समाचारं

"धन्याः" ये सुईदर्शनेन दुर्बलतां अनुभवन्ति! नवीनं रक्तसंग्रहणसाधनं लीच-वृक्षाणां रक्तं आकर्षयति, येन रक्त-आकर्षणस्य आरामस्य महती उन्नतिः भवति...

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

धन्याः सन्ति ये रक्तग्रहणे सुईं दृष्ट्वा पादौ दुर्बलतां अनुभवन्ति?


कतिपयेभ्यः मासेभ्यः पूर्वं स्विस-संशोधकाः लीच-प्रेरितस्य नूतनस्य रक्तसंग्रहणयन्त्रस्य अनावरणं कृतवन्तः ।एतत् यन्त्रं तान् सुईः खादति येषां भयं बहवः जनाः कुर्वन्ति तथा च तस्य स्थाने यथासम्भवं अल्पेन आघातेन पर्याप्तं रक्तं प्राप्तुं शोषणकपस्य सूक्ष्मसूचीनां च संयोजनस्य उपयोगं करोति


चित्रस्रोतः : सन्दर्भः [1] ।


रक्तचूषकस्य लीचस्य मुखस्य मध्ये चूषकः भवति, तस्य मुखस्य अन्तः बहवः तीक्ष्णाः "लघुदन्ताः" भवन्ति । ईटीएच ज्यूरिच् इत्यनेन विकसितम् एतत् नूतनं रक्तसंग्रहणयन्त्रम् अपि तथैव सिद्धान्ते कार्यं करोति——प्रथमं शोषणकपद्वारा व्यक्तिस्य उपरितनबाहौ संलग्नं भवति, निपीडनस्य अनन्तरं यन्त्रस्य अन्तः सूक्ष्मसुईः त्वचां भेदयिष्यन्ति, ततः नकारात्मकचापद्वारा रक्तं संग्रहीतुं शक्यते


यदा लीचस्य विषयः आगच्छति तदा बहवः जनाः भीताः भवन्ति अथवा तान् घृणितरूपेण पश्यन्ति, परन्तु...वैज्ञानिकसमुदायः लीचस्य सम्भाव्यचिकित्सामूल्यस्य अध्ययनार्थं बहु परिश्रमं कुर्वन् अस्ति ।, येषु केचन सक्रियरूपेण प्रयुक्ताः सन्ति ।


लीच्स् इति ज्ञातव्यम्


क्षुधार्ताः रक्तचूषकाः लीचः प्रकाशः, स्पन्दनम् इत्यादिषु परितः वातावरणे परिवर्तनं प्रति अतीव संवेदनशीलाः भवन्ति । लक्ष्यगणस्य सम्मुखीकरणे जलीयवातावरणेषु केचन लीचः लक्ष्यपशुं "अनुसृत्य" अपि करिष्यन्ति ।तेषां शिरसि पुच्छे च चूषकः भवति, मुखचूषकः लघुः, पुच्छचूषकः च विशालः भवति ।. धावति सति लीचस्य शरीरं अग्रे विवर्तयितुं कृमिवत् निरन्तरं "विस्तारं संकुचति च" भविष्यति, अग्रे पृष्ठे च चूषकाः क्रमेण गच्छन्ति यावत् अग्रे चूषकः यजमानेन सह सम्पर्कं कृत्वा सफलतया चूषयति


छायाचित्रस्य श्रेयः Chiswick Chap


परन्तु चिन्ता मा कुरुत;पादचालनकाले जनाः येषां भूमि-लीच-पक्षिणः सम्मुखीभवन्ति ते प्रायः स्व-लक्ष्यं न अनुसृत्य भवन्ति;शोषणकपेन सह स्वयमेव निश्चयं कृत्वा लीचस्य मुखस्य Y-आकारेण व्यवस्थिताः जङ्घाः त्रयः कार्यं कर्तुं आरभन्ते । प्रत्येकं हनुः दन्तयुक्तं छूरी इव भवति, येषु लघुदन्तपङ्क्तयः भवन्ति ये गणस्य त्वचां छिन्दितुं अग्रे पश्चात् गच्छन्ति ।


सामान्यपरिस्थितौ अस्माकं चोटं कृत्वा रक्तस्रावं कृत्वा शरीरं स्वतः एव रक्तस्रावं निवारयितुं केचन शारीरिकतन्त्राणि सक्रियं करिष्यति: क्षतिग्रस्तरक्तवाहिनीषु प्लेटलेट् सञ्चिताः भविष्यन्ति, ततः च महतीं मात्रां उत्पादयिष्यतिथ्रोम्बिन इति, रक्तस्रावं अधिकं निवारयितुं व्रणे रक्तपिण्डः निर्मीयते ।


परन्तु लीचस्य स्वकीयाः प्रतिकाराः सन्ति ते नामकं पदार्थं मुञ्चन्तिहिरुदिन्(हिरुदिन) २.एन्जाइम, ९.प्रत्यक्षतया गृहे थ्रोम्बिनस्य क्रियाशीलतां निरुध्यते, तस्मात् गणस्य व्रणस्य रक्तपित्तं न भवति, व्रणस्य रक्तस्य प्रवाहः निर्वाहः भवति, लीचः रक्तं चूषयन् एव तिष्ठति। तेषां रक्तचूषणसमयः दशनिमेषात् कतिपयघण्टापर्यन्तं भवति ।


