समाचारं

किमर्थं बवासीरः एतावता जनानां दुःखं जनयति ? आक्रमणस्य अनन्तरं अन्यस्य आक्रमणस्य निवारणाय सम्यक् चिकित्सा

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीनदेशे उच्च-यूरिक-अम्लस्य गाउट्-प्रवृत्तेः च २०२१ श्वेतपत्रस्य" आँकडानुसारं मम देशःबस्तिःसमग्ररूपेण अस्य प्रकोपस्य दरः १.१% अस्ति, यत्र १४.६६ मिलियनं जनाः प्रभाविताः सन्ति ।

एकदा एकस्मिन् प्रतिवेदने सूचितं यत् चीनदेशे २०२४ तमे वर्षे बवासरोगिणां संख्या ४३.३ मिलियनं यावत् भविष्यति, २०३५ तमे वर्षे च एषा संख्या ५६.२ मिलियनं यावत् अधिका भवितुम् अर्हति

बवासीरः किम् ?

बस्तिः भवतियूरिक अम्लअतिस्तरजन्यः प्रकारःचयापचयम्रोगः। यदा रक्ते मूत्राम्लस्य सान्द्रता तस्य विलयनक्षमताम् अतिक्रान्तं भवति तदा स्फटिकाः निर्मीयन्ते, एते स्फटिकाः सन्धिषु निक्षिप्ताः भवन्ति, येन शोथः, तीव्रवेदना च भवति

बवासीरस्य प्रकाराः

बवासीरः प्रायः निम्नलिखितरूपं गृह्णाति ।

  • प्राथमिकगाउटः : एषः आनुवंशिकविकारः प्रायः शरीरे यूरिक-अम्लस्य अतिउत्पादनेन अथवा न्यून-उत्सर्जनेन सह सम्बद्धः भवति ।

  • गौणगाउटः अन्यरोगजन्यः (यथा वृक्करोगः, २.मधुमेह) अथवा केषाञ्चन औषधानां कारणेन मूत्राम्लस्य वृद्धिः ।

बवासीरः शरीरस्य किं हानिं करोति ?

बवासीरः अतियूरिसेमिया-जन्यः चयापचयरोगः अस्ति, मुख्यतया तीव्रगठिया-आक्रमणेन लक्षणीयः । यद्यपि बहवः जनाः मन्यन्ते यत् बस्तिः केवलं सन्धिवेदना एव, तथापि वस्तुतः यः बस्तिः प्रभावीरूपेण नियन्त्रितः नास्ति सः शरीरस्य बहु हानिं कर्तुं शक्नोति । बवासीरस्य शरीरस्य मुख्यहानिः निम्नलिखितरूपेण सन्ति- १.

1. तीव्रसन्धिक्षति

तीव्रवेदना : गाउट-आक्रमणस्य समये प्रभावितसन्धिषु (यथा बृहत् अङ्गुष्ठः, नूपुरसन्धिः, जानुसन्धिः इत्यादिषु) तीव्रवेदना, असुविधा च भविष्यति, येन जीवनस्य गुणवत्तायां गम्भीरः प्रभावः भवति

सन्धिषु शोफः, रक्तता च : आक्रमणस्य समये सन्धिषु महत्त्वपूर्णः सूजनः, तापः च भवितुम् अर्हति, यस्य परिणामेण सीमितगतिः भवति ।

2. दीर्घकालीन सन्धिक्षति

पुनः पुनः आक्रमणम् : प्रभावी चिकित्सां विना बवासीरस्य आक्रमणम् आगत्य गन्तुं शक्नोति, कालान्तरे प्रभावितसन्धिषु स्थायिरूपेण क्षतिः भवितुम् अर्हति ।

सन्धिविकृतिः : दीर्घकालीनदीर्घकालीनगाउटस्य कारणेन सन्धिषु संरचनात्मकपरिवर्तनं भवितुमर्हति, येन विकृतिः, विकारः च भवति ।

3. यूरिक अम्लस्फटिकनिक्षेपणम् (टोफी) .

