समाचारं

डैक्सिङ्ग् विमानस्थानके यात्रिकाणां संख्या गतवर्षस्य अपेक्षया ६० दिवसपूर्वं ३० मिलियनं अतिक्रान्तवती

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं : डैक्सिङ्ग् विमानस्थानकस्य यात्रिकाणां मात्रा गतवर्षस्य अपेक्षया ६० दिवसपूर्वं ३० मिलियनं अतिक्रान्तवती
चीनयुवादैनिकं चीनयुवादैनिकं च संवाददाता झाङ्ग जेन्की
अगस्तमासस्य १२ दिनाङ्कपर्यन्तं बीजिंग-डैक्सिङ्ग्-अन्तर्राष्ट्रीयविमानस्थानकेन २०२४ तमे वर्षे कुलम् ३०.०८९८ मिलियनं आगच्छन्तः बहिः गच्छन्तः च यात्रिकाणां गारण्टी दत्ता, यत् गतवर्षस्य समानकालस्य तुलने ३१.८५% वृद्धिः अस्ति, तथा च समयात् ६० दिवसपूर्वं ३० मिलियनयात्रिकाणां चिह्नं अतिक्रान्तवान्
१३३ मिलियनं जनाः विमानयानेन यात्रां कृतवन्तः, १८,००० विमानयानानि उड्डीय अवतरितवन्तः, अन्तर्राष्ट्रीयविमानटिकटबुकिंग् च वर्षे वर्षे १.५ गुणान् वर्धितम्... अस्मिन् ग्रीष्मकाले जनानां यात्रायाः आवश्यकताः क्रमेण मुक्ताः भवन्ति, नागरिकविमानन-उद्योगः अपि तीव्रगत्या विकसितः अस्ति प्रक्रियायां ।
एतेन प्रभावितः अगस्तमासस्य १२ दिनाङ्कपर्यन्तं बीजिंग-डैक्सिङ्ग-अन्तर्राष्ट्रीयविमानस्थानकं (अतः परं "डैक्सिङ्ग्-विमानस्थानकम्" इति उच्यते) इत्यनेन २०२४ तमे वर्षे कुलम् ३०.०८९८ मिलियन-प्रवेश-बहिः-यात्रिकाणां गारण्टी दत्ता, यत् गतवर्षस्य समानकालस्य अपेक्षया ३१.८५% वृद्धिः अस्ति, तथा च 60 दिवसपूर्वं 30 मिलियन यात्रिकाणां चिह्नं अतिक्रान्तवान् . तेषु डाक्सिङ्ग्-विमानस्थानकेन १० अगस्तदिनाङ्के कुलम् १०८३ विमानयानानि अभवन्, येन एकस्मिन् दिने प्रायः १८०,००० आगच्छन्तः बहिर्गच्छन्तः च यात्रिकाः सुनिश्चिताः अभवन्
डाक्सिङ्गविमानस्थानकस्य कर्मचारिणां लाई जिंगहानस्य मते चीनस्य वीजारहितस्य “मित्रमण्डलस्य” क्रमिकविस्तारेण विदेशीययात्रिकाणां सुविधायै उपायानां निरन्तरं उन्नतिः च कृत्वा डाक्सिङ्गविमानस्थानके आगच्छन्तीनां बहिर्गच्छन्तीनां च यात्रिकाणां संख्या निरन्तरं वर्धमाना अस्ति अगस्तमासस्य १२ दिनाङ्कपर्यन्तं सञ्चितरूपेण अन्तर्राष्ट्रीय-क्षेत्रीय-यात्रिकाणां प्रवाहः २७ लक्षं यावत् अभवत् बन्दरगाहः वीजा-रहितः पारगमननीतिः सुविधाजनकः अस्ति ।
