समाचारं

लियू वेई : “एआइ शिक्षा” इत्यत्र अद्यापि शिक्षकाः अनिवार्याः सन्ति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

अद्यैव दक्षिणकोरियादेशेन विश्वस्य प्रथमं "AI पाठ्यपुस्तकं" प्रक्षेपणस्य योजना पुनः उक्तवती, यत् टैब्लेट् सङ्गणकेषु कृत्रिमबुद्ध्या (AI) चालितानि डिजिटलपाठ्यपुस्तकानि विद्यालयेषु प्रविष्टुं भवति। यद्यपि एषा योजना केषाञ्चन शिक्षकानां समर्थनं प्राप्तवती तथापि ५०,००० तः अधिकैः अभिभावकैः याचिकायां विरोधः कृतः । अधिकांशः मातापितरः स्वसन्ततिनां अङ्कीययन्त्राणां अत्यधिकसंपर्कस्य प्रतिकूलपरिणामानां विषये चिन्तिताः सन्ति, तथा च अनेके विशेषज्ञाः अपि चिन्तिताः सन्ति यत् एआइ इत्यस्मिन् सम्भाव्यदुर्सूचनाः महतीं सामाजिकहानिं जनयितुं शक्नुवन्ति इति।

कोरियादेशस्य शिक्षाविभागः एआइ-पाठ्यपुस्तकानां व्यक्तिगतशिक्षण-अनुभवस्य मूल्यं ददाति, तस्य विश्वासः अस्ति यत् एतत् छात्राणां नवीनतां प्रवर्धयितुं, रुचिं उत्तेजितुं, शिक्षकाणां शिक्षणस्थितीनां मूल्याङ्कनं कर्तुं च साहाय्यं कर्तुं शक्नोति। दक्षिणकोरियादेशेन गतवर्षे प्रकाशितस्य "डिजिटल बेसिक एजुकेशन इनोवेशन प्लान" इत्यस्य सन्दर्भे एआइ पाठ्यपुस्तकानां प्रवर्तनानन्तरं "प्रथमं स्वाध्ययनं, ततः ट्यूशनं" इति शिक्षणप्रतिरूपं निर्मितं भविष्यति यस्मिन् छात्राः प्रथमं पाठ्यपुस्तकानां माध्यमेन मूलभूतज्ञानं शिक्षन्ति, तथा ततः शिक्षकैः सह शिक्षणस्य चर्चां प्रक्षेपणं च कुर्वन्ति। सकारात्मकपक्षे, एतत् साधनं भिन्न-भिन्न-छात्र-शिक्षण-प्रगतेः पालनं सम्भवं करोति, शैक्षिक-सामग्री-अनुकूलीकरणाय, शिक्षण-दक्षतां रुचिं च सुधारयितुम्, समीचीन-शिक्षण-मूल्यांकनं च प्रदातुं सम्भाव्य-लाभान् आनयति |.

परन्तु तत्सह, अस्मिन् प्रतिरूपे अपि बहवः सम्भाव्यसमस्याः, आव्हानाः च सन्ति, यथा अधिकव्ययः, प्रौद्योगिकी, शैक्षिकमूलसंरचनास्तरः च । तस्मिन् एव काले अधिकमुक्तशिक्षणवातावरणं, उपक्रमस्य अधिकमागधायुक्ताः शिक्षणप्रतिमानाः, एआइ-जनितशिक्षणसामग्री च इत्यादिभिः अनेके परिवर्तनैः छात्राणां डिजिटलकौशलस्य साक्षरतायाश्च उच्चतराः आवश्यकताः अपि अग्रे स्थापिताः सन्ति किशोराणां शिक्षणक्षमतायां शारीरिकमानसिकस्वास्थ्ये च अस्याः परिवर्तनस्य श्रृङ्खलायाः प्रभावस्य आकलनं कर्तव्यम् अस्ति । अतः यद्यपि एआइ पाठ्यपुस्तकानि शैक्षिकनवाचारस्य उपयोगी प्रयासः सन्ति तथापि तेषां कार्यान्वयनसमये मूल्यं, प्रौद्योगिकी, शिक्षणप्रभावाः, छात्रकल्याणं च अवश्यमेव विचारणीयानि येन ते शिक्षायाः गुणवत्तायां प्रभावीरूपेण सुधारं कर्तुं शक्नुवन्ति इति सुनिश्चितं भवति। तेषु शिक्षकाणां छात्राणां च सहभागिता, तथैव निरन्तरं मूल्याङ्कनसुधारः अपि अनिवार्यः अस्ति ।

