समाचारं

सायकलयानस्य क्रियाकलापाः कथं स्वस्थरूपेण विकसितुं शक्नुवन्ति ? उद्योगस्य अन्तःस्थानां किमपि वक्तव्यम् अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त २१ (सञ्चारकर्त्ताः लु ​​क्षिंगजी, ली चुन्यु, काओ यिबो) अन्तिमेषु वर्षेषु देशे सर्वत्र सायकिलयानस्य क्रियाकलापाः निरन्तरं तापिताः सन्ति, तथा च क्रमेण राष्ट्रियसुष्ठुतायाः कृते नूतनः विकल्पः, न्यूनस्य कृते नूतनः फैशनः च अभवत् -कार्बन यात्रा। तस्मिन् एव काले सायकलयानसम्बद्धाः अद्यतनसुरक्षाविषयाणि बहुधा सामाजिकं ध्यानं आकर्षितवन्तः । सायकलयानस्य क्रियाकलापाः कथं स्वस्थरूपेण विकसितुं शक्नुवन्ति ? सवारी आयोजकाः, प्रतिभागिनः, नगरीयपरिवहनविशेषज्ञाः च स्वदृष्टिकोणं सल्लाहं च ददति ।
२४ जुलै दिनाङ्के पेकिङ्ग् विश्वविद्यालयस्य अन्तर्राष्ट्रीयग्रीष्मकालीनविद्यालये भागं गृहीत्वा चीनदेशीयाः विदेशीयाः च महाविद्यालयस्य छात्राः बीजिंग-नगरस्य वीथिषु सायकलयानं कुर्वन्ति स्म । सिन्हुआ न्यूज एजेन्सी रिपोर्टर वेई मेङ्गजिया इत्यस्य चित्रम्नियमपालनं सभ्यसवारी च तलरेखा अस्ति
अस्मिन् वर्षे जुलैमासस्य अन्ते बीजिंग-यातायातनियन्त्रणविभागेन घोषितं यत् सः नगरीयमार्गेषु दौडं कुर्वतां सायकलयात्रिकाणां सख्यं अन्वेषणं करिष्यति, मुख्यतया केषाञ्चन सायकलयात्रिकाणां लक्ष्यं कृत्वा ये अवैधरूपेण मोटरवाहनमार्गेषु अथवा नगरीयद्रुतमार्गेषु अपि "वेगदत्तांशं ब्रशं कुर्वन्ति, अथवा यातायातप्रकाशानां अवहेलनां कुर्वन्ति , अनुसरणं कुर्वन्ति परस्परं, सर्पसदृशं मार्गपरिवर्तनं अन्ये च भयानकव्यवहाराः। अनेकानि नगराणि अपि तस्य अनुसरणं कृतवन्तः ।
बीजिंग यातायातनियन्त्रणविभागस्य आधिकारिकजालस्थलात् चित्राणि“अधुना बहवः सायकलयात्रिकाणां कृते अतीव उत्तमाः उपकरणाः सन्ति, परन्तु तेषां सायकलक्रीडायाः सम्पूर्णा अवगतिः नास्ति, ते वेगस्य अनुसरणं कर्तुं आकृष्टाः सन्ति, येन सार्वजनिकनियमानां व्यवस्थायाः च बाधा भवति... उपकरणानां स्तरः सुदृढः जातः ततः परं भवितुमर्हति तस्य प्रदर्शनं कर्तुं समुचितस्थानं गच्छन्तु, न तु यत्र अस्ति तत्र नगरस्य मार्गेषु अपि च राजधानीयां सभ्यतायाः खिडक्यां चाङ्ग’आन्-वीथिकायां दौडः” इति बीजिंग-साइकिल-सङ्घस्य अध्यक्षः सोङ्ग-गुओकियाङ्गः अवदत्
"अस्माभिः संघे विविधक्लबानां दलकप्तानानां शिक्षा सुदृढा कृता, उत्तरदायित्वं ग्रहीतुं पृष्टं, दलस्य सदस्यान् च नगरमार्गेषु दौडं न कर्तुं प्रेरयामः। अधुना अस्माकं क्लबैः एतस्य घटनायाः अन्त्यं कर्तव्यम् इति भाति।
तस्मिन् एव काले सः पञ्जीकृतक्लबानां बहिः व्यक्तिगतसाइकिलचालकानाम् अन्येषां च सायकलयान-उत्साहिनां समूहानां च आह्वानं कृतवान् यत् ते अपि कानूनस्य पालनम् कुर्वन्तु, सभ्यरूपेण सवारीं कुर्वन्तु च।
"वयं सायकलयात्रिकान् वायडक्ट् अथवा रिंग रोड् इत्यत्र सवारीं कुर्वन्तः द्रष्टुम् न इच्छामः। एतानि स्थानानि अत्यन्तं असुरक्षितानि अवैधानि च सन्ति। एतत् न कर्तव्यं यत् वयं सायकलयानस्य सहभागिभिः सह बीजिंग-नगरे, हैनान्-नगरे च बहवः सवाराः सन्ति जियामेन् शाखायां "हुटोङ्ग माउण्टन् वाइल्ड्" सायकिलयानस्य सांस्कृतिकस्थानं ।