"सम्प्रति कुलम् ६५ आन्तरिक-विदेशीय-क्षेत्रीय-विमानसेवाः डैक्सिङ्ग-विमानस्थानके निवसन्ति, यत्र कुलम् १९० आन्तरिक-अन्तर्राष्ट्रीय-सञ्चालनमार्गाः सन्ति, १८० गन्तव्यस्थानानि प्राप्य विश्वस्य २१ देशेषु सेवां कुर्वन्ति । २०२३ तमस्य वर्षस्य जनवरी-मासस्य १७ दिनाङ्कात् आरभ्य डैक्सिङ्ग-विमानस्थानकं कृतम् अस्ति officially resumed operation अन्तर्राष्ट्रीयक्षेत्रीयविमानयानानां प्रारम्भात् आरभ्य ४० तः अधिकाः अन्तर्राष्ट्रीयक्षेत्रीयमार्गाः उद्घाटिताः, ये टोक्यो, सियोल, सिङ्गापुर, कुआलालम्पुर, लण्डन्, मास्को, रियाद्, अबुधाबी, दोहा, हाङ्गकाङ्ग इत्यादीनां गन्तव्यस्थानानां कृते प्रत्यक्षतया उद्घाटिताः सन्ति , मकाऊ च” इति लाई जिघान् अवदत् ।
तदतिरिक्तं डाक्सिङ्ग-विमानस्थानकं अद्यैव अन्तर्राष्ट्रीय-क्षेत्रीय-विमानयानानां कृते इलेक्ट्रॉनिक-बोर्डिंग-पास्-सेवाः आरब्धाः, तथा च काओकियाओ-नगरस्य टर्मिनल्-इत्यनेन चीन-दक्षिण-विमानसेवा-ब्रिटिश-विमानसेवा-ब्रिटिश-विमानसेवा-सङ्घस्य, हाङ्गकाङ्ग-विमानसेवा-इत्येतयोः कृते अन्तर्राष्ट्रीय-परीक्षण-सेवाः आरब्धाः भविष्ये अपि एतां सेवां प्रारभत।
वस्तुतः "ग्रीष्मकालीनयात्रा" "अन्तर्राष्ट्रीययात्रा" इति लोकप्रियप्रवृत्तिद्वयस्य लाभं ग्रहीतुं अतिरिक्तं, डैक्सिङ्गविमानस्थानकं गतवर्षस्य अपेक्षया ६० दिवसपूर्वं "३० मिलियनयात्रिकाणां" लक्ष्यं प्राप्तुं समर्थः इति कारणं तस्य कारणात् अविभाज्यम् अस्ति उच्चगुणवत्तायुक्ताः विचारणीयाः च सेवाः अपि एतत् यात्रिकाणां यात्रायै आकर्षयितुं विमानयानानां कुशलसञ्चालनं सुनिश्चित्य प्रमुखः बिन्दुः अस्ति।
हालस्य नित्यं वज्रपातस्य वर्षाणां च प्रतिक्रियारूपेण डैक्सिङ्गविमानस्थानकं मौसमविभागेन प्रतिवेदितसूचनायाः आधारेण समये एव आपत्कालीनपरामर्शं करिष्यति, परिवहनप्रबन्धनसमितेः समन्वितसञ्चालनगारण्टीतन्त्रं सक्रियं करिष्यति, विमानसेवाभिः सह प्रासंगिकैः च निकटतया सम्बद्धं करिष्यति मौसमपरिवर्तनानुसारं समये समायोजनं कर्तुं स्थलगत-इकायानां कृते परिचालन-योजना परिचालन-दबावस्य निवारणाय, विशेष-मौसमस्य प्रभावं न्यूनीकर्तुं, उत्तम-यात्री-सेवाः च प्रदातुं सर्वप्रयत्नाः करिष्यति |.
जलप्रलयनिवारणसमर्थनस्य दृष्ट्या प्रत्येकस्य यूनिटस्य भूसमर्थककर्मचारिणः वर्षायां उपकरणानां सुविधानां च परिपालनं वर्धितवन्तः, कार्मिककर्तव्यस्य व्यवस्थां कृतवन्तः, जलप्रलयनिवारणसामग्रीः च सज्जीकृतवन्तः, आविष्कृतानां परिस्थितीनां समये निबन्धनं सुनिश्चित्य स्थलस्य निरीक्षणं सुदृढं कर्तुं केन्द्रीकृतवन्तः .
