समाचारं

Xinmin साप्ताहिक |

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


लावरोवः अवदत् यत् अतीव स्पष्टं यत् एतादृशप्रमाणस्य आतङ्कवादी आक्रमणस्य आदेशः पश्चिमे उच्चतमस्तरात् अर्थात् वाशिङ्गटनतः आगतः।

पाठ |.झु गुओशुन

कथायाः आरम्भे Bourne Identity इति वातावरणं वर्तते ।
अगस्तमासस्य १४ दिनाङ्के दीर्घकालं यावत् मौनम् आसीत् जर्मन-माध्यमेन सहसा घोषितं यत् जर्मन-अभियोजकाः पोलैण्ड्-देशं "नॉर्ड-स्ट्रीम्"-प्राकृतिक-वायु-पाइप्-लाइन्-विस्फोटनस्य शङ्कितं युक्रेन-देशीयं गृहीतुं आहूतवन्तः तस्मिन् समये बहवः जनानां मस्तिष्कस्य परिपथाः गुञ्जन्ति इति कथ्यते स्म : "बेक्सि" विस्फोटस्य समाधानं जातम् वा ? युक्रेनदेशिनः किमर्थं गृहीताः ? अथवा पोलिशजनाः यत् प्रकारस्य कृतवन्तः?
जर्मनीदेशिनः मौनम् अभवन् ।
ये सहकार्यं कुर्वन्ति ते अमेरिकनजनाः सन्ति। पश्चात् अमेरिकन-प्रमुख-पत्रिकायां "नोर्ड्-स्ट्रीम्-पाइप्-लाइन्-विनाशस्य विषये सत्यम्" इति दीर्घः लेखः प्रकाशितः । उद्घाटन-अध्यायः "भाडे-नौकायां मत्तरात्रिः" इत्यस्मात् आरभ्यते, यत्र अशांतमेघाः, उतार-चढावः, "अन्धकारचन्द्रः, वायुमयः रात्रिः, हत्या, अग्निप्रहारः च" इति वातावरणं च अस्ति...
तस्याः रात्रौ खलु अन्धकारः, वायुः च आसीत् । २०२२ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २६ दिनाङ्कः चन्द्र-पञ्चाङ्गस्य प्रथमः दिवसः अस्ति, बाल्टिक-सागरस्य उपरि अन्धकार-रात्रिः लम्बते । "बेइक्सी" क्रमाङ्कस्य २ प्राकृतिकवायुपाइपलाइनस्य उपरि अन्धकाररात्रौ १५ मीटर् दीर्घा नौका प्लवति स्म, यत्र षट् विध्वंसकाः आसन् । अन्धकारस्य आच्छादने ते सम्यक् पाइपलाइनं प्राप्य समुद्रे निमग्नाः भूत्वा ८० मीटर् अधिकं गभीरताम् अवाप्तवन्तः । अत्र समुद्रजलस्य दाबः अष्टवातावरणपर्यन्तं भवति, यत् व्यक्तिं मर्दयितुं पर्याप्तं भवति, परन्तु ते सुष्ठु आसन्, कुशलतया च चत्वारि विस्फोटकानि त्रयाणां नलिकेषु समीचीनतया स्थापितवन्तः ततः सः शीघ्रमेव उपरि आगत्य नौकायानेन दूरं गतः, सफलतया च विस्फोटं कृत्वा "बेइक्सी" इत्यस्य च्छेदनं कृतवान्...
किं ००७, अथवा जेसन बोर्न् ("द बोर्न् सुप्रीमेसी" इत्यस्य अभिनेता)? भवन्तः एवम् चिन्तयितुं भ्रष्टाः सन्ति, "सत्यम्" उक्तवान्, केवलं कतिपये "मत्ताः" युक्रेनीयाः एव आसन्।
"अन्धकारचन्द्रः उच्चवायुः च" इत्यस्य आरम्भः २०२२ तमस्य वर्षस्य मेमासे भवति । तस्मिन् समये कतिपये युक्रेनदेशस्य सैन्याधिकारिणः व्यापारिणः च "मत्तरात्रौ" मद्यपानं कुर्वन्ति स्म, डींगं मारयन्ति स्म च । अतः वणिजानां धनं आसीत्, अधिकारिणां कौशलं च आसीत्, अतः ते सर्वं व्यवस्थितवन्तः, "पृथिवी-कम्पनम्" च आरब्धम् ।
ते पोलिश-देशस्य यात्रा-संस्थायाः (यात्रा-संस्थाः युक्रेन-देशस्य गुप्तचर-केन्द्रम् इति कथ्यते स्म) नौकाम् भाडेन स्वीकृत्य वायु-युक्तं बाल्टिक-सागरं प्रति प्रस्थितवन्तः । १५ मीटर् व्यासस्य नौका केवलं लघुनौका एव आसीत्, बाल्टिकसागरे तरङ्गाः अपि आरम्भं कर्तुं अतिरूक्षाः आसन्, अतः तेषां समीपस्थं स्वीडिश-बन्दरगाहं गत्वा शरणं गन्तव्यम् आसीत् ततः पुनः प्रस्थानानन्तरं मौसमः अपि दुर्गता अभवत्, अतः अस्माभिः पोलिश-बन्दरगाहं प्रति प्रत्यागन्तुम् अभवत् । ततः प्रस्थितवान्, प्रथमं जर्मनीदेशस्य रोस्टोक्-बन्दरगाहं प्रति वायुतः आश्रयं ग्रहीतुं, ततः समुद्रं प्रति प्रस्थानम् । समुद्रे १५०० किलोमीटर् अधिकं यावत् परितः परितः गत्वा अन्ते २६ दिनाङ्के अन्धकाररात्रौ "भाग्यशाली" "बेइक्सी" इति मर्दनजलचापं साहसं कृत्वा समुद्रे ८० मीटर् अधिकं गोतां कृत्वा वीरतया विस्फोटितवान् नली इति ।
