समाचारं

"बिल् गेट्स् इत्यस्य ब्रिटिशसंस्करणम्" जहाजदुष्टे अन्तर्धानं जातम् तस्य पूर्ववित्तीयकार्यकारी च अधुना एव कारदुर्घटने मृतः

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २१ अगस्त (सिन्हुआ) इटलीदेशस्य सिसिली-नगरस्य समीपे १९ दिनाङ्के प्रसिद्धस्य ब्रिटिश-सॉफ्टवेयर-प्रौद्योगिकी-उद्यमी-माइक-लिञ्च्-इत्यस्य विलासिता-नौका डुबकी मारिता, लिन्च-सहिताः षट् जनाः लापता अभवन्, अन्यः एकः अपि मृतः। अचिरेण पूर्वं लिन्च् इत्यस्य पूर्ववित्तीयकार्यकारीणां एकः यूके-देशे यातायातदुर्घटने मृतः ।

भग्नं नौका प्रायः ५६ मीटर् दीर्घं आसीत्, सा ब्रिटिशध्वजं उड्डीय २२ जनाः वहति स्म, यदा एषा घटना अभवत् तदा सा सिसिली-राजधानी-पलेर्मो-नगरस्य समीपे जले लंगरं कृतवती आसीत् सहसा तूफानम् आहत्य नौका डुबत् ।

लापतासु अन्यतमः लिन्च् ५९ वर्षीयः अस्ति सः "बिल् गेट्स् इत्यस्य ब्रिटिशसंस्करणम्" इति प्रसिद्धः अस्ति अस्य व्यवहारस्य कृते अमेरिकादेशे धोखाधड़ीयाः आरोपः आसीत् लिञ्च् इत्यस्य विरुद्धं लेखानां छेदनस्य, कम्पनीमूल्याङ्कनस्य "फुटीकरणस्य" आरोपः कृतः ।

स्वायत्तस्य वित्तस्य पूर्वउपाध्यक्षः स्टीफन् चम्बर्लेन् उपर्युक्तप्रकरणे सहप्रतिवादी आसीत्, अस्मिन् वर्षे जूनमासे अपि सः निर्दोषः अभवत् तस्य वकीलः १९ दिनाङ्के अवदत् यत् अद्यैव यातायातदुर्घटने चम्बर्लेन् गम्भीराघातेन मृतः ।

रायटर्स् इत्यनेन विषये परिचितानाम् उद्धृत्य उक्तं यत्, चेम्बर्लेन् १७ दिनाङ्के केम्ब्रिजशायर-नगरे एकेन कारेन आहतः अभवत्, ततः सः चिकित्सालयं प्रेषितस्य अनन्तरं "जीवन-समर्थन-व्यवस्थायाः उपरि अवलम्ब्य" गम्भीर-स्थितौ आसीत् पश्चात् तस्य वकिलः एकं वक्तव्यं प्रकाशितवान् यत् चम्बर्लेन् धावनार्थं बहिः स्थित्वा कारेन "घातकरूपेण आहतः" इति पुष्टिं कृतवान् ।

तदतिरिक्तं सिसिली-नगरस्य नागरिकसंरक्षणविभागस्य अनुसारं नौकायाः ​​डुबनेन लापतानां जनानां मध्ये मोर्गन-स्टैन्ले-अन्तर्राष्ट्रीयस्य अध्यक्षः जोनाथन् ब्लूमरः अपि अन्तर्भवति (सूर्य शुओ) ९.