"यात्रीसेवानां दृष्ट्या टर्मिनल् मध्ये सूचनाप्रसारणं सुदृढं भविष्यति, बोर्डिंगगेट्-पर्दे वास्तविकसमयस्य मौसमस्य स्थितिः प्रसारिता भविष्यति, सेवाकर्मचारिणां कर्तव्यनिष्ठा भविष्यति, खानपान-खुदरा-समर्थन-संसाधनानाम् आवंटनं भविष्यति, यात्रिक-मार्गदर्शनं च भविष्यति तथा च सहायता सम्यक् क्रियते; .
ज्ञातव्यं यत् अस्मिन् वर्षे ग्रीष्मकालीनयात्राकाले डैक्सिङ्गविमानस्थानकेन यात्रिकाणां कृते कूपनं निर्गन्तुं प्रासंगिकमञ्चैः सहकार्यं कृतम् अस्ति। अगस्तमासस्य २ दिनाङ्कात् आरभ्य विमानस्थानकबस् टोङ्गझौ रेखा वाहनानां संख्यां वर्धयिष्यति, चरमसमये एकघण्टातः ३० निमेषपर्यन्तं प्रस्थानान्तरं लघु करिष्यति।
तदतिरिक्तं यात्रिकाणां यात्रानुभवं अधिकं समृद्धीकर्तुं "मानवतावादीविमानस्थानकस्य" आकर्षणस्य विषये तेषां धारणावर्धनार्थं च, डक्सिङ्गविमानस्थानकेन ग्रीष्मकालीनयात्राकाले "Reciting Classics in Praise of Beijing" इत्यस्य विशेषं ग्रीष्मकालीनप्रदर्शनं प्रारब्धम्, येन एकः... यात्रिकाणां कृते अनन्यदृश्य-दृश्य-भोजः तथा च सशक्तं सांस्कृतिकयात्रा-वातावरणं निर्माय।
तस्मिन् एव काले डैक्सिङ्ग-विमानस्थानकं राजधानी-सङ्ग्रहालयेन च संयुक्तरूपेण "डैक्सिङ्ग-विमानस्थानक-बीजिंग-मध्य-अक्ष-प्रदर्शनी" इति निर्मितम्, यत् बीजिंग-नगरस्य केन्द्रीय-अक्षस्य विश्वविरासत-स्थलरूपेण सफल-अनुप्रयोगस्य उत्सवः, पर्यटकानां कृते सांस्कृतिक-भोजं निरन्तरं प्रदातुं च अगस्तमासस्य ८ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं डैक्सिङ्ग् विमानस्थानके ग्रीष्मकालीनभोजनविपण्यकार्यक्रमः आयोजितः । आयोजनस्य समये यात्रिकाः प्रतिदिनं कूपनं प्राप्तुं शक्नुवन्ति, तथैव सीमितसमये फ्लैशविक्रयणं, ऑनलाइन-आकर्षणम् इत्यादीनि क्रियाकलापाः च प्राप्नुवन्ति, "नव-देशस्य द्वारम्" इति व्यापारसेवानां आश्चर्यं च आनन्दयितुं शक्नुवन्ति
"यथा यथा सञ्चालनस्य पञ्चमवर्षस्य समीपं गच्छति तथा तथा डैक्सिङ्ग-विमानस्थानकं सुरक्षिततरं, अधिकसुलभं, कुशलं च विमानयात्रानुभवं निर्मातुं प्रयतते, तथा च यात्रिकाणां सुरक्षा-लाभ-सुख-भावना निरन्तरं वर्धयिष्यति। यथा यथा पर्यटन-विपण्यं 'तप्तं भवति'।" during the summer holiday season "यात्रिकाणां संख्या निरन्तरं वर्धते। डैक्सिङ्ग् विमानस्थानकं यात्रिकान् सुचारुयात्रा सुनिश्चित्य स्वयात्राकार्यक्रमस्य यथोचितरूपेण व्यवस्थां कर्तुं उष्णतया स्मारयति" इति लाई जिंगहानः निष्कर्षं गतवान्।
स्रोतः चीनयुवा दैनिक
प्रतिवेदन/प्रतिक्रिया