केषाञ्चन रक्तचूषक-लीचानां मुखयोः त्रयः जङ्घाः भवन्ति, येषु बहुभिः अत्यल्पदन्तैः रेखितम् अस्ति । वन्यक्षेत्रे यदि भवन्तः स्वशरीरे लीचः प्राप्य तस्मात् मुक्तिं प्राप्तुम् इच्छन्ति तर्हि भवन्तः अङ्गुलीनखैः लीचस्य शिरसि पुच्छे च चूषणचषकान् धक्कायित्वा तस्य पतनं कर्तुं शक्नुवन्ति चित्रस्य स्रोतः : अमेरिकन म्यूजियम आफ् नेचुरल हिस्ट्री


यदा लीचः निगलिताः भवन्ति तदा ते नकारात्मकं दबावं जनयन्ति, येन पाचनतन्त्रे रक्तं आकर्षयति ।पूर्णतया पोषितः लीचः पूर्वशरीरभारस्य ५ गुणान् यावत् प्रफुल्लितुं शक्नोति, कदाचित् स्वस्य शरीरस्य १० गुणापर्यन्तं रक्ते चूषयति ।. "यदि तस्य शरीरे रक्तं जमति तर्हि लीचः इष्टका इव अधः पतति।" (क्विस्ट् करी) ९. उक्तवान्‌।


हिरुडिन् एकं शक्तिशाली एंटीकोआगुलेण्ट् अस्ति । यदा लीचः पूर्णः भवति, पतति च तदा अपि हिरुडिन् दंशस्थाने कार्यं करिष्यति, तथा च गणस्य व्रणः किञ्चित्कालं यावत् रक्तस्रावं करिष्यति लीचस्य पूर्णतायाः, गमनस्य च अनन्तरं तस्य पाचनतन्त्रे गणस्य रक्तं दीर्घकालं यावत् जठरं न भवति । शोधकर्तारः पूर्वं तत् ज्ञातवन्तःकेचन लीचः रक्तं चूषयित्वा एकवर्षं यावत् जीवितुं शक्नुवन्ति!


आङ्ग्लभाषायां "लीच्" इति शब्दः अपि अदत्तानां ग्रहणार्थं प्रयुक्तः । किन्तु वस्तुतः .न सर्वे लीचः रक्तं चूषयन्ति;, ते मुख्यतया घोंघा, स्लग्, केचकृमि इत्यादीनां लघु अकशेरुकाणां आहारं कुर्वन्ति । तत्सह भोजनशृङ्खलायां लीचः मत्स्यकच्छपजलपक्षिणादीनां अपि आहारः भवति ।


लीचः भवतः साहाय्यार्थम् अत्र सन्ति।


वैज्ञानिकसंशोधनसमुदाये लीचः अनेकेषां शोधकर्तृणां प्रियः भवति । हिरुडिन् इत्यस्य अध्ययनेन वैज्ञानिकाः विकासं कुर्वन्तिरक्तपिण्डस्य चिकित्सायै, आघातनिवारणाय च न्यूनदुष्प्रभावयुक्तानि औषधानि. तदतिरिक्तं शल्यक्रियायाः समये लीचः उपयोगी भवितुम् अर्हति, यथा-यदा मानवस्य विच्छिन्ना अङ्गुली पुनः संलग्नं भवति तदा लीचः रक्तं चूषयित्वा विच्छिन्नाङ्गुलीयां पुनः नवीनं प्राणवायुयुक्तं रक्तं पोषयितुं शक्नुवन्ति ।


लीच-वृक्षाणां अन्वेषणाय, संग्रहणाय च केचन शोधकर्तारः स्वयमेव प्रलोभनरूपेण उपयुञ्जते । यदा लीचः पूर्णाः भवन्ति तदा ते स्वयमेव पतित्वा शोधकर्तृभिः सज्जीकृते पुटके पतन्ति । चित्रस्य स्रोतः : अमेरिकन म्यूजियम आफ् नेचुरल हिस्ट्री


अधुना लीच् इत्यस्य प्रतिरूपितं रक्तसंग्रहणयन्त्रं जनानां रक्तसङ्ग्रहे अधिकसुलभतया सहायकं भविष्यति इति अपेक्षा अस्ति । मार्चमासे ईटीएच ज्यूरिच् इत्यनेन प्रकाशितस्य अध्ययनस्य कृतेनूतनस्य रक्तसंग्रहणयन्त्रस्य चूषणकपाः सूक्ष्मसुई च लीचस्य मुखस्य चूषणकपस्य लघुदन्तस्य च अनुकरणं कुर्वन्ति ।शोषणकपः रोगी बाहौ निहितः भवति, निपीडने सति शोषणकपस्य अन्तः सूक्ष्मसुईः त्वचां विदारयिष्यन्ति । ततः शोषणकपस्य अन्तः दाबस्य मुक्तिः नकारात्मकदाबं जनयति, यत् रक्तं आकृष्य रक्तस्रावनिवारकद्रव्ययुक्ते भण्डारणस्थाने संग्रहयति