बाह्यकर्णः सन्धिः चगांठिकाः: शरीरे निर्मिताः यूरिक-अम्ल-स्फटिकाः सन्धिषु, त्वचा-आदिषु भागेषु निक्षेप्य टोफी-निर्माणं कर्तुं शक्नुवन्ति, येन स्थानीयवेदना, शोथः च भवितुम् अर्हति

मृदु ऊतकक्षतिः : यूरिक अम्लस्फटिकानाम् अवक्षेपणं परितः ऊतकं प्रभावितं कर्तुं शक्नोति, येन अधिकं क्षतिः, वेदना च भवति ।

4. वृक्कक्षतिः

गौटी नेफ्रोपैथी : मूत्राम्लस्य उच्चस्तरः वृक्कस्य क्षतिं जनयितुं शक्नोति, दीर्घकालं यावत् अतियूरिसेमिया च भवितुं शक्नोतितीव्र गुर्दा विफलतादीर्घकालीन वृक्करोगः वा ।

वृक्कपाषाणाः: मूत्राम्लस्य अधिकस्तरस्य कारणेन वृक्कपाषाणानां निर्माणं भवति, येन वेदना, मूत्रमार्गस्य संक्रमणं च भवति ।

5. हृदयरोगःजोखिमः वर्धितः

हृदयरोगः अध्ययनेन ज्ञायते यत् गाउटरोगिणः विकसिताः भवन्तिउच्च रक्तचापधमनीकाठिन्यः, हृदयरोगः इत्यादीनां हृदयरोगाणां जोखिमः अधिकः भवति, यः शोथप्रतिक्रियाभिः, चयापचयविकारैः च सम्बद्धः भवितुम् अर्हति

6. सहवर्ती रोगानाम् जोखिमः

चयापचयस्य लक्षणम् : बवासीरस्य प्रायः सम्बन्धः भवतिस्थूलता, उच्चरक्तचापः, हाइपरग्लाइसीमिया, हाइपरलिपिडेमिया च चयापचयसमस्याभिः सह सम्बद्धाः सन्ति, ये मिलित्वा हृदयरोगस्य जोखिमं वर्धयन्ति ।

7. मनोवैज्ञानिकः सामाजिकः च प्रभावः

मनोवैज्ञानिकतनावः : निरन्तरं वेदना, पुनरावृत्तिः च मानसिकस्वास्थ्यसमस्याः यथा चिन्ता, अवसादः च उत्पद्यन्ते, येन रोगिणां जीवनस्य गुणवत्तां सामाजिकक्रियाकलापं च प्रभावितं भवति

बवासीरः सरलसन्धिवेदनायाः अपेक्षया अधिकः अस्ति; प्रभावी प्रबन्धनेन निवारकपरिहारैः च वयं शरीरस्य कृते बवासीरस्य हानिकारकं न्यूनीकर्तुं शक्नुमः ।

बवासीरस्य कारणानि

बवासीरस्य घटना अनेकेभ्यः कारकेभ्यः निकटतया सम्बद्धा अस्ति, यथा- १.

1. आहारकारकाः : १.

उच्च-श्यूरीन-युक्तानि आहारपदार्थानि : यथा रक्तमांसम्, समुद्रीभोजनम्, आन्तरिकम् इत्यादयः, यूरिक-अम्लस्य उत्पादनं वर्धयिष्यन्ति ।

मद्यपानम् : विशेषतः बीयरः शर्करायुक्तानि पेयानि च, यूरिक-अम्लस्य उत्पादनं उत्सर्जनं च व्यापकं कर्तुं शक्नुवन्ति ।

2. मोटापः : अतिभारः भवति चेत् यूरिक-अम्लस्य उत्पादनं वर्धते तथा च वृक्कस्य उत्सर्जनक्षमता न्यूनीभवति ।

3. आनुवंशिककारकाः : स्वपरिवारे बवासीररोगयुक्तानां जनानां रोगस्य अधिकः जोखिमः भवति ।

4. स्वास्थ्यस्य स्थितिः : उच्चरक्तचापः, मधुमेहः, वृक्करोगः इत्यादयः परिस्थितयः अपि यूरिक-अम्लस्य स्तरं वर्धयितुं शक्नुवन्ति ।

5. औषधप्रभावाः : कतिपयानि औषधानि (यथा मूत्रवर्धकानि) यूरिक-अम्लस्य उत्सर्जने बाधां जनयितुं शक्नुवन्ति, येन रक्ते यूरिक-अम्लस्य सान्द्रता वर्धते

बवासीरस्य लक्षणम्

बवासीरस्य लक्षणं प्रायः अन्तर्भवति : १.

1. तीव्रसन्धिवेदना : विशेषतः बृहत् अङ्गुष्ठः, नूपुरः, जानुसन्धिः च, प्रायः रात्रौ वा प्रातःकाले वा भवति ।

2. सन्धिलालता, सूजनं च : प्रभाविताः सन्धिः रक्तः, सूजनं, उष्णः, वेदनायुक्तः, स्पर्शस्य संवेदनशीलतां च अनुभवितुं शक्नोति ।

3. गतिप्रतिबन्धः : वेदना, सूजनं च सन्धिगतिम् सीमितं कुर्वन्ति ।

4. त्वचा परिवर्तनम् : गम्भीरेषु सन्धिषु परितः त्वचायां दागः वा दाहः वा भवितुम् अर्हति ।

यदि भवतः बवासीरस्य आक्रमणं भवति तर्हि किं कर्तव्यम् ?

