समाचारं

पुटिन् १३ वर्षाणाम् अनन्तरं पुनः चेचन्यादेशं गच्छति, कादिरोवविमानस्थानके च तस्य स्वागतं भवति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यापकविदेशीयमाध्यमानां समाचारानुसारं २० तमे स्थानीयसमये रूसीराष्ट्रपतिः पुटिन् रूसीसङ्घीयविषयाणां त्रीणां निरीक्षणं कृत्वा चेचेनगणराज्यस्य नेतारं कदिरोव् इत्यनेन सह मिलितवान् २०११ तमे वर्षात् परं चेचेनगणराज्यस्य प्रथमं निरीक्षणं पुटिन् इत्यनेन कृतम् इति कथ्यते ।
२० अगस्तदिनाङ्के सायंकाले पुटिन् चेचनगणराज्यं प्रति उड्डीय गतः, ततः विमानस्थानके चेचेनगणराज्यस्य नेता कदिरोवः स्वागतं कृतवान् ।
एजेन्सी फ्रान्स्-प्रेस् इत्यनेन ज्ञापितं यत् लाइव्-दृश्येषु पुटिन् हेलिकॉप्टरात् अवतरित्वा कादिरोव् इत्यादिभिः अधिकारिभिः सह हस्तं पातयति इति दृश्यते । ततः पुटिन् कदीरोवस्य स्कन्धेषु बाहुं स्थापयित्वा तं आलिंगितवान्, ततः तौ मिलित्वा एकस्मिन् याने आरुह्य ।
एसोसिएटेड् प्रेस इत्यनेन अपि उक्तं यत् पुटिन् कदिरोव इत्यनेन सह वार्तालापं कृतवान्, यः घोषितवान् यत् गणराज्ये युक्रेनदेशस्य विरुद्धं युद्धं कर्तुं सज्जाः आरक्षकाः बहूनां सन्ति।
चेचनगणराज्यस्य भ्रमणकाले पुटिन् अपि अनौपचारिकरूपेण कादिरोवस्य मातुः कदिरोवा इत्यनेन सह मिलित्वा तस्याः कृते पुष्पगुच्छं दत्तवान् ।
तदतिरिक्तं पुटिन् रूसीराष्ट्रपतिनाम्ना ग्रोज्नी-नव-मण्डलस्य एकं प्रतिरूपं अपि दृष्टवान्, रूसी-विशेषसेना-विश्वविद्यालयस्य कार्यानुष्ठानस्य विषये ज्ञातवान्, विशेषसैन्य-कार्यक्रमक्षेत्रं गमिष्यमाणैः स्वयंसेवकैः सह वार्तालापं च कृतवान्
समाचारानुसारं पुटिन् अन्तिमवारं २०११ तमस्य वर्षस्य डिसेम्बरमासे चेचन्यादेशं गतः, यदा सः रूसीसङ्घस्य प्रधानमन्त्रीरूपेण कार्यं कृतवान् ।
रूसीस्पुतनिकजालस्य अनुसारं २० अगस्तदिनाङ्के प्रातःकाले स्थानीयसमये पुटिन् कबार्डिनो-बाल्करगणराज्यम् आगत्य उद्यानक्षेत्रं गत्वा कबार्डिनो-बाल्करगणराज्यस्य मुख्यकार्यकारी कोकोव् इत्यनेन सह मिलितवान्
तदनन्तरं पुटिन् उत्तर-ओसेशिया-एलन् गणराज्यं गत्वा "सिटी आफ् एन्जेल्स्" स्मारकभवनं गतवान्, यत्र २००४ तमे वर्षे बेस्लान्-नगरस्य प्रथमक्रमाङ्कस्य मध्यविद्यालये "आतङ्कवादीनाम् आक्रमणस्य" ३३४ पीडितानां मध्ये २६६ जनाः दफनाः अभवन् पुटिन् इत्यनेन स्मारकस्य उपरि पुष्पाणि अपि स्थापितानि, "आतङ्कवादीनाम् आक्रमणस्य" पीडितानां मातृभिः सह संवादः कृतः, उत्तर-ओसेशिया-एलन-गणराज्यस्य मुख्यकार्यकारीणां मैनिआइलो इत्यनेन सह पृथक् पृथक् मिलितवान्
(Yangcheng Evening News·Yangcheng Pai व्यापक चीन समाचार संजाल, विदेशीय मीडिया)
प्रतिवेदन/प्रतिक्रिया