समाचारं

चीनदेशे निर्मितानाम् विद्युत्वाहनानां प्रति यूरोपीयसङ्घः "क्रूरः" अस्ति, अनेके दलाः च "दृढविरोधं" प्रकटितवन्तः!

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के यूरोपीयआयोगेन चीनस्य विद्युत्वाहनानां अनुदानविरोधी अन्वेषणस्य अन्तिमसूचनाः प्रकटिताः, चीननिर्मितविद्युत्वाहनानां उपरि उच्चशुल्कं च आरोपयिष्यति। अस्मिन् विषये अद्य (२१ तमे) चीन-आटोमोबाइल-निर्मातृसङ्घः अवदत् यत्,यूरोपीय-आयोगस्य मध्यस्थता-सूचना चीनस्य विद्युत्-वाहन-उद्योगस्य तथ्यं गम्भीररूपेण विकृतं करोति चीनीय-वाहन-उद्योगस्य पक्षतः चीन-देशस्य वाहन-निर्मातृसङ्घः प्रबलं असन्तुष्टिं, दृढविरोधं च प्रकटितवान्

यूरोपीयआयोगेन प्रकटितसूचनानुसारं चीनदेशस्य विद्युत्वाहनकम्पनीनां नमूनानि त्रयःBYDशुभम्, SAIC इत्यस्य प्रतिपूरककरदराणि क्रमशः १७.०%, १९.३%, ३६.३% च सन्ति ।टेस्लाप्रतिकारकरदरः ९%, सहकारिणां कम्पनीनां औसतकरदरः २१.३%, असहकारकम्पनीनां करदरः ३६.३% च अस्ति ।

चीनदेशस्य वाहननिर्मातृसङ्घस्य कथनमस्ति यत् यूरोपीयआयोगेन चीनीयविद्युत्वाहनानां उपरि उच्चप्रतिकारशुल्कं आरोपितम्।यूरोपे कार्यं कुर्वतां निवेशं च कुर्वतां चीनीयकम्पनीनां कृते महत् जोखिमं अनिश्चिततां च आनयति, यूरोपे कार्यं कुर्वतां निवेशं च कुर्वतीनां चीनीयकम्पनीनां विश्वासं क्षतिं करोति च, यूरोपीयसङ्घस्य वाहन-उद्योगस्य विकासं प्रवर्धयितुं, यूरोपीय-सङ्घस्य स्थानीय-रोजगार-अवकाशान् वर्धयितुं, हरित-स्थायि-विकासं प्राप्तुं च गम्भीराः प्रतिकूलप्रभावाः भविष्यन्ति

चीन-सङ्घस्य वाहननिर्मातृसङ्घः आशास्ति यत् यूरोपीयसङ्घः चीन-यूरोपीयसङ्घस्य औद्योगिकसहकार्यस्य समग्रहितात् अग्रे गमिष्यति, संवादस्य सहकार्यस्य च पालनं करिष्यति, संयुक्तरूपेण चीन-यूरोपीयसङ्घस्य विकासाय निष्पक्षं, अभेदभावपूर्णं, पूर्वानुमानीयं च विपण्यवातावरणं निर्वाहयिष्यति तथा च वैश्विकवाहनउद्योगाः, तथा च वैश्विकवाहनउद्योगशृङ्खलायाः आपूर्तिशृङ्खलायाः च सुरक्षां संयुक्तरूपेण निर्वाहयन्ति ।

अस्य विषयस्य प्रतिक्रियारूपेण वाणिज्यमन्त्रालयेन २० दिनाङ्के प्रतिक्रिया दत्ता यत् यूरोपीयपक्षेण प्रकटिते अन्तिमप्रकाशने चीनस्य मतं पूर्णतया न समाविष्टम्, अद्यापि सः गलत् दृष्टिकोणस्य पालनम् करोति, उच्चकरदरेषु कटौतीं करोति, भिन्नव्यवहारार्थं च नमूनानां उपयोगं करोति प्रकारेषु चीनीयकम्पनीनां भिन्नरूपेण, अन्वेषणस्य परिणामः विकृतः। अन्तिमप्रकाशनं यूरोपीयपक्षेण एकपक्षीयरूपेण निर्धारितानां “तथ्यानां” आधारेण आसीत्, न तु पक्षद्वयेन परस्परं स्वीकृतानां तथ्यानां आधारेण ।चीनदेशः अस्य दृढतया विरोधं करोति, तस्य विषये च अत्यन्तं चिन्तितः अस्ति ।

