समाचारं

राज्यस्वामित्वयुक्तानां सम्पत्तिनां उद्यमानाञ्च सुधारं गभीरं कृत्वा "जनसामान्यप्रगतेः" नूतनं अध्यायं प्रवर्धयन्तु।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सूचितं यत् "राज्यस्वामित्वयुक्तानां सम्पत्तिनां तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारं गभीरं कर्तुं, प्रबन्धन-पर्यवेक्षण-व्यवस्थासु तन्त्रेषु च सुधारः, प्रासंगिकानां मध्ये सामरिकसमन्वयं वर्धयितुं" आवश्यकम् अस्ति प्रबन्धनविभागाः, राज्यस्वामित्वस्य अर्थव्यवस्थायाः अनुकूलनं संरचनात्मकसमायोजनं च प्रवर्धयन्ति, तथा च सशक्ततरस्य उत्तमस्य च राज्यस्वामित्वस्य पूंजी तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् विकासं प्रवर्धयन्ति।" एतत् बृहत्तरं कुर्वन्तु, मूलकार्यं वर्धयन्तु तथा च मूलप्रतिस्पर्धां वर्धयन्तु", अग्रे स्थापनम् राज्यस्वामित्वयुक्तानां सम्पत्तिनां राज्यस्वामित्वयुक्तानां उद्यमानाञ्च वर्गीकरणसुधारस्य सिद्धान्तः।प्रथमः वर्गीकृतः सुधारः राज्यस्वामित्वस्य अर्थव्यवस्थायाः विन्यासस्य अनुकूलनं प्रवर्तयितुं भवति ।राज्यस्वामित्वयुक्ता अर्थव्यवस्था जनकल्याणव्यापारक्षेत्रेषु विभक्ता अस्ति, येषु वाणिज्यिकक्षेत्राणि प्रथमश्रेणीद्वितीयश्रेणौ च विभक्ताः सन्ति सिद्धान्ततः जनकल्याणकारी उद्यमाः सर्वकारेण संचालिताः भवन्ति, वाणिज्यिकद्वितीयश्रेणीयाः उद्यमाः मुख्यतया प्राकृतिकैकाधिकार-उद्योगेषु भवन्ति, तथा च राज्यस्वामित्वयुक्ता पूंजी नियन्त्रणस्थानं अवश्यं धारयति, यदा तु वाणिज्यिकप्रथमश्रेणीयाः उद्यमाः प्रतिस्पर्धाक्षेत्रे सन्ति, तेषां विपण्यं भवितव्यम् -उन्मुख विकारः । अस्य वर्गीकरणस्य अनुसारं विभिन्नप्रकारस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् स्वकीयं कार्यात्मकस्थानं भवति, तेषां मुख्यव्यापाराः उत्तरदायित्वं च स्पष्टतया परिभाषिताः भवेयुः
२० तमे सीपीसी केन्द्रीयसमित्याः तृतीयपूर्णसत्रे राज्यस्वामित्वयुक्तायाः पूंजीयाः प्रमुखनिवेशक्षेत्राणि स्पष्टीकृतानि: महत्त्वपूर्णाः उद्योगाः प्रमुखक्षेत्राणि च राष्ट्रियसुरक्षायाः जीवनरेखायाः च राष्ट्रियलोकसेवानां, आपत्कालीनप्रतिक्रियाक्षमतायाः, जनकल्याणक्षेत्राणां च राष्ट्रिय अर्थव्यवस्थायाः जनानां