समाचारं

क्षिडान् वाणिज्यिकमण्डले अन्यं बीजिंग-प्रथमं भण्डारं योजितम् अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के जापानी-देशस्य कन्वेयर-मेखला-सुशी-ब्राण्ड् "सुशिरो" इत्यस्य प्रथमः बीजिंग-भण्डारः ज़ीडान्-जॉय-नगरे उद्घाटितः । तस्मिन् दिने मध्याह्न १२ वादने भोजनस्य आरम्भात् एकघण्टानन्तरं २४० तः अधिकाः मेजः गृहीताः आसन्, मेजस्य प्रतीक्षायाः समयः सार्धद्विघण्टाभ्यः अधिकः आसीत्
"टोक्योतः आगत्य मया यत् सुशी गम्यते तत् अन्ततः अत्र बीजिंगनगरे अस्ति!" अन्ते आसनं ग्रहीतुं घण्टा। बूथस्य पार्श्वे विशालः इलेक्ट्रॉनिकपर्दे "वर्चुअल् कन्वेयरबेल्ट्" इति परिणमति भोजनं वाहकशृङ्खलायाः माध्यमेन मेजस्य समक्षं प्रस्तुतं भवति।
रिपोर्ट्-अनुसारं भण्डारे प्रयुक्ता "डिजिटल-हिंडोला-प्रणाली" पारम्परिक-भौतिक-हिंडोला-प्रणाल्याः भिन्ना अस्ति, येन पारम्परिक-वाहक-मेखला-सुशी-इत्यस्य आदेश-प्रक्रिया सरली भवति, भोजनस्य गुणवत्ता च उत्तमरीत्या सुनिश्चिता भवति तदतिरिक्तं भण्डारे एकभोजनासनानां पङ्क्तिः अस्ति । भोजनमेजस्य उभयतः विभाजनं भवति, तथा च अग्रे साक्षात् उपरि विशालः आदेशपर्दे भोजनार्थिनः सम्पूर्णभोजनस्य समये कर्मचारिभिः सह संवादस्य आवश्यकता नास्ति .
संवाददाता ज्ञातवान् यत् एषः ब्राण्ड् जापानदेशात् आगतः, १९८४ तमे वर्षे च स्थापितः ।अधुना एशियादेशे ८०० तः अधिकाः प्रत्यक्षसञ्चालिताः भण्डाराः उद्घाटिताः, यत्र चीन, थाईलैण्ड्, सिङ्गापुर इत्यादयः विपण्याः सन्ति
बीजिंग-विपण्ये प्रवेशानन्तरं भोजन-उपभोक्तृ-विपण्ये "गुणवत्ता-मूल्य-अनुपातः" इति वर्तमान-विवादस्य अनुकूलतां प्राप्तवान्, तस्य मूल्यनिर्धारणं च जनानां तुल्यकालिकरूपेण समीपे अस्ति संवाददाता क्षिडान् जॉय सिटी भण्डारे अवलोकितवान् यत् मेनूमध्ये २०० तः अधिकाः व्यञ्जनानि सन्ति, यत्र ब्लूफिन् टूना, सामन्, मधुरं झींगा, रेमेन्, टेम्पूरा, चवान्मुशी इत्यादयः सन्ति सुशी इत्यस्य मूल्यं प्रतिप्लेट् १० युआन् इत्यस्मात् आरभ्यते, २८ युआन् इत्यस्मात् अधिकं न भवति, येषु ६०% मूल्यं १० युआन् इति उत्पादाः सन्ति ।
बीजिंग-संस्थायाः प्रबन्धनिदेशकः काजुनारी मात्सुडा इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् बीजिंग-नगरस्य प्रथमः भण्डारः ब्राण्डस्य अन्तर्राष्ट्रीयकरण-रणनीत्याः महत्त्वपूर्णः विन्यासः अस्ति बीजिंग-देशे मुख्यभूमि-चीन-देशे च भावि-भण्डार-विस्तारस्य विषये सम्प्रति कोऽपि विशिष्ट-योजना नास्ति "एतत् ग्राहक-प्रतिक्रियायाः, व्यापार-प्रदर्शनस्य च आधारेण भविष्यति, यत्र बीजिंग-नगरस्य प्रथमः भण्डारः अपि अस्ति
प्रतिवेदन/प्रतिक्रिया