1. विश्रामं कृत्वा प्रभावितं अङ्गं उत्थापयन्तु : यदा बवासीरस्य आक्रमणं भवति तदा रोगिणः यथाशक्ति शयने विश्रामं कुर्वन्तु तथा च श्रमसाध्यव्यायामं अतिश्रमं च परिहरन्तु येन स्थितिः न वर्धते। तत्सह, वेदना, शोफः च न्यूनीकर्तुं प्रभावितं अङ्गं उन्नतं कुर्वन्तु ।

2. शीतसंपीडनम् : प्रत्येकं समये गाउट-प्रभावितसन्धिषु हिम-पैकं वा शीत-आर्द्र-तौल्यानि वा दर्जनशः निमेषान् यावत् प्रयोजयन्तु येन शोथः, वेदना च निवारयितुं साहाय्यं भवति परन्तु शीतलसंपीडनस्य प्रयोगे तीव्रप्रहारस्य निवारणाय तापमानं बहु न्यूनं न भवेत् इति ज्ञातव्यम्

3. जलं पिबन्तु : पर्याप्तं जलं पिबन् मूत्रे यूरिक-अम्लस्य क्षीणीकरणे सहायकं भवितुम् अर्हति तथा च शरीरात् यूरिक-अम्ल-स्फटिकानाम् उन्मूलनं कर्तुं साहाय्यं कर्तुं शक्नोति। मूत्राम्लस्य उत्सर्जनं प्रवर्धयितुं गाउटरोगिणः प्रतिदिनं २०००-२५०० मिलिलीटरं जलं पिबन्ति इति अनुशंसितम् ।

4. आहारसमायोजनम् : बगाउट-आक्रमणस्य समये रोगिणः उच्च-प्यूरिन-युक्तानि खाद्यानि, यथा समुद्रीभोजनं, पशु-आन्तरं, सोया-उत्पादम् इत्यादीनि सेवनं परिहरन्तु, येन यूरिक-अम्लस्य उत्पादनं न्यूनीकर्तुं शक्यते तस्मिन् एव काले भवन्तः अधिकानि न्यूनप्यूरिनयुक्तानि आहारपदार्थानि, यथा नवीनशाकानि, फलानि च खादितुम् अर्हन्ति ।

5. औषधचिकित्सा : वैद्यस्य मार्गदर्शनेन रोगिणः वेदना-शोथ-निवारणाय नॉनस्टेरॉयड्-प्रकोप-निवारक-औषधानां (यथा इबुप्रोफेन्, इण्डोमेथासिन् इत्यादीनां) अथवा कोलचिसिन्-उपयोगं कर्तुं शक्नुवन्ति एतानि औषधानि बवासी-आक्रमणस्य प्रारम्भे प्रयोगे सर्वोत्तमरूपेण कार्यं कुर्वन्ति, परन्तु तेषां दुष्प्रभावानाम्, विरोधाभासानां च विषये सावधानाः भवन्तु ।

6. मनोवैज्ञानिकसमायोजनम् : गाउट-आक्रमणेन रोगिणां मनोवैज्ञानिकतनावः चिन्ता च आनेतुं शक्यते, अतः रोगिणां आशावादी मनोवृत्तिः निर्वाहयितुम्, रोगस्य सक्रियरूपेण सामना कर्तुं च आवश्यकता वर्तते। परिवारेण मित्रैः च सह संवादं कृत्वा वा केषुचित् आरामदायकक्रियासु भागं गृहीत्वा वा भवन्तः स्वस्य मनोदशां निवारयितुं शक्नुवन्ति ।

7. चिकित्सापरीक्षा : यदि बवासीरस्य आक्रमणस्य लक्षणं तीव्रं वा भवति वा तर्हि रोगी समये एव चिकित्सापरीक्षां चिकित्सां च कर्तुं अर्हति। चिकित्सकाः रोगी विशिष्टस्थितीनां आधारेण व्यक्तिगतचिकित्सायोजनानि विकसयिष्यन्ति, यत्र औषधं, शारीरिकचिकित्सा इत्यादीनि सन्ति।