आजीविकायाः ​​च कृते; एतेषु अधिकांशः प्रमुखविन्यासक्षेत्राणि अप्रतिस्पर्धात्मकक्षेत्राणि सन्ति । एतेषु महत्त्वपूर्णक्षेत्रेषु राज्यस्वामित्वयुक्तराजधानी, राज्यस्वामित्वयुक्तानां उद्यमानाम् प्रचारः करणीयः यत् ते सशक्ताः, उत्तमाः, बृहत्तराः च भवेयुः। प्रतिस्पर्धात्मकक्षेत्रेषु विपण्य-उन्मुख-सुधाराः व्यापकरूपेण कार्यान्विताः भवेयुः, निष्पक्ष-प्रतिस्पर्धायाः पारदर्शक-प्रबन्धनस्य च पालनम् करणीयम्, विशेषतः वित्तीय-अनुदानस्य उन्मूलनं करणीयम्, येन राज्यस्वामित्वयुक्ताः निजी-उद्यमाः च एतेषु क्षेत्रेषु न्यायपूर्णतया प्रतिस्पर्धां कर्तुं शक्नुवन्ति
मम अवगमनानुसारं मुख्यव्यापाराः यत्र राज्यस्वामित्वयुक्ता पूंजी प्रगतिम् अकरोत्, प्रगतिम् अकरोत्, ते उपरि उल्लिखितानि प्रमुखक्षेत्राणि सन्ति, येषु राज्यस्वामित्वयुक्ता राजधानी किमपि न कृतवती, पश्चात्तापं च कृतवती, ते एतेभ्यः त्रयेभ्यः क्षेत्रेभ्यः बहिः प्रतिस्पर्धात्मकक्षेत्राणि सन्ति वर्गीकरणसुधारस्य सिद्धान्तेन राज्यस्वामित्वस्य अर्थव्यवस्थायाः विन्यासस्य अनुकूलनं प्रवर्धयित्वा राज्यस्वामित्वयुक्ता पूंजी निजीपुञ्जी च स्वस्वविशेषज्ञताक्षेत्रेषु स्वस्य सामर्थ्यं पूर्णं क्रीडां दातुं, पूरकलाभान् प्राप्तुं, एकत्र विकासं कर्तुं च शक्नुवन्ति राज्यस्वामित्वस्य अर्थव्यवस्थायाः विन्यासस्य अनुकूलनं प्रवर्धयितुं राज्यस्वामित्वयुक्तराजधानी, राज्यस्वामित्वयुक्तानां उद्यमानाम्, निजी अर्थव्यवस्थायाः च सम्बन्धः "राज्यं प्रगच्छति, जनाः च निवृत्ताः भवन्ति" अथवा "राज्यं निवृत्ताः" इति सरलविरोधः नास्ति तथा जनाः उन्नतिं कुर्वन्ति", परन्तु "जनाः एकत्र उन्नतिं कुर्वन्ति", अर्थात् राज्यस्वामित्वयुक्ता अर्थव्यवस्था निजी अर्थव्यवस्था च साधारणः आर्थिकविकासः इति प्राप्तुं शक्नोति ।
द्वितीयः वर्गीकरणसुधारः उद्योगस्य अन्तः एव अन्तर्भवति ।वयं सामान्यतया उद्योगान् प्रतिस्पर्धात्मकेषु अप्रतिस्पर्धात्मकेषु च उद्योगेषु विभजामः, अप्रतिस्पर्धात्मकक्षेत्राणि च सार्वजनिकवस्तूनि क्षेत्रेषु प्राकृतिकैकाधिकारउद्योगेषु च अधिकं विभक्ताः भवन्ति सामान्यतया एतत् मन्यते यत् प्राकृतिक-एकाधिकार-उद्योगेषु प्रायः विपण्य-विफलताः भवन्ति, तेषां विशिष्टानि