समाचारं

शाण्डोङ्ग प्रान्त बौद्धिक सम्पत्ति संरक्षण विकास सम्मेलन सम्पन्न हुआ

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रान्तस्य बौद्धिकसम्पत्त्यसंरक्षणविकाससम्मेलनं सम्पन्नम्
बौद्धिकसम्पत्त्याधिकारयुक्तस्य सशक्तस्य प्रान्तस्य निर्माणस्य गहनतया प्रचारं कुर्वन्तु
बौद्धिकसम्पत्त्या उच्चगुणवत्तायुक्तविकासस्य सशक्तिकरणम्
लिन् वू शेन् चाङ्ग्युः भाषणं दत्तवान्, झोउ नैक्सियाङ्गः च आतिथ्यं कृतवान्
२० अगस्तदिनाङ्के प्रातःकाले जिनान्नगरे प्रान्तस्य बौद्धिकसम्पत्तिसंरक्षणविकाससम्मेलनं सम्पन्नम् । सत्रे २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः गहनतया अध्ययनं कृत्वा कार्यान्वितं, बौद्धिकसम्पत्त्याः कार्यस्य विषये महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णं व्याख्यानं कार्यान्वितं च तथा च शाण्डोङ्गस्य निरीक्षणकाले महत्त्वपूर्णभाषणस्य भावनां कार्यान्वितं, राज्यस्य मध्ये सहकार्यं गभीरं कृतवान् बौद्धिकसंपदाकार्यालयः अस्माकं प्रान्ते च, तथा च राष्ट्रियबौद्धिकसंपदासंरक्षणं प्रारब्धवान् प्रदर्शनक्षेत्रस्य निर्माणेन एकस्य सशक्तस्य बौद्धिकसंपदाप्रान्तस्य निर्माणं अधिकं प्रवर्धयिष्यति तथा च शाडोङ्गनगरे चीनीशैल्या आधुनिकीकरणस्य अध्यायं लिखितुं प्रयत्नार्थं ठोससमर्थनं प्रदास्यति।
प्रान्तीयदलसमितेः सचिवः लिन वू तथा राज्यस्य बौद्धिकसंपदाकार्यालयस्य निदेशकः शेन् चाङ्ग्युः सभायां भागं गृहीत्वा प्रान्तीयदलसमितेः उपसचिवः, राज्यपालः झोउ नैक्सियाङ्गः च अध्यक्षतां कृतवान्।
लिन् वु इत्यनेन स्वभाषणे दर्शितं यत् बौद्धिकसम्पत्त्याधिकारः सामरिकसंसाधनानाम् राष्ट्रियविकासस्य अन्तर्राष्ट्रीयप्रतिस्पर्धायाः च मूलतत्त्वम् अस्ति। हालवर्षेषु शाण्डोङ्गः महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णनिर्देशान् आवश्यकताश्च विवेकपूर्वकं कार्यान्वितवान्, बौद्धिकसम्पत्त्याः कार्यं महत्त्वपूर्णस्थाने स्थापयति, नीतिं संस्थागतव्यवस्थां च सुधारयितुम् प्रयतते, पूर्णशृङ्खलासंरक्षणं सुदृढं कृतवान्, शासनस्य निर्माणं सुदृढं कृतवान् कानूनम्, सुधारं नवीनतां च प्रवर्धितवान्, बौद्धिकसम्पत्तौ सशक्तं भवितुं प्रान्तं च प्रवर्धितवान् निर्माणेन ठोसपदं गृहीतम्। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमित्याः तृतीयपूर्णसत्रे बौद्धिकसम्पत्त्यसुधारस्य नूतनाः व्यवस्थाः कृताः अस्माभिः राजनैतिकसमग्रस्तरस्य, बौद्धिकसम्पत्त्याः कार्ये उत्तमं कार्यं कर्तुं महत्त्वं पूर्णतया अवगन्तुं, प्रभावीरूपेण... उत्तरदायित्वस्य मिशनस्य च भावः, तथा च सर्वेषु कार्येषु ठोसकार्यं कुर्वन्तु येन सुनिश्चितं भवति व्यावहारिकक्रियाः "द्वयोः प्रतिष्ठानयोः" दृढतया समर्थनं कुर्वन्ति तथा च "द्वौ रक्षणौ" दृढतया प्राप्तुं शक्नुवन्ति।
लिन् वु इत्यनेन एतत् बोधितं यत् बौद्धिकसम्पत्त्याः निर्माणस्य गुणवत्तायां व्यापकरूपेण सुधारं कर्तुं, पेटन्टविन्यासस्य अनुकूलनार्थं, रचनात्मकसंस्थानां सुदृढीकरणाय, प्रणालीषु तन्त्रेषु च सुधारं कर्तुं, बौद्धिकसम्पत्त्याः निर्माणस्य परिमाणस्य गुणवत्तायाश्च सुधारं च प्रवर्तयितुं च अस्माभिः निरन्तरं परिश्रमं कर्तव्यम्। बौद्धिकसम्पत्त्याः संरक्षणस्य प्रभावशीलतायां व्यापकरूपेण सुधारं कर्तुं, न्यायिकसंरक्षणं, प्रशासनिकसंरक्षणं, सहकारिसंरक्षणं, विदेशसम्बद्धसंरक्षणम् इत्यादीनां सुदृढीकरणाय, ठोसबौद्धिकसम्पत्त्याः श्रृङ्खलायाः बुनने निर्माणे च विविधसाधनानाम् व्यापकरूपेण उपयोगः करणीयः | . बौद्धिकसम्पत्त्याधिकारस्य उपयोगस्य प्रभावशीलतायां व्यापकरूपेण सुधारं कर्तुं, नूतनानां उत्पादकशक्तीनां संवर्धनार्थं, विपण्यसञ्चालनस्य परिवर्तनस्य च दक्षतायां सुधारं कर्तुं, वित्तीयनवाचारसमर्थनं गारण्टीं च सुदृढं कर्तुं, बौद्धिकसम्पत्त्याधिकारैः सह उच्चगुणवत्तायुक्तविकासं सशक्तं कर्तुं च अस्माभिः कठिनं कार्यं निरन्तरं कर्तव्यम् . अस्माभिः बौद्धिकसम्पत्त्याः प्रबन्धनसेवानां स्तरं व्यापकरूपेण सुधारयितुम्, सुविधासुधारस्य प्रवर्धनार्थं प्रयत्नः करणीयः, लोकसेवाव्यवस्थायाः उन्नयनार्थं प्रयत्नः करणीयः, बौद्धिकस्य निर्माणे विकासे च उत्तमसमर्थनार्थं प्रथमश्रेणीयाः ब्राण्ड्-संवर्धनाय निर्माणं च कर्तुं प्रयत्नः करणीयः | सम्पत्ति-अधिकारः । बौद्धिकसम्पत्त्याः संरक्षणं विकासश्च एकः व्यवस्थितः परियोजना अस्ति उपक्रमाः ।
शेन् चाङ्ग्युः शाण्डोङ्ग-प्रान्तस्य बौद्धिकसम्पत्त्याः कार्ये अन्तिमेषु वर्षेषु प्राप्तानां उपलब्धीनां पूर्णतया पुष्टिं कृतवान् । सः अवदत् यत् राज्यस्य बौद्धिकसंपदाकार्यालयः बौद्धिकसम्पत्त्याः कार्यस्य शाण्डोङ्गकार्यस्य च विषये महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णनिर्देशानां सम्यक् अध्ययनं कार्यान्वयनञ्च, चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य भावनां पूर्णतया कार्यान्वितुं च शाडोङ्गेन सह कार्यं करिष्यति तथा च द्वितीयं तथा च चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रं, तथा च विवेकपूर्वकं कार्यान्वयनम् दलस्य केन्द्रीयसमित्या राज्यपरिषदः च बौद्धिकसम्पत्त्याः विषये सशक्तदेशस्य निर्माणस्य रूपरेखायाः कार्यान्वयनस्य समन्वयं प्रवर्धनं च कर्तुं निर्णयान् व्यवस्थां च कृतवती अस्ति तथा च... “14th पञ्चवर्षीययोजना”, तथा च बौद्धिकसम्पत्त्याः विषये सशक्तं प्रान्तः निर्मातुं मिलित्वा कार्यं कुर्वन्ति, शाण्डोङ्गस्य कृते “मार्गस्य नेतृत्वं कर्तुं नेतृत्वं च कर्तुं” सशक्तं समर्थनं प्रदास्यन्ति। नवीनतां उत्तमरीत्या उत्तेजितुं तथा बौद्धिकसम्पत्त्याधिकारस्य उच्चगुणवत्तायुक्तनिर्माणं उच्चदक्षतायुक्तं च उपयोगं प्रवर्धयितुं केन्द्रीकृत्य, अस्माभिः पेटन्टरूपान्तरणाय अनुप्रयोगाय च विशेषकार्याणि गभीररूपेण कार्यान्वितव्यानि, प्रमुखकोरप्रौद्योगिकीषु शोधं सुदृढां कर्तुं, व्यापारचिह्नस्य ब्राण्डमूल्यवर्धनयोजनानां च भौगोलिकस्य च सशक्ततया कार्यान्विताः करणीयाः indication use promotion projects, and help Shandong further आर्थिकसामाजिकविकासस्य नवीनताशक्तिं वर्धयितुं बहिः जगति उच्चस्तरीयं उद्घाटनं उत्तमं प्रवर्धयितुं, सम्पूर्णे श्रृङ्खले बौद्धिकसम्पत्त्याधिकारस्य रक्षणं सुदृढं कर्तुं, गहनतया कार्यान्वयनम्; बौद्धिकसम्पत्त्याः संरक्षणव्यवस्थायाः निर्माणपरियोजना, उच्चमानकैः सह राष्ट्रियबौद्धिकसम्पत्तिसंरक्षणप्रदर्शनक्षेत्रस्य निर्माणं, तथा च घरेलुविदेशीयवित्तपोषित उद्यमानाम् ज्ञानस्य पालनम् सम्पत्तिअधिकारस्य समानरूपेण व्यवहारः भविष्यति, समानरूपेण च रक्षितः भविष्यति, तथा च वयं विपण्यं निर्मास्यामः -उन्मुखं, कानूनी, अन्तर्राष्ट्रीयं प्रथमश्रेणीव्यापारवातावरणं शाण्डोङ्गं नूतनविकासप्रतिमानस्य अधिकं सेवां कर्तुं एकीकृत्य च सहायतां कर्तुं, बौद्धिकसम्पत्त्याः क्षेत्रे विविधसुधारं कर्तुं च; अधिकानि पायलट् कार्याणि कर्तुं, व्यापकबौद्धिकसम्पत्त्याः प्रबन्धनस्य सुधारं गभीरं कर्तुं, बौद्धिकसम्पत्त्याः सुधारस्य अनेकानाम् अन्वेषणं कार्यान्वयनञ्च कर्तुं, शाण्डोङ्गस्य उच्चगुणवत्तायुक्तविकासस्य अग्रे प्रवर्धनार्थं सहायतां कर्तुं, चीनीयशैल्याः आधुनिकीकरणस्य अध्यायस्य लेखने अधिकं योगदानं दातुं च शाण्डोङ्गस्य समर्थनं कुर्वन्तु in Shandong बौद्धिकसम्पत्त्याः शक्तिः।
उपराज्यपालः वाङ्ग गुइयिङ्ग् इत्यनेन बौद्धिकसम्पत्तौ सशक्तप्रान्तस्य निर्माणार्थं ब्यूरो-प्रान्तयोः सहकार्यस्य आरम्भः कृतः । सभायां जिनान राष्ट्रिय बौद्धिकसंपत्तिसंरक्षणप्रदर्शनक्षेत्रस्य निर्माणार्थं शुभारम्भसमारोहः राज्यस्य बौद्धिकसंपदाकार्यालयस्य उपनिदेशकः लु पेङ्गकी इत्यनेन प्रदर्शनक्षेत्रस्य अनुमोदनसूचना, यू हैतीयनः च जिनान सिटी, एकं वक्तव्यं दत्तवान्। हैयर समूहस्य, शाण्डोङ्ग इक्विटी एक्सचेंज ग्रुपस्य, शाण्डोङ्ग विश्वविद्यालयस्य, प्रान्तीयजनसुरक्षाविभागस्य, प्रान्तीयन्यायालयस्य च उत्तरदायी सहचराः भाषणं कृतवन्तः।
सभा भिडियो मार्गेण अभवत्। जिलिन्-नगरस्य प्रासंगिकप्रान्तीयविभागानाम् (इकायानां), प्रान्तीय-उद्यमानां, विश्वविद्यालयानाम्, वैज्ञानिक-शोध-संस्थानां च मुख्य-उत्तरदायी-सहचराः, तथा च सम्बन्धित-केन्द्रीय-प्रान्तीय-समाचार-माध्यमानां मुख्य-उत्तरदायी-सहचराः मुख्यस्थले सभायां भागं गृहीतवन्तः |. प्रत्येकस्मिन् नगरे शाखास्थलानि सन्ति ।
(लोकप्रिय समाचार संवाददाता ली ज़िलु, लियू बिंग फोटोग्राफी वांग शिक्सियांग)
प्रतिवेदन/प्रतिक्रिया