दक्षिणकोरियादेशस्य प्रयासे विवादास्पदाः बिन्दवः सन्ति, प्रथमं, एआइ-प्रौद्योगिक्याः शिक्षायां विशेषतया कनिष्ठबालानां शिक्षायां अति-संलग्नता, द्वितीयं च, शिक्षकानां स्वभूमिकायाः ​​निवृत्तिः, यत् सीमानां कृते गारण्टी-अभावं प्रकाशयति तथा च "AI+ शिक्षा" इत्यस्य आदर्शाः । वस्तुतः "AI + education" इति नवीनसंकल्पना नास्ति । देशाः सामान्यतया एआइ-इत्यस्य शिक्षायां प्रवेशस्य प्रयत्नेषु प्रगतिशीलसमाधानं स्वीकुर्वन्ति, यत्र एआइ-इत्यनेन शिक्षकानां मूलभूमिकायाः ​​परितः शिक्षणदक्षतायाः उन्नयनार्थं अधिका सहायकभूमिका भवति अस्य अपि अर्थः अस्ति यत् अध्यापनस्य गुणवत्ता अद्यापि शिक्षकैः नियन्त्रिता अस्ति, शिक्षकाः अपि एआइ-दोषान् समये एव सम्यक् कर्तुं शक्नुवन्ति ।

"एआइ + शिक्षा" इत्यस्य वर्तमान-तकनीकी-स्तरात् वा सामाजिक-अवधारणानां स्तरात् वा, मूलभूत-शिक्षातः मनुष्याणां भूमिकां निवृत्तुं अतीव प्राक् अस्ति एकतः सर्वे प्रकाराः “AI+ शिक्षा” सामान्यतया अन्तर्निहितसमर्थनार्थं बृहत्भाषाप्रतिमानानाम् (LLM) उपरि अवलम्बन्ते । यद्यपि कम्पनयः अन्तिमेषु वर्षेषु एलएलएम-संशोधनविकासयोः निवेशं वर्धयन्ति, तथा च एलएलएम-प्रदर्शने अपि निरन्तरं सुधारः अभवत्, तथापि एलएलएम-प्रतिक्रियाः जनयति चेत् चेतावनीम् विना काल्पनिकं वा निरर्थकं वा उत्तरं निर्मातुं शक्नुवन्ति "मतिभ्रमः" इत्यादीनि घटनाः अद्यापि अतीव सामान्याः सन्ति .सम्प्रति तकनीकीस्तरस्य कोऽपि प्रभावी समाधानः नास्ति । एतस्य पारम्परिकशिक्षणप्रतिरूपे अल्पः प्रभावः भवति यत्र शिक्षकाः पाठयन्ति, समये समस्याः च ज्ञातुं शक्नुवन्ति, परन्तु स्वाध्ययनप्रतिरूपे छात्राः भेदं कर्तुं न शक्नुवन्ति, येन दुर्बोधाः भवन्ति

