समाचारं

२०२४ बीजिंगयुवा टेनिस आरक्षितप्रतिभाप्रशिक्षणशिबिरस्य समाप्तिः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य बीजिंग-युवा-टेनिस्-आरक्षित-प्रतिभा-प्रशिक्षण-शिबिरस्य, बीजिंग-टेनिस्-दलस्य रिजर्व-प्रतिभा-प्रशिक्षण-शिबिरस्य च १९ दिनाङ्के सफलतया समाप्तिः अभवत् । १५ दिवसीयस्य प्रशिक्षणशिबिरस्य कालखण्डे टेनिस-किशोराणां शारीरिक-तकनीकी-रणनीतिक-मनोवैज्ञानिक-आदि-पक्षेषु महतीं प्रशिक्षणं, उन्नतिः च अभवत्

इदं प्रशिक्षणशिबिरं बीजिंग-टेनिस्-प्रबन्धनकेन्द्रेण आयोजितम् अस्ति, तथा च "जनरल-कप", "मुलान्-कप" इत्यादिषु युवानां स्पर्धासु प्रतिभागिनः सर्वोत्तमाः सन्ति प्रशिक्षणशिबिरस्य कालखण्डे देशे विदेशे च व्यावसायिकवरिष्ठप्रशिक्षकाणां सावधानीपूर्वकं मार्गदर्शनेन सहभागिनां क्रीडकानां दुर्बलतानां दोषाणां च आधारेण वैज्ञानिकं व्यवस्थितं च प्रशिक्षणं प्राप्तम्। सर्वे बीजिंग-टेनिस्-दलेन सह संवादं कर्तुं, बीजिंग-टेनिस्-दलस्य विकास-इतिहासस्य, गौरवपूर्ण-सम्मानस्य च गहन-अवगमनं प्राप्तुं क्षियानोङ्गटान्-बीजिंग-टेनिस्-प्रशिक्षण-अड्डं अपि गतवन्तः भाष्यकारस्य सजीवपरिचयद्वारा क्रीडकाः स्वस्य टेनिसस्वप्नानां अनुसरणं कर्तुं अधिकं दृढनिश्चयाः अभवन् । क्षियानोङ्गटान् स्पोर्ट्स् टेक्निकल् स्कूलस्य उपाध्यक्षः हुआङ्ग होङ्गजुन्, बीजिंग टेनिस् प्रबन्धन केन्द्रस्य उपनिदेशकः झाओ लिङ्ग्यान् च आदानप्रदानक्रियाकलापयोः भागं गृहीतवन्तौ

अस्य प्रशिक्षणस्य माध्यमेन छात्राः प्रशिक्षकाणां मार्गदर्शनेन स्वस्य व्यापकक्षमतां प्रभावीरूपेण वर्धितवन्तः। समापनसमारोहे प्रत्येकं छात्रः निश्छलतया अवदत् यत् ते अर्धमासपर्यन्तं सामूहिकजीवनं प्रेम्णा भविष्ये अपि निरन्तरं भागं ग्रहीतुं उत्सुकाः सन्ति।

यदा झेङ्ग किन्वेन्, झाङ्ग झिझेन्, वाङ्ग ज़िन्यु इत्यादयः चीनदेशस्य टेनिसक्रीडकाः पेरिस-ओलम्पिक-क्रीडायां स्वर्ण-रजत-पदार्थं स्पर्धां कुर्वन्ति, व्यावसायिक-क्षेत्रे च निरन्तरं सर्वोत्तम-परिणामान् मारयन्ति, तदा बीजिंग-नगरस्य युवानः अपि बीजिंग-नगरस्य मार्गदर्शने कठिनं कार्यं कुर्वन्ति टेनिस प्रबन्धन केन्द्रं स्वस्य टेनिसस्वप्नस्य सह अग्रे गच्छन्तु।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

प्रतिवेदन/प्रतिक्रिया