असभ्यस्य अपि च अवैधक्रियाकलापस्य व्यक्तिगतप्रकरणैः सामान्यसाइकिलव्यायामसमूहान् अपि कलङ्कस्य दबावे स्थापिताः तथापि संवाददातुः अवलोकनस्य अनुसारं मुख्यधारायां स्वरः अद्यापि सभ्यसाइकिलचालनक्रियाकलापं प्रोत्साहयति, अवैधक्रियाकलापस्य निन्दां च करोति।
अनेके सायकलयात्रिकाः गतिदत्तांशसङ्ग्रहार्थं रक्तप्रकाशानां च चालनार्थं नगरपाशानां उपयोगविषये केषाञ्चन ब्लोगर्-पोष्ट्-विषये विरोधं प्रकटितवन्तः, सामाजिक-माध्यम-मञ्चाः एतादृशान् भ्रामक-पोस्ट्-मध्ये दबावं कुर्वन्ति इति च सुझावम् अददात्
सायकलयानस्य व्यायामः स्थानीयव्यक्तिगतपरिस्थितौ अनुरूपः भवेत्
सोङ्ग गुओकियाङ्ग इत्यनेन दर्शितं यत् येषां उत्साहीनां सायकलव्यायामस्य आवश्यकता अस्ति अथवा प्रतिस्पर्धात्मकसाइकिलयानप्रशिक्षणस्य अपि आवश्यकता वर्तते तेषां कृते उपयुक्तानि मार्गखण्डानि वा स्थलानि वा सम्यक् अन्वेष्टव्यानि।
विशेषतः सः अनुशंसितवान् यत् एते उत्साहिणः सप्ताहस्य मध्ये निरन्तरं पाशैः सह नगरीयनिकुञ्जेषु हरितस्थानेषु च परितः गत्वा न्यूनानि वाहनानि पदयात्रिकाः च गच्छन्तु, तथा च यातायातप्रकाशानां अनुसरणं कृत्वा वृत्तं कुर्वन्तु सप्ताहान्ते भवन्तः उपनगरीयखण्डेषु अभ्यासं कर्तुं शक्नुवन्ति यत्र न्यूनयानयानानि, न्यूनानि यातायातप्रकाशाः, उत्तममार्गस्य निरन्तरता च भवति ।
"अस्माकं संघस्य आधिकारिकलेखे अनुशंसिताः मार्गाः सन्ति। ते सर्वे सदस्यैः आविष्कृताः, निवेदिताः च तुल्यकालिकरूपेण परिपक्वाः मार्गाः सन्ति, ततः वयं तान् क्रमेण व्यवस्थित्य तान् प्रक्षेपणं कुर्मः इति सोङ्ग गुओकियाङ्गः अवदत् यत् संघः अधिकाधिकं उत्तममार्गान् विकसितुं अपि प्रतिबद्धः अस्ति उत्साहिणः ।
सायकिलयानस्य व्यायामस्य अपि व्यक्तिगतपरिस्थित्यानुकूलीकरणस्य आवश्यकता वर्तते । अन्यत् अद्यतनघटना यत् विवादं जनयति स्म तत् आसीत् यत् प्रशिक्षणार्थं प्रौढदलेन सह सवारीं कुर्वन् १२ वर्षाणाम् अधः नाबालिगस्य दुर्घटना एकः वरिष्ठः सायकलयानप्रशिक्षकः इति नाम्ना सोङ्ग गुओकियाङ्गः नाबालिगाः सहकारी (समूह) सवारीं कर्तुं प्रौढानां अनुसरणं कर्तुं न अनुशंसति ।
कियत् सवारीं व्यायामप्रभावं प्राप्तुं शक्नोति इति विषये सः पुनः शीघ्रं गन्तुं आवश्यकता नास्ति इति बोधितवान्, मुख्यतया च एरोबिक-परिधिषु, सप्ताहे द्विवारं, प्रत्येकं समये प्रायः ९० निमेषान् यावत्, तस्य निर्वाहः करणीयः इति सः अपि सुझावम् अयच्छत् यत् उत्साहीजनाः व्यावसायिकक्रीडकानां प्रशिक्षणपद्धतीनां अन्धरूपेण अनुकरणं न कुर्वन्तु, अपितु विशेषतया "निम्नताल-उच्चशक्तिः" सवारीद्वारा उत्पद्यमानायाः लैक्टिक-अम्ल-सञ्चय-समस्यायाः विषये सावधानाः भवेयुः सवारीपूर्वं पश्चात् च पूर्णतया तापनं आरामं च कर्तव्यम् ।
बहुकोणात् सायकलयानस्य आनन्दं अन्वेषयन्तु
सामाजिकमाध्यमेषु सायकलयानं व्यायामसमूहाः च प्रायः आँकडानां कृते स्पर्धां कर्तुं उत्सुकाः भवन्ति । अस्मिन् विषये सायकिल-संस्कृतेः प्रवर्तकः वु तियानहाओ इत्यस्य द्वौ दृष्टिकोणौ स्तः - प्रथमं, सुरक्षां विहाय वेगस्य, शक्ति-दत्तांशस्य च अनुसरणं निरर्थकम्; .