अपरपक्षे बहवः मातापितरः अपि स्वसन्ततिनां अधिकं व्यसनं प्रौद्योगिक्याः आश्रिताः च भवन्ति इति सम्भाव्यपरिणामानां विषये चिन्तिताः सन्ति । किशोराणां मोबाईलफोनस्य व्यसनं दक्षिणकोरियादेशे दीर्घकालीनः सामाजिकः विषयः अस्ति । दक्षिणकोरियादेशस्य लैङ्गिकपरिवारमन्त्रालयस्य वार्षिकसर्वक्षणस्य अनुसारं १८% जनाः अथवा प्रायः २२०,००० छात्राः अन्तर्जालस्य स्मार्टफोनस्य च अनियंत्रितप्रयोगस्य कारणेन स्वस्य दैनन्दिनजीवनस्य प्रबन्धनं कष्टं अनुभवन्ति तेषु कनिष्ठ उच्चविद्यालयस्य छात्राणां संख्या सर्वाधिकं भवति, प्रायः ९०,००० यावत् भवति, तदनन्तरं उच्चविद्यालयस्य छात्राः प्राथमिकविद्यालयस्य छात्राः च सन्ति । अस्याः पृष्ठभूमितः कोरिया-समाजः छात्राणां एआइ-विषये आकृष्टः भूत्वा अन्येषां शिक्षणपद्धतीनां कौशलस्य च संवर्धनस्य उपेक्षां करोति इति चिन्ता न निराधारः।

आधुनिकशिक्षा पारिस्थितिकीव्यवस्थापरियोजना अस्ति यस्य सारः जनान् प्रथमस्थाने स्थापयित्वा छात्राणां आन्तरिकक्षमतां क्षमतां च व्यवस्थितरूपेण उत्तेजितुं जागृतुं च अस्ति। शिक्षकाः न केवलं ज्ञानं प्रदातुं छात्राणां स्वतन्त्रशिक्षणस्य समस्यानिराकरणक्षमतायाः च संवर्धनं कुर्वन्तु, अपितु उत्तमं शिक्षक-छात्रसम्बन्धं निर्मातव्याः, तेषां आवश्यकताः लक्षणं च अवगन्तुं, समर्थनं प्रोत्साहनं च दातव्यम्। तस्मिन् एव काले शिक्षायाः सकारात्मकं, मुक्तं, समावेशी, चुनौतीपूर्णं च शिक्षणवातावरणं अपि निर्मातव्यं येन छात्राणां शिक्षणस्य सृजनशीलतायाश्च उत्साहः उत्तेजितः भवति। तदतिरिक्तं शिक्षायां सामाजिकसांस्कृतिककारकाणां गणना करणीयम्, नैतिक-अखण्डतायाः निर्माणं करणीयम्, छात्राणां गृह-देशस्य, सामाजिकदायित्वस्य, वैश्विकदृष्टिकोणस्य च विषये भावनाः संवर्धिताः भवेयुः एतानि वस्तूनि एआइ न शक्नोति, न्यूनातिन्यूनं अल्पकालीनरूपेण।

एआइ-प्रवर्तनानन्तरं आदर्शरूपेण "एआइ + शिक्षा" मानव-यन्त्रपर्यावरणपारिस्थितिकीतन्त्रपरियोजना भवितुमर्हति । भविष्ये एआइ-उत्पादानाम् उपयोगः विशुद्धतया तर्कसंगतविषयाणां शिक्षणार्थं शैक्षिकसाधनरूपेण वा साधनरूपेण वा भवितुं शक्यते तथा च गृहकार्यस्य सुधारणं च बन्द उत्तरैः सह परीक्षणपत्राणां च कार्यं कर्तुं शक्यते। परन्तु यतो हि शिक्षायाः लक्ष्यं व्यक्तिनां सर्वतोमुखविकासस्य संवर्धनं ज्ञानं, कौशलं, चिन्तनक्षमता, सृजनशीलता, भावनाः, मूल्यानि च सन्तुलितवृद्धिं प्राप्तुं भवति, तस्मात् वास्तविकशिक्षकाणां तुलने, वास्तविकभावनानां अभावं विद्यमानं केवलं भावनात्मकसिमुलेटर्-उपरि निर्भरं च ए.आइ स्वाभाविकदोषाः सन्ति। अतः “जनाः” ते एव तत्त्वानि सन्ति येषां “एआइ + शिक्षा” इत्यस्मात् दूरं भवितुं न्यूनतया सम्भावना वर्तते ए.आइ. (लेखकः बीजिंग-विश्वविद्यालयस्य डाक-दूरसञ्चारस्य मानव-कम्प्यूटर-अन्तर्क्रिया-संज्ञानात्मक-प्रक्रिया-प्रयोगशालायाः निदेशकः अस्ति)