दोषमाला तस्य प्रायः आहतवती । कथं कतिपये मत्ताः सहसा चिन्तयित्वा एतादृशं महत् कार्यं साधयन्ति स्म ।
लेखकः सम्भवतः दिग्गजः अस्ति, भवतः भविष्यवाणीं पूर्वमेव भविष्यवाणीं कृतवान् अस्ति। "द ट्रुथ्" इत्यनेन उक्तं यत् वस्तुतः २०१४ तमे वर्षे एव अमेरिकनजनाः "बेइक्सी" इत्यस्य विस्फोटनं कर्तुम् इच्छन्ति स्म, योजनां च सावधानीपूर्वकं परिकल्पयन्ति स्म "मद्यपानकर्तारः" अमेरिकनजनानाम् गृहकार्यस्य प्रतिलिपिं कृत्वा केपीआई (मुख्यप्रदर्शनसूचकः) सम्पन्नवन्तः
किं अमेरिकनजनाः स्वस्य उदघाटनं कुर्वन्ति इति स्यात्? अवश्यं न, एतत् "catch and release Cao" इति कथ्यते ।
"द ट्रुथ्" इत्यनेन उक्तं यत् अमेरिकादेशस्य योजना अस्ति, यया मद्यपानस्य सफलतायाः विश्वसनीयता प्राप्ता । ततः सः "मत्तः" युक्रेनदेशस्य उच्चतमस्तरं प्रति विचारं निवेदितवान्, अनुमतिं च प्राप्तवान्, परन्तु सहसा MIVD, कस्यचित् यूरोपीयदेशस्य सैन्यगुप्तचरसंस्था, रहस्यं ज्ञातुं "संयोगेन" अभवत् अमेरिकादेशं ज्ञापयति स्म।मुख्यबिन्दून् आकर्षयन्तुकिं च, अमेरिकादेशः "उत्तमः" इति दृश्यते यदा युक्रेनदेशः स्थगयतु इति वदन् जर्मनीदेशाय अपि तत् प्रकाशितवान्, सावधानतां स्वीकुर्वन्तु इति च अवदत्। युक्रेनदेशः अमेरिकायाः ​​मुखं क्रीत्वा कार्यं स्थगयितुम् इच्छति। अत्र वयं "एकेन शिलेन त्रीणि पक्षिणः हन्ति": विषयः विश्वसनीयः, अमेरिका विश्वसनीयः, युक्रेनदेशः च सल्लाहं शृणोति।
एतत् दृष्ट्वा किं भवन्तः एतत् विश्वासयितुं अतिविचित्रम् इति अनुभवन्ति?
भवन्तः जानन्ति, नोर्ड् स्ट्रीम् २ इत्यस्य बमप्रहारानन्तरं अमेरिका-पश्चिमयोः गुप्तचरसंस्थाः अन्वेषणार्थं यथाशक्ति प्रयतन्ते स्म, परन्तु अन्ततः स्वयमेव विकीर्णाः अभवन् यतः तत् "अति भयङ्करं" आसीत् अधुना हॉलीवुड्-शैल्याः "Nord Stream" इति गुप्तचर-चलच्चित्रं वर्षस्य "North African Spy Movie" इत्यस्मात् न्यूनं दृश्यते ।
अमेरिकनः प्रसिद्धः पत्रकारः हर्शः पूर्वं विश्लेषितवान् यत् अमेरिकी नौसेना, सी.आइ.ए., नॉर्वेदेशीयाः च एव नॉर्ड् स्ट्रीम् इत्यत्र बमप्रहारं कृतवन्तः "सत्यम्" तान् सर्वान् स्वच्छं कृतवान् "स्वामी" अमेरिकादेशे सन्ति!
"द ट्रुथ" इत्यस्य प्रकाशनानन्तरं युक्रेनदेशस्य वरिष्ठाधिकारिणः मन्यन्ते स्म यत् युक्रेनदेशे "नॉर्ड स्ट्रीम"-पाइपलाइनस्य नाशार्थं प्रौद्योगिकी धनं च नास्ति, परन्तु जर्मनीदेशेन ज्ञातव्यं यत् रूसदेशः एव "नॉर्ड स्ट्रीम्" इत्यस्य बम-प्रहारं कृतवान्
"बेक्सी" गुप्तचरस्य प्रतिक्रियारूपेण रूसस्य विदेशमन्त्री लावरोवः अगस्तमासस्य १९ दिनाङ्के अवदत् यत् सर्वाणि कार्याणि ध्यानं विमुखीकर्तुं सन्ति इति । लावरोवः अवदत् यत् अतीव स्पष्टं यत् एतादृशप्रमाणस्य आतङ्कवादी आक्रमणस्य आदेशः पश्चिमे उच्चतमस्तरात् अर्थात् वाशिङ्गटनतः आगतः।
प्रतिवेदन/प्रतिक्रिया