अतः सः सुझावम् अयच्छत् यत् सायकलयान-उत्साहिनां स्वस्य शारीरिक-स्थितिः, रुचिः, मार्ग-स्थितिः च आधारीकृत्य समुचितं पद्धतिं चिन्वन्तु इति "यदा निवृत्ताः भवितुम् अर्हन्ति जनाः परामर्शाय आगच्छन्ति तदा अहं तान् ग्रेवल रोड् बाइकं वा माउण्टन् बाइकं वा चालयितुं अनुशंसयामि... तेषां प्रथमा इच्छा दूरं गन्तुं भवितुमर्हति, न तु द्रुततरम्।
“साइकिलयानस्य एकं आकर्षणं अस्ति यत् अधिकांशक्रीडायाः अपेक्षया अधिककालं यावत् जनानां सह गन्तुं शक्नोति” इति सः अपि अवदत् ।
सायकलमार्गस्य चयनस्य विषये सः मन्यते यत् प्रतिस्पर्धात्मकमार्गानां अतिरिक्तं बहवः अपि सन्ति ये नगरीय अन्वेषणं प्रति अथवा प्राकृतिकदृश्यानां प्रशंसायाः प्रति सज्जाः सन्ति यद्यपि ते तुल्यकालिकरूपेण "मन्दाः" सन्ति तथापि ते सायकलयात्रिकाणां शारीरिकरूपेण मानसिकरूपेण च लाभं दातुं शक्नुवन्ति .
उदाहरणार्थं बीजिंग-डोङ्गचेङ्ग-जिल्लाक्रीडाब्यूरो, मेन्टौगौ-जिल्लाक्रीडाब्यूरो च संयुक्तरूपेण "गलीतः पर्वतपर्यन्तं" इति सायकल-बुटीक-मार्गस्य निर्माणं कृतवन्तौ, यत् बीजिंग-नगरस्य विभिन्नक्षेत्राणां सांस्कृतिकविशेषतां सघनयति, पश्चिमपर्वतक्षेत्रस्य प्राकृतिकदृश्यैः च समाप्तं भवति .
चित्रं Mentougou सांस्कृतिक पर्यटन आधिकारिक खाते सेअधिकाधिकाः सायकलयान-उत्साहिणः पर्वत-सवारी-क्रीडायां सम्मिलिताः सन्ति, यत् एतदपि प्रतिबिम्बयति यत् अस्य क्रीडायाः महत्त्वपूर्णा रुचिः ऊर्ध्वतायाः उत्थान-अवस्थायाः अनुभवः प्राकृतिकदृश्येषु एकीकरणं च भवति वु तियानहाओ इत्यनेन स्मरणं कृतं यत् पर्वतप्रवेशः पदे पदे कर्तव्यः, तत्सहकालं सुरक्षितवाहनचालनस्य, वाहनस्य स्थितिनिरीक्षणस्य च विषये अधिकं ध्यानं दातव्यं यत् "पर्वतप्रवेशकाले शिरस्त्राणं विना न सवारीं कुर्वन्तु" इति
सायकिलयानसुरक्षाशिक्षां सुदृढां कुर्वन्तु
सिन्हुआ विश्वविद्यालयस्य परिवहनसंशोधनसंस्थायाः उपनिदेशकः याङ्ग सिन्मिआओ, यः चिरकालात् सायकिलनगरनिर्माणस्य विषये चिन्तितः अस्ति, तस्य मतं यत् यद्यपि अद्यतनविवादः मुख्यतया क्रीडासाइकिलयानस्य वर्गीकरणे केन्द्रितः अस्ति तथापि यावत्कालं यावत् एतत् कानूनी सभ्यता च भवति सायकलक्रीडा, तस्य निन्दायाः परे अस्ति, तस्य तत्कालं समाधानस्य आवश्यकता वर्तते समस्या अस्ति यत् सम्पूर्णे समाजे सायकलयानविषये वर्तमानसुरक्षाशिक्षायाः अत्यन्तं अभावः अस्ति तथा च लोकप्रियता न्यूना अस्ति। सायकलसुरक्षाशिक्षा दैनिकसाइकिलयानात् आरभ्यत, यस्मिन् व्यापकतमा सहभागिता भवति।
