाः सन्ति परियोजनायाः अनुपालनं कृत्वा वित्तीयसंस्थानां ऋणस्य आवश्यकतां पूरयति।
चाङ्गशा-नगरे उपर्युक्ताः “क्रयण-भण्डारण-”-स्थितयः तुल्यकालिकरूपेण प्रतिनिधित्वं कुर्वन्ति । शेन्झेन् इत्यस्य तुलने "अधिग्रहणस्य भण्डारणस्य च" एककानां क्षेत्रं भिन्नम् अस्ति । उदाहरणार्थं, अगस्तमासस्य ७ दिनाङ्के शेन्झेन् अन्जुसमूहेन आग्रहसूचनायां उल्लेखः कृतः यत् परियोजनायाः (गृहस्य) मुख्य-इकाई-क्षेत्रं शेन्झेन्-किफायती-आवास-इकाई-प्रकारस्य क्षेत्रस्य च (६५ वर्गमीटर्-तः न्यूनम्) आवश्यकतां पूरयितुं अर्हति यत्र सम्पूर्णं भवनं वा यूनिटं वा अविक्रीतम् अस्ति तथा च बन्दं कृत्वा प्रबन्धनं कर्तुं शक्यते इति भवननिर्माणपरियोजनानां (गृहाणां) प्राथमिकता दीयते।
गुआङ्गडोङ्ग-प्रान्तस्य हुइझोउ-नगरे आवासस्य आपूर्तिः चाङ्गशा-नगरस्य समाना एव अस्ति, यत्र एकस्य यूनिटस्य क्षेत्रफलं १२० वर्गमीटर् तः न्यूनम् अस्ति । परन्तु स्थानीयनीतीनां दृष्ट्या ७० वर्गमीटर् तः न्यूनक्षेत्रं युक्ताः लघुव्यापारिकआवासाः “अधिग्रहणस्य भण्डारणस्य च” केन्द्रबिन्दुः अभवन् शेन्झेन्-नगरस्य अतिरिक्तं बेइहाई-नगरे मुख्यतया ७० वर्गमीटर्-अधिकं भवनक्षेत्रं युक्तानि लघुगृहाणि आवश्यकानि सन्ति requires that for affordable rental housing, मुख्यतया लघुगृहाणि येषां एकभवनक्षेत्रं ७० वर्गमीटर् अधिकं न भवति
केचन नगराणि अपि आवासस्य निश्चितं पार्किङ्गस्थानस्य अनुपातं पूरयितुं शक्यते इति अपि बोधयन्ति । यथा, हाङ्गझौ-नगरस्य लिन्'आन्-मण्डले प्रस्तावः कृतः यत् ६० वर्गमीटर्-तः न्यूनस्य (समाहितस्य) प्रत्येकं यूनिटं ०.६ पार्किङ्ग-स्थानस्य अनुपातेन आवंटनीयम् तदतिरिक्तं अधिग्रहणमूल्यं अधिकतममूल्यरूपेण परितः गृहाणां पार्किङ्गस्थानानां च मूल्याङ्कितमूल्यात् अधिकं न भवेत् इति बोधितम्।
समग्रतया स्थानीयाभिलाषघोषणासु अधिग्रहणमूल्यस्य अधिग्रहणपरियोजनायाः क्षेत्रस्य च कतिपयानि आवश्यकतानि सन्ति। अस्मिन् विषये मिंग्युआन् रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यनेन निष्कर्षः कृतः यत् सम्पत्तिः, देयताः, कानूनी सम्बन्धाः च स्पष्टाः सन्ति, समाप्तिस्वीकृतिप्रमाणपत्रं प्राप्तम् अस्ति, सम्पत्तिस्वामित्वं स्पष्टं व्यापारयोग्यं च अस्ति, परियोजनायाः परितः परिवहनं सुविधाजनकम् अस्ति, सहायकसुविधाः सन्ति पूर्णं भवति, तथा च निश्चितः पार्किङ्गस्थानस्य अनुपातः पूरितः भवति । यत्र सम्पूर्णं भवनं वा यूनिटं वा अविक्रीतम् अस्ति, तत्र बन्दं कृत्वा प्रबन्धनं कर्तुं शक्यते इति भवनपरियोजनानां प्राथमिकता भविष्यति। अधिग्रहणार्थं क्षेत्रस्य आवश्यकता अस्ति यत् स्थापनार्थं प्रयुक्तानां गृहानाम् क्षेत्रफलं ६० वर्गमीटर् तः १२० वर्गमीटर् यावत् भवति, किरायेण किफायती आवासार्थं प्रयुक्तानां गृहानाम् क्षेत्रफलं ७० वर्गमीटर् अन्तः भवति मूल्यं एकस्मिन् एव स्थाने प्रकारस्य च वाणिज्यिकगृहेभ्यः महत्त्वपूर्णतया भिन्नं भवेत्, प्रायः विपण्यमूल्यात् ५०% तः ४०% यावत् न्यूनम् । आवासव्यवहारस्य एककमूल्यं मूल्यविधिमूल्यांकनपद्धत्या निर्धारितं भवति, यत् सिद्धान्ततः "भूमिव्ययः + निर्माणव्ययः" भवति ।