चित्रस्रोतः : सन्दर्भः [1] ।


सूक्ष्मसुई न्यूनतया आक्रामकं भवति, न्यूनतया वेदना, असुविधा च जनयति, व्रणाः अधिकसुलभतया निरामयाः भवन्ति। तदतिरिक्तं, यतः सूक्ष्मसुईः शोषणकपस्य अन्तः निहिताः भवन्ति, पारम्परिकरक्तसंग्रहणसुईभिः सह तुलने, एतत्...भेदनप्रक्रियायां तदनन्तरं च संचालनकाले जनानां चोटस्य जोखिमं न्यूनीकरोति. शोधकर्तारः पूर्णतया जैवविघटनीयसामग्रीभिः निर्मितस्य यन्त्रस्य नूतनं संस्करणमपि विकसयन्ति ।


अचिकित्साव्यावसायिकाः अपि एतस्य रक्तसंग्रहणयन्त्रस्य उपयोगं कर्तुं शक्नुवन्ति ।तथा च अङ्गुलीय-अग्र-रक्त-नमूनानां अपेक्षया अधिकं रक्तं संग्रहीतुं शक्नोति, निदानस्य सटीकतायां सुधारः । तदतिरिक्तं न्यूनव्ययेन निर्मातुं शक्यते, वहनं च सुलभं भवति, अतः...न्यून-मध्यम-आय-क्षेत्रेषु अतीव उपयुक्तम्, आशास्ति यत् जनानां विरुद्धं उत्तमं युद्धं कर्तुं साहाय्यं करिष्यतिमलेरियारोगादिकं च ।


मलेरिया-रोगस्य निदानार्थं सम्प्रति रोगी कर्णपुटतः अथवा अङ्गुलीय-अग्रभागात् रक्तं गृहीत्वा प्लाज्मोडियम-पराजीवानां उपस्थितेः परीक्षणं करणीयम् । यदा प्लाज्मोडियम-संक्रमितः मशकः स्वस्थं व्यक्तिं दंशति तदा सः मशकः स्वस्य लारे प्लाज्मोडियम-परजीवीं मानवशरीरे प्रविशति । ततः मलेरिया परजीवी रक्तप्रवाहं प्रविशति । परजीवी प्रथमं यकृत् आक्रम्य यकृत्कोशिकासु बहुलं कुर्वन्ति तदा ते यकृत् त्यक्त्वा रक्ते रक्तकोशिकानां संक्रमणं कुर्वन्ति ।


मलेरिया-रोगेण संक्रमितानां जनानां ज्वरः, शीतलं, शिरोवेदना, वमनम् इत्यादीनि लक्षणानि भविष्यन्ति, ये तीव्रप्रसङ्गेषु प्राणघातकाः भवितुम् अर्हन्ति निरीक्षण उत्तीर्णरक्तलेपनम्शरीरे प्लाज्मोडियमपरजीविनः, स्वास्थ्यसेवाव्यावसायिकाः मलेरियासंक्रमणस्य रोगिणां निदानं निरीक्षणं च कर्तुं शक्नुवन्ति ।


रक्तस्मीयरद्वारा प्लाज्मोडियमः रक्तकोशिकासु प्रविश्य गुणनं च द्रष्टुं शक्यते । २०२१ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के विश्वस्वास्थ्यसङ्गठनेन मम देशः मलेरिया-रहितः देशः इति प्रमाणितः । चित्र स्रोतः लुकास.एस


मलेरियासंक्रमणस्य अधिकजोखिमयुक्ताः बालकाः. विश्वस्वास्थ्यसङ्गठनस्य अनुसारं आफ्रिकादेशे मलेरियारोगेण मृतानां मध्ये ५ वर्षाणाम् अधः बालकाः प्रायः ७८% भवन्ति ।


परन्तु तस्मिन् एव काले .सुई भयम्जनसङ्ख्यायां अनुपातः न्यूनः नास्ति, बालानाम् सुईभयम् अपि विशेषतया स्पष्टम् अस्ति । इति अनुमानितम्प्रायः चतुर्थांशः प्रौढानां, द्वितीयतृतीयभागपर्यन्तं च सुईभ्यः तीव्रं भयं भवति ।सामान्यतया यथा यथा जनाः वृद्धाः भवन्ति तथा तथा तेषां सुईभयं न्यूनीभवति अथवा अन्तर्धानं भवति ।


यदि त्वमपि शूलभयं भवसि तर्हि त्वं तथैव प्रतीक्षसे” इति ।लीच रक्त संग्रहण उपकरण”。


सन्दर्भाः


योजना तथा उत्पादन

स्रोत丨विज्ञानं गृहं आनयतु(id:स्टीमफोरकिड्स)

लेखक丨मेघ

सम्पादक丨Yinuo

समीक्षक丨Xu Lai, Lin Lin


"पश्यन्" प्रकाशयतु।

किं त्वं सुईभ्यः भीतः असि ?