चीनदेशः सदैव निश्छलः अस्ति तथा च यूरोपीयसङ्घेन सह व्यापारविवादानाम् सम्यक् निवारणार्थं संवादस्य परामर्शस्य च माध्यमेन प्रतिबद्धः अस्ति वयम् आशास्महे यत् यूरोपीयसङ्घः वास्तवतः चीनदेशं आर्धमार्गे मिलति, तर्कसंगतं व्यावहारिकं च मनोवृत्तिं स्वीकुर्यात्, समुचितसमाधानविषये चर्चां त्वरयिष्यति, व्यावहारिककार्याणि च उपयुज्यते व्यापारिक घर्षणं परिहरन्तु।चीनदेशः चीनीय-उद्यमानां वैध-अधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति |

पूर्वं विद्युत्वाहन-उद्योगस्य विकास-अधिकारस्य हितस्य च रक्षणार्थं वैश्विक-हरित-परिवर्तन-सहकार्यस्य च रक्षणार्थं अगस्त-मासस्य ९ दिनाङ्के चीन-देशः विद्युत्-वाहनानां कृते यूरोपीय-सङ्घस्य अस्थायी-प्रतिकार-उपायान् विश्वव्यापार-सङ्गठनस्य विवाद-निराकरण-तन्त्राय निर्दिष्टवान्

चीन-यूरोपीयसङ्घस्य वाहनसहकार्यं बाधितुं अन्यायपूर्णसाधनानाम् उपयोगं मा कुरुत” इति ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के यूरोपीय-आयोगेन चीनीय-विद्युत्-वाहनानां प्रतिकार-अनुसन्धानं प्रारब्धम् । २०२४ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के यूरोपीय-आयोगेन चीनीय-विद्युत्-वाहनेषु १७.४% तः ३७.६% पर्यन्तं अस्थायी-प्रतिकारशुल्कं आरोपयितुं प्रारम्भिकनिर्णयस्य घोषणा कृता

यूरोपीयसङ्घस्य चीनव्यापारसङ्घेन उक्तं यत् यूरोपीयवाहन-उद्योगस्य विकासः यूरोपीय-रिपोर्ट् च दर्शयति यत् चीनस्य नूतनानां ऊर्जावाहनानां यूरोपीयसङ्घस्य विपण्यस्य महती क्षतिः अभवत् इति दर्शयितुं अपर्याप्तं प्रमाणं नास्ति, यूरोपीयपक्षस्य आरोपणं च "क्षति-धमकी" आधारितं व्यापार-उपायानां कानूनविरुद्धम् अस्ति ।

यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घः पुनः एकवारं बोधितवान् यत् यूरोपीय-आयोगः विद्युत्-वाहनानां मुक्तव्यापारे बाधां जनयितुं व्यापार-उपकरणानाम् अन्यायपूर्वकं उपयोगं करोति एषः संरक्षणवादी-पद्धतिः केवलं यूरोपीय-वाहन-उद्योगस्य एव लचीलतां हानिं करिष्यति, सम-क्रीडा-क्षेत्रं यूरोपीय-सङ्घस्य च प्रभावं करिष्यति | स्वकीयं हरितरूपान्तरणं, चीन-यूरोपीयसङ्घस्य व्यापारं च तीव्रं करोति तथा च वैश्विकसहकार्यं हरितविकासाय च अत्यन्तं गलतं संकेतं प्रेषयति।

यूरोपीयसङ्घस्य चीनवाणिज्यसङ्घेन एतत् बोधितं यत् यदा यूरोपीयसङ्घः चीनस्य विद्युत्वाहनानां प्रतिकारात्मकं अन्वेषणं प्रारब्धवान् तदा चीनदेशस्य यूरोपीयवाहनउद्योगाः च यूरोपीयसङ्घं तथ्यस्य आदरं कर्तुं निरन्तरं आह्वानं कुर्वन्ति, व्यापारसाधनानाम् उपयोगं न कृत्वा विपण्यं बाधितुं न कुर्वन्तु इति करिष्यति, चीन-यूरोपीयसङ्घस्य वाहनसहकार्यं बाधितुं अन्यायपूर्णसाधनानाम् उपयोगं न कर्तुं च।

अन्तिमप्रकाशनानन्तरं यूरोपीयआयोगः नवम्बर् ४ दिनाङ्कात् पूर्वं अन्तिमनिर्णयं करिष्यति इति सूचना अस्ति।

स्रोत丨CCTV News, वाणिज्य मन्त्रालय वेबसाइट, चीन व्यापार समाचार, आदि।