“अधिग्रहणप्रक्रियायाः कालखण्डे, सम्पत्तिषु आकारे, मूल्ये, स्थाने च ध्यानं दत्तस्य अतिरिक्तं यत् ते किफायती आवासस्य मानकं पूरयन्ति इति सुनिश्चितं भवति, सर्वकारः अधिग्रहीतसम्पत्त्याः शीघ्रं उचितमूल्येषु आवंटनं कर्तुं प्रयतते यत् तेषां निर्माणं न भवेत् new inventory pressure "मिंग्युआन् रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य विश्लेषकः एवम् अवदत्।"
“अधिग्रहणं भण्डारणं च” इत्यस्य गतिं कृत्वा आवासीयसूचीषु तीव्रक्षयस्य प्रवर्धने सहायकं भविष्यति
अधिकानि नगराणि अनुवर्तनं कृत्वा भविष्ये “संग्रहणं भण्डारणं च” आग्रहघोषणानि निर्गमिष्यन्ति।एकत्र गृहीत्वा राज्यस्वामित्वयुक्तैः उद्यमैः अविक्रीतानां नवीनगृहाणां अधिग्रहणं भण्डारणं च विपण्यां बहुपक्षीयं प्रभावं जनयिष्यति। एतत् किफायती-आवासस्य आपूर्तिं त्वरितुं, कार्य-आय-समूहानां आवास-आवश्यकतानां उत्तमरीत्या पूर्तये, अचल-सम्पत्-संसाधनानाम् तर्कसंगत-विनियोगस्य च प्रवर्धनं कर्तुं साहाय्यं करिष्यति |. द्वितीयं, एतत् विपण्यस्य विमोचनार्थं अनुकूलं भवति तथा च विकासोद्यमानां वित्तीयदबावस्य निवारणं करोति। तथा च यतोहि अधिग्रहणस्य भण्डारणस्य च लक्ष्यस्य एषः दौरः सम्पन्नः परन्तु अविक्रीतः वाणिज्यिकगृहाणि, परियोजनासमाप्तेः गतिं त्वरितुं अचलसम्पत्कम्पनीनां प्रचारार्थं अपि साहाय्यं करिष्यति। अचलसम्पत्कम्पनयः सम्पन्नव्यापारिकगृहविक्रयणानन्तरं प्रत्यागतधनस्य उपयोगः निर्माणाधीनपरियोजनानां समर्थनाय आवासवितरणं सुनिश्चित्य साहाय्यं कर्तुं च शक्यते
चीनसूचकाङ्कसंशोधनसंस्थायाः पूर्वगणनानुसारं किफायती आवासपुनर्वित्तपोषणस्य कुलम् ३०० अरब युआन् प्रायः ७१.६१ मिलियनवर्गमीटर् वाणिज्यिकआवासस्य क्रयणं संग्रहणं च कर्तुं शक्नोति २०२३ तमे वर्षे ९५ कोटिवर्गमीटर् इत्यस्य राष्ट्रियव्यापारिकआवासीयविक्रयक्षेत्रस्य आधारेण २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते विक्रयणार्थं आवासीयक्षेत्रस्य आधारेण नूतनानां आवासीयभवनानां विक्रयस्य प्रायः ७.६% भागः क्रयभण्डारणपरिमाणं भवति ३८३ मिलियन वर्गमीटर्, क्रयणं भण्डारणं च विक्रयणार्थं आवासीयक्षेत्रे १८.७% न्यूनतां प्रवर्धयिष्यति। अवश्यं क्रयणस्य, भण्डारणस्य च परिमाणं मापनीयं भवति, परन्तु वास्तविकप्रभावस्य कार्यान्वयनस्य आवश्यकता वर्तते ।
चीनसूचकाङ्कसंशोधनसंस्थायाः विपण्यसंशोधननिदेशकस्य चेन् वेन्जिंग् इत्यस्य मते अविक्रीतानां नूतनानां गृहानाम् "अधिग्रहणस्य भण्डारणस्य च" वर्तमानगतिः अद्यापि अधिकं त्वरितरूपेण स्थापयितुं आवश्यकम् अस्ति solicitation announcements केन्द्रीयबैङ्केन प्रकाशितस्य आँकडानुसारं जूनमासस्य अन्ते यावत् किफायती आवासस्य संख्या वर्धिता अस्ति। राज्यस्वामित्वस्य उद्यमस्य अधिग्रहणस्य भण्डारणस्य