राष्ट्रिय-लक्ष्याणि प्राप्तुं आवश्यकता भवति, तथा च एतादृशेषु उद्योगेषु राज्यस्वामित्व-पुञ्जस्य नियन्त्रण-स्थानं निर्वाहयितुं आवश्यकता वर्तते चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य निर्णयानुसारं प्राकृतिकैकाधिकार-उद्योगः एकः प्रमुखः राष्ट्रियनिवेशक्षेत्रः अस्ति, तथा च राज्यस्वामित्वयुक्ता पूंजी प्रबलस्थानं धारयितुं शक्नोति तथापि प्राकृतिक-एकाधिकार-उद्योगः भवितुम् अर्हति एकाधिकार-कडिः प्रतिस्पर्धा-कडिः च इति द्वयोः भागयोः विभक्तः । वर्गीकरणसुधारस्य सिद्धान्तानुसारं प्राकृतिकैकाधिकार-उद्योगेषु एकाधिकार-सम्बद्धानां स्वतन्त्रतया संचालनं करणीयम्, तथा च राज्यस्वामित्वयुक्ता पूंजी स्वस्य प्रबलस्थानं निर्वाहयति, यत् मुख्यव्यापारस्य मूलभागः अस्ति एकाधिकार-उद्योगानाम् औद्योगिक-शृङ्खलायां अधःप्रवाहः प्रतिस्पर्धात्मकः कडिः भवेत्, तस्य विपण्य-उन्मुख-सुधारस्य आवश्यकता वर्तते, एकाधिकार-उद्योगानाम् प्रतिस्पर्धात्मक-कडिषु निजी-पूञ्जी-प्रवेशस्य अनुमतिः भवेत् सुधार-अभ्यासेन सिद्धं जातं यत् एकाधिकार-उद्योगानाम् प्रतिस्पर्धात्मक-पक्षेषु विपण्य-उन्मुख-सुधारस्य त्वरणं कृत्वा परिचालन-दक्षतायां आपूर्ति-दक्षतायां च महत्त्वपूर्णं सुधारं कर्तुं शक्यते यथा, विद्युत्-उद्योगः त्रयः भागाः विभक्तुं शक्यते : विद्युत्-जालम्, विद्युत्-वितरणं, विद्युत्-उत्पादनं च तेषु विद्युत्-जालम् एकाधिकार-कडिः अस्ति, तथा च राज्यस्वामित्वयुक्ता पूंजी स्वतन्त्रतया कार्यं करोति वितरणपक्षे एकाधिकार-सम्बद्धाः च सन्ति प्रतिस्पर्धात्मकाः कडिः पूर्वं वितरणपक्षे विपण्य-उन्मुख-सुधारैः किञ्चित् प्रगतिः अभवत्, विद्युत्-उत्पादन-पक्षः प्रतिस्पर्धात्मकः कडिः अस्ति, विपण्य-उन्मुख-सुधारेन च उल्लेखनीयाः परिणामाः प्राप्ताः सत्रे ऊर्जा, रेलमार्ग, दूरसञ्चार, जलसंरक्षण, सार्वजनिक उपयोगिता उद्योगेषु प्राकृतिकैकाधिकारसम्बद्धानां स्वतन्त्रसञ्चालनस्य प्रवर्धनस्य आवश्यकता, प्रतिस्पर्धात्मकसम्बद्धानां विपण्य-उन्मुख-सुधारस्य च आवश्यकता अपि प्रस्ताविता। एतादृशाः सुधाराः न केवलं प्राकृतिकैकाधिकार-उद्योगानाम् परिचालन-दक्षतायां सुधारं करिष्यन्ति, अपितु निजी-पूञ्जी-विकासाय उत्तमं स्थानं अपि प्रदास्यन्ति |.
तृतीयः वर्गीकरणसुधारः राज्यस्वामित्वयुक्तानां उद्यमानाम् वर्गीकरणमूल्यांकनमूल्यांकनव्यवस्थायां सुधारः भवति ।२० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे सूचितं यत् "राज्यस्वामित्वयुक्तानां उद्यमानाम् कृते स्वस्य सामरिकमिशनं पूर्णं कर्तुं मूल्याङ्कनव्यवस्थां स्थापयन्तु, राज्यस्वामित्वयुक्तानां उद्यमानाम् वर्गीकृतमूल्यांकनमूल्यांकनव्यवस्थायां सुधारं कुर्वन्तु, अतिरिक्तमूल्यानां लेखाकरणं च कुर्वन्तु" इति राज्यस्वामित्वस्य अर्थव्यवस्थायाः" इति । यतो हि राज्यस्वामित्वयुक्तानां उद्यमानाम् प्रकाराः भिन्नाः सन्ति, तेषां कार्याणि अपि भिन्नानि सन्ति, अतः सर्वेषां उद्यमानाम् आकलनाय समानमानकानां उपयोगः कर्तुं न शक्यते राज्यस्वामित्वयुक्तानां उद्यमानाम् अनेककार्यं बहुलक्ष्यं च भवति, यत्र साम्यवादीदलस्य शासनस्य राजनैतिकमूलाधारः, समाजवादीसार्वजनिकस्वामित्वस्य वाहकः, विपण्यविफलतानां पूर्तिः, आर्थिकविकासाय मूलभूतशर्ताः प्रदातुं, अन्तर्राष्ट्रीयप्रतिस्पर्धायां देशस्य इच्छां मूर्तरूपं दातुं, तथा च लाभं अधिकतमं कर्तुं बाजारदक्षतां अनुसृत्य रसायनम् इत्यादि। यद्यपि उपर्युक्तलक्ष्याणि सर्वाणि महत्त्वपूर्णानि सन्ति तथापि वस्तुतः एकस्य उद्यमस्य कृते उपर्युक्तानि सर्वाणि कार्याणि एकस्मिन् समये प्राप्तुं कठिनं भवति यदि विभिन्नप्रकारस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् कृते भिन्नाः मूल्याङ्कनमानकाः कार्यान्विताः भवन्ति तर्हि भिन्न-भिन्न-उद्यमेषु प्रासंगिकानि कार्याणि कल्पयितुं शक्यन्ते, येन समग्ररूपेण उपर्युक्तानि बहुलक्ष्याणि प्राप्तुं शक्यन्ते
राज्यस्वामित्वयुक्तानां उद्यमानाम् अनेकाः प्रकाराः सन्ति, यथा पूर्णतया राज्यस्वामित्वयुक्ताः उद्यमाः, राज्यस्वामित्वयुक्ताः संयुक्त-स्टॉक-उद्यमाः च एतेषां उद्यमानाम् मूल्याङ्कनं समानमूल्यांकनमानकेन कर्तुं न शक्यते, परन्तु तदनुसारं मूल्याङ्कनं कर्तव्यम् येषु भिन्न-भिन्न-उद्योगेषु ते कार्यं कुर्वन्ति, भिन्न-भिन्न-स्वामित्व-संरचना, तेषां भिन्न-भिन्न-कार्यं च भिन्न-भिन्न-मूल्यांकन-मानकानां कार्यान्वयनम्। भिन्नस्वामित्वसंरचनानां कारणात् एतादृशानां उद्यमानाम् शासनरूपरेखाः तर्कः च भिन्नाः सन्ति, मूल्याङ्कनसूचकाः अपि भिन्नाः भवेयुः
पूर्णतया राज्यस्वामित्वयुक्ता कम्पनी अस्ति चेदपि तस्य समूहस्य अन्तर्गताः उद्यमाः अपि भिन्नप्रकारं प्रस्तुतयन्ति । यथा, पेट्रोचाइना, सिनोपेक् च समूहस्तरस्य पूर्णतया राज्यस्वामित्वयुक्तौ स्तः, समूहः च अनेकानि सहायककम्पनयः, सहायककम्पनयः, प्रपौत्रकम्पनयः अपि नियन्त्रयति न केवलं एतेषां सहायककम्पनीनां स्वामित्वसंरचना सहायककम्पनीभ्यः भिन्नाः सन्ति, केचन पूर्णतया राज्यस्वामित्वयुक्ताः सहायककम्पनयः सन्ति, अपितु बहवः विविधसम्पत्त्याधिकारयुक्ताः सहायककम्पनयः सन्ति, एकस्मिन् समये एतेषु केचन सहायककम्पनयः मुख्यव्यापारे वितरिताः सन्ति, तेषां स्वामित्वं च भवति to the monopoly link, but there are also many subsidiries distributed in सहायक-उद्योगे एकाधिकार-उद्योगस्य प्रतिस्पर्धात्मक-लिङ्कस्य अन्तर्गतं भवति, अथवा प्रत्यक्षतया प्रतिस्पर्धाक्षेत्रे प्रविश्य प्रत्यक्षतया निजी-उद्यमैः सह स्पर्धां करोति अतः एतादृशानां केन्द्रीय-उद्यमानां कृते समूहमुख्यालयस्य सहायककम्पनीनां च सहायककम्पनीनां च मूल्याङ्कनसूचकाः भिन्नाः भवेयुः । उदाहरणार्थं, मूलकम्पनी पेट्रोचाइना द्वारा नियन्त्रित मुख्यव्यापारसहायककम्पनीयां मिश्रितस्वामित्वसुधारे राज्यस्वामित्वयुक्ता पूंजी प्रबलस्थानं धारयितुं अर्हति, तथा च मूल्याङ्कनं समूहकम्पनीयाः मूल्याङ्कनसूचकानाम् उल्लेखं कर्तव्यं यदि सा सहायककम्पनीं नियन्त्रयति एकः प्रतिस्पर्धात्मकः कडिः, मिश्रितस्वामित्वसुधारस्य निजीस्वामित्वं पूंजी अधिकं सम्मिलितं भवेत् यदि सा विशुद्धप्रतिस्पर्धात्मकक्षेत्रेषु सहायककम्पनीनां नियन्त्रणं करोति, तर्हि राज्यस्वामित्वयुक्ता पूंजी नियन्त्रणभागं धारयितुं शक्नोति, भागेषु भागं ग्रहीतुं शक्नोति, अथवा निर्गमनमपि कर्तुं शक्नोति, मूल्याङ्कनसूचकाः च भवेयुः अधिकानि विपण्य-उन्मुखाः आवश्यकताः प्रतिबिम्बयन्ति।
सामान्यतया चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रे वर्गीकरणसुधारस्य त्रीणि दिशानि अग्रे स्पष्टीकृतानि - प्रथमं वर्गीकरणसुधारस्य सिद्धान्ताधारितराज्यस्वामित्वस्य अर्थव्यवस्थायाः विन्यासस्य अनुकूलनं प्रवर्धयितुं , उद्योगस्य अन्तः वर्गीकरणसुधारः तृतीयस्वामित्वयुक्तानां उद्यमानाम् वर्गीकरणमूल्यांकनव्यवस्थायां सुधारं कर्तुं .वर्गीकृतसुधारस्य एषः सिद्धान्तः राज्यस्वामित्वयुक्तानां सम्पत्तिनां राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारं अधिकं गभीरं कर्तुं शक्नोति तथा च राज्यस्वामित्वस्य अर्थव्यवस्थायाः निजी अर्थव्यवस्थायाः च पूरकलाभानां साधारणविकासाय च ठोससंस्थागतमूलं प्रदातुं शक्नोति एतत् न केवलं "अचञ्चलद्वयं" सिद्धान्तं कार्यान्वयति, अपितु निजी अर्थव्यवस्थायाः वर्तमानविकासे कठिनतानां समाधानं करोति, तथा च सार्वजनिकस्वामित्वस्य प्रबलस्थानं निर्वाहयति
(लेखकः चीनदेशस्य रेनमिन् विश्वविद्यालये राष्ट्रियप्रथमस्तरीयः प्राध्यापकः आर्थिकसंशोधनसंस्थायाः सहनिर्देशकः च अस्ति)
प्रतिवेदन/प्रतिक्रिया