"सामान्यतया वयं यत् दैनिकं सायकलयानं वदामः तत् आवागमनं, नगरभ्रमणं इत्यादीनि सन्ति। केवलं कानूनविनियमैः नियन्त्रितुं न शक्यते, यतः कानूनविनियमाः तावत् विस्तृताः न सन्ति। अतः सायकलयानस्य सुरक्षाशिक्षा अतीव महत्त्वपूर्णा अस्ति।
याङ्ग ज़िन्मिआओ इत्यस्य विचाराः मार्गयातायातस्य अभ्यासे पुष्टयितुं शक्यन्ते, यथा सवारीं कुर्वन् हेल्मेटं न धारयितुं, सवारीं कुर्वन् मोबाईलफोनेन सह क्रीडितुं, विडियो शूटिंग् कर्तुं, पार्श्वे पार्श्वे सवारीं कर्तुं, साझासाइकिलेषु जनानां सह सवारीं कर्तुं अन्ये अवैध-असभ्य-व्यवहाराः च।
सायकलसुरक्षाशिक्षणे कथं उत्तमं कार्यं कर्तव्यमिति विषये याङ्ग ज़िन्मिआओ इत्यनेन स्वस्य अनुशंसितप्रकरणाः पत्रकारैः सह साझाः कृताः। नेदरलैण्ड्देशे यत्र सायकलसंस्कृतिः प्रबलः अस्ति, तत्र सायकलसुरक्षाशिक्षा विद्यालयशिक्षाव्यवस्थायाः माध्यमेन प्रचलति
तदतिरिक्तं याङ्ग ज़िन्मिआओ इत्यनेन सर्वेभ्यः स्थानीयेभ्यः अपि आह्वानं कृतम् यत् ते सायकलमार्गस्य निर्माणं, परिपालनं च सुदृढं कुर्वन्तु तथा च अधिकानि लघुभारयुक्तानि विद्युत्सहायकसाइकिलानि विपण्यां उपयोक्तुं प्रोत्साहयन्तु।
चीनदेशे क्रीडासाइकिलयानस्य उदयमानक्षेत्रे वु तियानहाओ सहितः उद्योगे केचन जनाः अपि सामाजिकमाध्यमेषु पोस्ट्द्वारा सायकलयानसुरक्षाज्ञानस्य सक्रियरूपेण प्रसारणं कुर्वन्ति, यत्र सायकलयात्रिकाः समागच्छन्ति तत्र पोस्टराणि च स्थापयन्ति।
संवाददाता अवलोकितवान् यत् केचन सायकलक्लबाः अद्यतने नवीनपाठ्यक्रमाः प्रारब्धाः सन्ति शिक्षणसामग्रीषु तकनीकी आवश्यकवस्तूनि यथा हन्डलबारपरिग्रहः, श्वसनं च तालं च, वैज्ञानिकशिफ्टिंग्, आरोहणं अवतरणं च, गठनकौशलं, स्थायियानं इत्यादीनि सन्ति।अस्मिन् नेतृत्वे शास्त्रीयमार्गाः अपि सन्ति by coaches.साइकिलयानस्य अनुभवस्य सामग्री। परन्तु अद्यापि कतिचन क्लबाः एव सन्ति येषु एतादृशाः पाठ्यक्रमाः प्रदत्ताः सन्ति ।
पेकिंग विश्वविद्यालयस्य वाहनसङ्घस्य आधिकारिकलेखात् चित्रम्एकः क्रीडासाइकिलविक्रेता अवदत् यत् - "मूलतः अस्माकं ग्राहकाः मुख्यतया व्यावसायिकदलानि आसन्, परन्तु अधुना साधारणाः उपभोक्तारः व्यावसायिकवाहनानि उफानेन क्रीणन्ति...यथा यातायातप्रकाशेषु कथं स्थगितव्याः, मार्गे पूर्वचेतावनीव्यवस्थाः, काराः कथं परिहरितव्याः इति , इत्यादयः व्यावसायिकाः क्रीडकाः मया प्रशिक्षणस्य अनुभवः प्राप्तः, परन्तु अहं मन्ये बहवः उपभोक्तृणां अनुभवः नास्ति अथवा एकः संचालकः इति नाम्ना अहं न इच्छामि यत् सर्वे एतावन्तः अन्धाः भवेयुः वयम् अपि केचन व्यावसायिकाः प्रदातुं आमन्त्रयामः अनुवर्तनम्।
अस्मिन् लेखे प्रशिक्षुः झाङ्ग हान्जिङ्ग् अपि योगदानं दत्तवान्
प्रतिवेदन/प्रतिक्रिया