च उन्नतिः कतिपयानां चुनौतीनां सामना कर्तुं शक्नोति, यथा अधिग्रहणस्य भण्डारणस्य च मूल्यानि, आपूर्ति-माङ्ग-असङ्गतिः इत्यादयः यथा: केषुचित् नगरेषु यत्र अचल-सम्पत्-कम्पनीषु उच्च-सूची-दबावः, विक्रयणस्य च प्रबल-इच्छा च भवति, तत्र माङ्गलिका यतः किफायती आवासः तुल्यकालिकरूपेण सीमितः अस्ति, तथा च राज्यस्वामित्वस्य उद्यमस्य अधिग्रहणस्य भण्डारणस्य च परिमाणं तुल्यकालिकरूपेण लघुः भवितुम् अर्हति तथा च केषुचित् नगरेषु यत्र किफायती आवासस्य माङ्गल्यं तुल्यकालिकरूपेण प्रबलं भवति (प्रथम-स्तरीयं तथा मूल-द्वितीय-स्तरीयं नगरम्), विपण्यसूचीस्तरः उच्चः न भवेत्, तथा च स्थावरजङ्गमकम्पनीनां विद्यमानं आवासं रियायतेन विक्रेतुं इच्छा अपि तुल्यकालिकरूपेण न्यूना भवति
"३० जुलै दिनाङ्के पोलिट्ब्यूरो-समागमे पुनः 'किफायती आवासरूपेण उपयोगाय विद्यमानस्य वाणिज्यिक-आवासस्य अधिग्रहणस्य सक्रियरूपेण समर्थनस्य आवश्यकतायाः उपरि बलं दत्तम्, यस्य अर्थः अस्ति यत् भविष्ये प्रासंगिक-समर्थन-नीतिषु निरन्तरं सुधारः भविष्यति इति अपेक्षा अस्ति तदनन्तरं ऋणनिर्गमनस्य गतिः अधिकं त्वरिता भवितुम् अर्हति, आर्थिकसमर्थनमपि उपलब्धं भवति एतत् निश्चितरूपेण अपेक्षां वर्धयिष्यति। यदि वर्षस्य उत्तरार्धे विविधाः उपायाः कार्यान्विताः भवन्ति तर्हि ते मार्केट्-विमोचनं स्थिरीकरणे च सकारात्मकं भूमिकां निर्वहन्ति, तथा च अचल-सम्पत्-विपण्यस्य स्थिरीकरणे, पुनर्प्राप्ते च त्वरिततां कर्तुं साहाय्यं करिष्यन्ति |.
मिंगयुआन् रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य विश्लेषकाः अपि मन्यन्ते यत् किफायती आवासस्य कृते विद्यमानं आवासं "अधिग्रहणं संग्रहणं च" कर्तुं उपक्रमः इन्वेण्ट्री-दबावं न्यूनीकर्तुं शक्नोति, किफायती आवासस्य निर्माणं त्वरितुं शक्नोति, वाणिज्यिक-आवासस्य निवेशस्य न्यूनतायाः विरुद्धं रक्षितुं शक्नोति, तथा च परोक्षरूपेण घरेलुमागधां उत्तेजितुं शक्नोति तथा च उपभोग। सम्प्रति केषाञ्चन अधिग्रहणसंस्थानां कृते वाणिज्यिकस्थायित्वविचारानाम् कारणात् क्रयणस्य भण्डारणमार्गस्य च अग्रे अन्वेषणस्य आवश्यकता वर्तते । "क्रयणं भण्डारणं च" इति प्रतिरूपं अधुना एव आरब्धम् अस्ति यत् भविष्ये यथा यथा नगराणि तस्य अन्वेषणं, कार्यान्वयनम्, प्रचारं च कुर्वन्ति, तथैव सूचीं समाप्तुं, विपण्यं स्थिरीकर्तुं च महत्त्वपूर्णां सकारात्मकां भूमिकां निर्वहति
वस्तुतः "अधिग्रहणं भण्डारणं च" अपि अचलसम्पत्विपण्ये जोखिमानां न्यूनीकरणस्य एकः उपायः इति गण्यते । तेषु हुआताई सिक्योरिटीजस्य मतं यत् वर्तमाननीतिवातावरणे व्याजदरे कटौतीनां क्रमिककार्यन्वयनं "क्रयणं भण्डारणं च" नीतयः अचलसम्पत्बाजारे विश्वासं पुनः स्थापयितुं साहाय्यं कर्तुं शक्नुवन्ति तथा च विपण्यं यथाशीघ्रं तलपर्यन्तं धक्कायितुं शक्नुवन्ति।
बीजिंग न्यूजस्य संवाददाता युआन् ज़्युली
सम्पादक जू कियान
झाओ लिन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया