समाचारं

दक्षिणकोरियाराष्ट्रपतिकार्यालयस्य एकः अधिकारी अवदत् यत् "जापानः दर्जनशः वारं क्षमायाचनां कृत्वा क्लान्तः अस्ति" तथा च विवादं जनयति दक्षिणकोरियादेशस्य विदेशमन्त्रालयेन प्रतिक्रिया दत्ता, नेटिजनाः च असन्तुष्टाः अभवन्।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियादेशस्य विदेशमन्त्रालयेन २० तमे दिनाङ्के दक्षिणकोरियादेशस्य राष्ट्रपतिपदाधिकारिणः हाले एव कृतस्य विवादस्य प्रतिक्रिया दत्ता यत् “जापानः दर्जनशः वाराः क्षमायाचनां कृतवान्, श्रान्तः च अस्ति।” यत् दक्षिणकोरिया-जापान-देशयोः भविष्ये इतिहासस्य बाधां दूरीकर्तुं भविष्य-उन्मुख-साझेदारी-निर्माणार्थं च मिलित्वा कार्यं कर्तव्यम् इति। एतत् वक्तव्यं कोरियादेशस्य नेटिजन्स् मध्ये असन्तुष्टिं जनयति स्म, "अस्माभिः प्रथमं किमर्थं 'जानुभ्यां न्यस्तं' (जापानं प्रति) कर्तव्यम्?!"
कोरिया नेशनल् दैनिकपत्रिकायाः ​​अनुसारं दक्षिणकोरियादेशस्य राष्ट्रियसुरक्षाकार्यालयस्य प्रथमनिदेशकः किम ताए-ह्यो १६ दिनाङ्के कोरियादेशस्य टीवीकार्यक्रमे उक्तवान् यत् कोरिया-जापानी-ऐतिहासिकविषयेषु चर्चां कुर्वन् "जपानस्य हृदयं महत्त्वपूर्णम्" इति, यत् उत्तेजितम् जन ध्यान। विपक्षदलैः एतस्य दृढतया आलोचना कृता । परन्तु १८ दिनाङ्के "स्थितेः स्वच्छतायाः" प्रक्रियायां दक्षिणकोरियाराष्ट्रपतिकार्यालयस्य एकः अधिकारी अवदत् यत् "जापानदेशः दर्जनशः वारं क्षमायाचनां कृतवान् अस्ति, अतीव श्रान्तः च अस्ति" इति
दक्षिणकोरियादेशस्य विदेशमन्त्रालयस्य प्रवक्ता ली जे-वूङ्गस्य सञ्चिकायाः ​​फोटो स्रोतः : कोरियादेशस्य मीडिया
योन्हाप् न्यूज एजेन्सी इत्यनेन उक्तं यत् अस्य विवादस्य विषये दक्षिणकोरियादेशस्य विदेशमन्त्रालयस्य प्रवक्ता ली जे-वूङ्ग इत्यनेन २० दिनाङ्के पत्रकारसम्मेलने उपर्युक्तं वक्तव्यं दत्तम्। तदतिरिक्तं "किं (दक्षिणकोरियासर्वकारेण) औपनिवेशिकशासनेन कृतस्य अवैधतायाः क्षतिस्य च क्षमायाचनां कर्तुं जापानदेशस्य आग्रहः निरन्तरं कर्तव्यः वा" इति प्रश्नस्य उत्तरे ली जे-वूङ्गः अवदत् यत्, "सर्वकारः सर्वदा स्थापनस्य लक्ष्यं कृतवान् अस्ति भविष्ये द्वयोः देशयोः मध्ये उत्तमः सम्बन्धः भवतु इति वयं जापानदेशं इतिहासस्य सम्मुखीभवितुं विनयेन चिन्तयितुं च आग्रहं कुर्मः” इति ।
योन्हाप् न्यूज एजेन्सी इत्यनेन उल्लेखः कृतः यत् केचन विश्लेषकाः मन्यन्ते यत् ली जे-वूङ्ग इत्यस्य उपरि उल्लिखितस्य वचनस्य व्याख्या दक्षिणकोरिया-जापान-देशयोः "समीचीन-ऐतिहासिक-समझं स्थापयितुं भविष्य-उन्मुख-सम्बन्धस्य निर्माणे च" सहकार्यं निरन्तरं करिष्यति इति सिद्धान्त-स्थितेः पुष्टिं कर्तुं शक्यते
ली जे-वूङ्गस्य उपरि उल्लिखितं भाषणं कोरिया-माध्यमेन ज्ञापितस्य अनन्तरं केचन कोरिया-देशस्य नेटिजनाः आलोचयन्ति स्म यत् (कोरिया-सर्वकारः) प्रत्यक्षतया जापान-समर्थकः अस्ति इति
केचन नेटिजनाः अवदन् यत्, "किमर्थं प्रथमं 'जानुभ्यां न्यस्तं' (जापानं प्रति)?!"
पूर्वमाध्यमानां समाचारानुसारं किम ताए-ह्यो तथा राष्ट्रपतिकार्यालयस्य अधिकारिभिः कृतानां टिप्पणीनां प्रतिक्रियारूपेण दक्षिणकोरियादेशस्य बृहत्तमस्य विपक्षस्य डेमोक्रेटिकपक्षस्य नेता ली जे-म्युङ्गः १९ दिनाङ्के दलस्य सर्वोच्चसमितेः बैठक्यां आलोचनां कृतवान् यत्, “द... राष्ट्रपतिः कोरियादेशस्य सिविलसेवकाः च जनानां निर्वाचिताः प्रतिनिधिः सन्ति आशासे यत् भवन्तः करिष्यन्ति यत् महत्त्वपूर्णं जापानीजनानाम् भावनाः न, अपितु कोरियादेशस्य जनानां भावनाः एव।" विपक्षस्य फादरलैण्ड् रिफॉर्म पार्टी इत्यस्य मुख्यप्रवक्ता किम बो-ह्युप्, १८ दिनाङ्के उक्तवान् यत् दक्षिणकोरियादेशस्य राष्ट्रपतिकार्यालयः अधुना चिन्तितः इव दृश्यते यत् जापानदेशः क्षीणः भविष्यति ("निष्ठावान् मन्त्री" इति।
प्रतिवेदनानुसारं १९ दिनाङ्के दक्षिणकोरियाराष्ट्रपतिकार्यालयेन पुनः एकवारं विपक्षदलानां उपर्युक्तालोचनानां प्रतिक्रिया दत्ता यत् विपक्षदलैः दक्षिणकोरियासर्वकारे "जापानसमर्थकं रूपरेखा" स्थापयित्वा तस्य उपयोगः कृतः इति खेदं अनुभवति राजनैतिकसङ्घर्षस्य साधनत्वेन, जनानां विभाजनं जनयति ।
प्रतिवेदन/प्रतिक्रिया