समाचारं

हाङ्गकाङ्ग-माध्यमाः : बीजिंग-नगरात् बैंकॉक्-नगरं यावत् केवलं अन्तिमानि कतिचन किलोमीटर्-पर्यन्तं रेलमार्गाः अवशिष्टाः सन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के हाङ्गकाङ्गस्य "एशिया टाइम्स्" वेबसाइटतः लेखः, मूलशीर्षकम् : बीजिंगतः बैंकॉक् यावत् रेलयानं यथार्थतः केवलं कतिपयानि किलोमीटर् दूरे अस्ति गतमासे थाईलैण्ड्-लाओस्-देशयोः सम्बद्धस्य रेलयात्री-रेलस्य आधिकारिक-उद्घाटनेन... रेलयात्रा बैंकॉकतः बीजिंगपर्यन्तं एकं पदं समीपं जातम्। थाईलैण्ड्-लाओस्-देशयोः मध्ये सीमापारं रेलमार्गयानस्य प्रथमवारं साक्षात्कारः अभवत्, अपि च एतत् रेलमार्गस्य अन्तिमानि कतिपयानि किलोमीटर्-मात्राणि चीनदेशं प्रति एव त्यजति
न्यू थाईलैण्ड्-लाओस् रेलमार्गस्य उद्घाटनेन अधुना बैंकॉक्-नगरस्य अपिवा-मध्यरेलस्थानकात् लाओस्-राजधानी-विएन्टियान्-नगरस्य खान्सावा-स्थानकं यावत् १२ घण्टाः यावत् समयः भवति विएन्टियान्-नगरस्य केन्द्रात् कतिपयेषु किलोमीटर्-दूरे स्थितं कान्सावा-स्थानकं न्यू-थाईलैण्ड्-लाओस्-रेलमार्गस्य अन्तिमविरामस्थानम् अस्ति ।
चीनदेशं प्राप्तुं बैंकॉक्-नगरात् यात्रिकाणां मालस्य च अद्यापि वियन्टिएन्-नगरस्य वीथिभिः टैक्सी-ट्रक-इत्यादीनां परिवहनसाधनानाम् आवश्यकता वर्तते, यत्र खान्सावा-स्थानकात् विएन्टियान्-रेलस्थानकं यावत् कतिपयानि किलोमीटर्-पर्यन्तं गन्तव्यम् अद्यापि द्वयोः स्टेशनयोः मध्ये अन्तिमः पटलः अस्ति, केचन अधिकारिणः वदन्ति यत् २०२८ तमवर्षपर्यन्तं पटलः स्थापितः भवितुम् अर्हति । विएन्टियान् रेलस्थानकं चीनदेशे विएन्टियान्-नगरस्य ईशानदिशि निर्मितं दीप्तिमत्, विशालं, शिखरनिर्मितं भवनम् अस्ति, यत्र उच्चगतिरेलयानानि वियन्टियान्-नगरं दक्षिणचीन-देशं प्रति सम्बध्दयन्ति
बैंकॉक्-नगरात् विएन्टियान्-नगरं प्रति नूतनमार्गेण दक्षिणपूर्व-एशिया-देशयोः व्यापारः वर्धते, लाओस्-देशे अन्तर्राष्ट्रीयपर्यटनं च उत्तेजितं भविष्यति इति अपेक्षा अस्ति पूर्वं बैंकॉक्-नगरात् रेलयानानि नोङ्ग-खाई-नगरे समाप्ताः भवन्ति स्म यतोहि मेकाङ्ग-नद्याः पारं नोङ्ग-खाई-विएन्टियान्-नगरयोः मध्ये एकः एव मैत्रीसेतुः आसीत् । अधुना थाईलैण्ड्-देशेन लाओस्-देशेन च नोङ्ग-खाई-नगरात् लाओस्-पर्यन्तं रेलमार्गस्य विस्तारः प्रायः ८ किलोमीटर्-पर्यन्तं कृतः, यत्र नूतनः रेलसेतुः अपि अस्ति ।
लाओस्-देशात् चीन-देशे प्रवेशार्थं चीन-लाओस्-रेलमार्गः २०२१ तमे वर्षे वियन्टियान्-स्थानकात् युन्नान्-प्रान्तस्य ज़िशुआङ्गबन्ना-नगरस्य समीपे बोटेन्-स्थानकं यावत् वाङ्गविएङ्ग्, लुआङ्ग-प्रबाङ्ग्, मुआङ्गक्साय्-इत्येतयोः मार्गेण कार्यं आरभेत बोटेन्-नगरात् अनन्तरं रेलयानानि चीनदेशस्य सर्वेषु रेलगन्तव्यस्थानेषु सम्बद्धानि सन्ति, यत्र कुन्मिङ्ग्, बीजिंग, शाङ्घाई, तिब्बत च सन्ति । एषा चिकनीया रेलयाना उत्तरलाओस्-देशेषु गच्छति, शतशः सुरङ्गाः गत्वा, गतशतके अमेरिका-देशेन पातितानां उष्ट्र-कार्स्ट्-पर्वतानां, लघु-जलप्रपातानाम्, अविस्फोटितानां बम्बानां च चकमाकं करोति
वियन्टिएन् रसद उद्यानस्य प्रभारी एकः व्यक्तिः अवदत् यत् चीन-लाओस-रेलमार्गः कृषि-उत्पादानाम् कृते विशेषतया लाभप्रदः अस्ति यतोहि चीनीय-उपभोक्तृभ्यः प्राप्ते मालाः ताजाः एव तिष्ठन्ति, तथा च ताजाः उत्पादाः उत्तम-मूल्येन विक्रीयन्ते | . (लेखकः रिचर्ड एहर्लिच्, चेन् ज़िन् इत्यनेन अनुवादितः) ▲
प्रतिवेदन/प्रतिक्रिया