बवासीरः एकः दीर्घकालीनः रोगः अस्ति यस्य दीर्घकालीनप्रबन्धनं नियन्त्रणं च आवश्यकम् अस्ति । रोगिणः दैनन्दिनजीवने आहारसमायोजनं, मध्यमव्यायामं, वजननियन्त्रणम् इत्यादिषु ध्यानं दातव्यं येन गाउटस्य पुनरावृत्तिः न भवति । तस्मिन् एव काले रक्तस्य यूरिक-अम्लम् इत्यादीनां सूचकानाम् अपि नियमितरूपेण परीक्षणं करणीयम् यत् समये एव असामान्यतानां ज्ञापनं, तस्य निवारणं च करणीयम् ।

बवासीर चिकित्सा

बवासीरस्य चिकित्सा वेदनानिवारणं मूत्राम्लस्य स्तरस्य नियन्त्रणं च केन्द्रीक्रियते मुख्यविधयः सन्ति : १.

1. तीव्रप्रहारस्य चिकित्सा

नॉनस्टेरॉयड् एंटी-इन्फ्लेमेटरी औषधानि (NSAIDs): यथा इबुप्रोफेन्, इन्डोमेथासिन् च वेदनाम्, सूजनं च निवारयितुं शक्नुवन्ति ।

कोलचिसिन् : तीव्र आक्रमणेषु प्रभावी भवति तथा च शीघ्रं वेदनानिवारणं कर्तुं शक्नोति।

स्टेरॉयड् औषधानि : ये रोगिणः अन्यौषधानि सहितुं न शक्नुवन्ति तेषां कृते प्रायः मुखेन वा इन्जेक्शनेन वा दीयते ।

2. दीर्घकालीन प्रबन्धन

यूरिक अम्लस्य न्यूनीकरणानि औषधानि : यथा एलोपुरिनोल्, फेबुक्सोस्टेट् इत्यादयः, यूरिक अम्लस्य स्तरं न्यूनीकर्तुं पुनरावृत्तिं निवारयितुं च उपयुज्यन्ते ।

जीवनशैलीसमायोजनम् : आहारं नियन्त्रयन्तु, उच्चप्यूरीनयुक्तानि आहारपदार्थानि परिहरन्तु, समुचितं वजनं धारयन्तु, नियमितरूपेण व्यायामं कुर्वन्तु, मद्यपानात् परहेजं कुर्वन्तु च।

बवासीरस्य निवारणं कथं करणीयम् ?

बवासीरस्य निवारणस्य कुञ्जी यूरिक-अम्लस्य स्तरस्य नियन्त्रणं जीवनशैल्यां परिवर्तनं च अस्ति :

1. स्वस्थ आहारः : १.

रक्तमांस, समुद्रीभोजनं, अङ्गमांसम् इत्यादीनां प्यूरिन्-युक्तानां आहारानाम् सेवनं सीमितं कुर्वन्तु ।

सन्तुलितं आहारं सुनिश्चित्य शाकस्य, फलानां, साकं धान्यस्य च सेवनं वर्धयन्तु ।

2. स्वस्थं वजनं धारयन्तु : वजनं न्यूनीकर्तुं यूरिक-अम्लस्य स्तरं न्यूनीकर्तुं साहाय्यं कर्तुं शक्यते, परन्तु शीघ्रं वजनं न्यूनीकर्तुं परिहर्तव्यं यतः एतेन यूरिक-अम्लस्य वृद्धिः भवितुम् अर्हति

3. पर्याप्तं जलस्य सेवनम् : प्रतिदिनं पर्याप्तं जलस्य सेवनं कृत्वा यूरिक-अम्लस्य क्षीणीकरणे, उत्सर्जने च सहायकं भविष्यति।

4. नियमितरूपेण शारीरिकपरीक्षा : यूरिक-अम्लस्य स्तरस्य निरीक्षणं कुर्वन्तु तथा च समये एव उपचारयोजनानि समायोजयन्तु।

यद्यपि बवासीरः सामान्यः अस्ति तथापि जीवनस्य गुणवत्तायां तस्य प्रभावः न्यूनीकर्तुं न शक्यते । वैज्ञानिकप्रबन्धनस्य, शीघ्रपरिचयस्य, प्रभावीचिकित्सायाः च माध्यमेन बहवः रोगिणः स्वस्य स्थितिं नियन्त्र्य सामान्यजीवनं जीवितुं शक्नुवन्ति । यदि भवतः गाउट-सम्बद्धाः लक्षणाः सन्ति अथवा हाइपरयूरिसेमिया-रोगस्य जोखिमः अस्ति तर्हि कृपया यथाशीघ्रं चिकित्साव्यावसायिकेन सह समुचितप्रबन्धनयोजनां विकसितुं परामर्शं कुर्वन्तु ।