समाचारं

"चीनदेशस्य सूचकाङ्कः ७९, अमेरिकादेशस्य च ४६ अस्ति।"

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीजालस्थले प्रकाशितः लेखः चीनीय-अमेरिका-राजनीतेः तुलनां करोति यत् वास्तविकः लोकतन्त्रः कः ?
अमेरिकी "भूराजनीतिक आर्थिकप्रतिवेदनम्" इति जालपुटे अद्यैव "वास्तविकः लोकतन्त्रः कः, अमेरिका वा चीनदेशः?" "अमेरिकन ओलिगार्की VS China's Deliberative Democracy" इति लेखः चीनस्य अमेरिकादेशस्य च लोकतान्त्रिकस्थितेः बहुकोणात् तुलनां करोति । लेखकः सिमोन टर्नरः अस्ति, सः लेखकः भूराजनीतिकविश्लेषकः च वर्तमानकाले नेदरलैण्ड्देशे निवसति ।
लेखस्य आरम्भे पश्चिमदेशात् "एडेल्मैन् ट्रस्ट् बैरोमीटर्" इति सर्वेक्षणस्य परिणामाः उद्धृताः, येषु ज्ञातं यत् -चीनदेशः वैश्विकरूपेण स्वसर्वकारे सर्वाधिकं विश्वासं विद्यमानः देशः इति मूल्याङ्कितः अस्ति । २०१८ तमे वर्षात् चीनदेशः एकवर्षं विहाय प्रतिवर्षं शीर्षस्थाने भवति २०२४ तमे वर्षे चीनस्य व्यापकविश्वाससूचकाङ्कः ७९, अमेरिकादेशः केवलं ४६ अस्ति
"किन्तु अमेरिकनजनाः हानिम् अनुभवन्ति। द्वैतव्यवस्थायां यदा जनसंख्या अधिका विभक्ता भवति तदा ते कथं सर्वकारे दृढविश्वासं स्थापयितुं शक्नुवन्ति? विभाजनं शासनं च आधारितव्यवस्थायां सर्वकारः यथा अनुमोदनमूल्याङ्कनं प्राप्तुं न शक्नोति चीन इदं प्रायः दत्तम् अस्ति” इति ।
लेखे उल्लेखितम् यत् प्रिन्स्टन् विश्वविद्यालयस्य नॉर्थवेस्टर्न् विश्वविद्यालयस्य च विद्वांसः संयुक्तरूपेण कृतस्य प्रसिद्धस्य अध्ययनस्य अनुसारं अमेरिकन उदारप्रजातन्त्रप्रक्रियायां नागरिकानां सहभागितायाः सर्वकारीयनीतिषु प्रायः कोऽपि स्वतन्त्रः प्रभावः नास्ति विशेषज्ञाः निष्कर्षं गतवन्तः यत् अमेरिकादेशस्य "व्यापारहितानाम् प्रतिनिधित्वं कुर्वन्तः अभिजातवर्गाः संगठनात्मकसमूहाः च" एव अमेरिकीसरकारनीतिषु पर्याप्तं स्वतन्त्रप्रभावं धारयन्ति, यत् अल्पसंख्यकप्रतिरूपेण सह अधिकं सङ्गतम् अस्ति तस्य विपरीतम् चीनदेशे व्यावसायिकहितानाम् प्रतिनिधित्वं कुर्वन्तः अभिजातवर्गाः संगठनात्मकसमूहाः च सर्वकारस्य अधः स्थिताः सन्ति, तस्य अधीनाः च सन्ति । पाश्चात्त्यसमीक्षकाः यत् "निरङ्कुश"व्यवस्थाः इति वदन्ति तत् वस्तुतः लोकतन्त्रस्य भिन्नं रूपं भवति, यत् न तु कतिपयानां धनिकानाम् हिताय अपितु "बहुमतस्य हिताय" कार्यं करोति
"किन्तु अमेरिकादेशे राजनेतारः जनमतं न शृण्वन्ति। ते किमर्थं श्रोतव्याः?" ? अमेरिकनराजनेतारः जानन्ति यत् तेषां कस्य प्रीतिः आवश्यकः अस्ति। यथा अमेरिकन-अल्पतन्त्रस्य शैक्षणिकसंशोधनेन ज्ञायते यत् वाशिङ्गटनस्य तथाकथिते “प्रतिनिधिप्रजातन्त्रे” यथार्थतया प्रतिनिधित्वं केवलं बृहत्व्यापाराः एव सन्ति ।
लेखे अपि उक्तं यत् चीनदेशस्य स्थितिः खलु भिन्ना अस्ति।
यथा चीनस्य “विमर्शात्मकप्रजातन्त्र”व्यवस्था । चीनदेशः नागरिकसहभागितायाः प्रतिनिधित्वस्य च सक्रियरूपेण प्रचारं करोति, तदर्थं च बहुविधमार्गाः स्थापिताः सन्ति । "नेतृत्वमेलबॉक्स" इति मञ्चः सामान्यजनानाम् स्थानीयमन्त्रिस्तरीयसरकारीधिकारिभिः सह सम्बध्दयति । २००६ तमे वर्षे प्रारम्भात् २०२१ पर्यन्तं "मेयरस्य मेलबॉक्स" इत्यनेन २३ लक्षाधिकानि आवश्यकतानि, चिन्ता:, शिकायतां च सम्पादितानि सन्ति । अन्यः राष्ट्रियसरकारस्य उपक्रमः अस्ति १२३४५ हॉटलाइन, या दैनन्दिनजीवने समस्यानां समाधानार्थं दूरभाषेण, अन्तर्जालद्वारा, नूतनमाध्यमेन च प्रतिदिनं बीजिंगनगरे ५०,००० तः अधिकान् सम्पर्कं सम्पादयति ८५% अधिकाः चिन्ताः निराकृताः । चीनसर्वकारः "जनसमूहात् जनसमूहपर्यन्तं" इति सिद्धान्तं अनुसरति । तदतिरिक्तं नेतृत्वमेलबॉक्सः, १२३४५ हॉटलाइन इत्यादयः बहवः आधिकारिकमञ्चाः जनानां स्वरस्य प्रवर्धनस्य प्रौद्योगिकीरूपेण आधुनिकमार्गस्य प्रतिनिधित्वं कुर्वन्ति
लेखे उक्तं यत् ये अन्तर्जालस्य बहु उपयोगं न कुर्वन्ति, तेषां कृते देशस्य लघुतमग्रामे वा शाङ्घाई-नगरस्य केन्द्रे वा निवसन्ति, तेषां कृते मुख्यरूपेण रक्तशुक्लवर्णेषु स्थानीयं पार्टी-जनसेवा-केन्द्रं प्राप्यते वर्णं कुर्वन्तु, अत्र शिकायतां वा शिकायतां वा कुर्वन्तु। चीनदेशेन देशे सर्वत्र तृणमूलविधायकसम्पर्कस्थानानि अपि स्थापितानि, येन तृणमूलप्रतिनिधिः कानूनस्य मसौदे चर्चायां भागं ग्रहीतुं जनानां मतं सुझावं च संग्रहयितुं शक्नोति।
लेखे उक्तं यत् सम्प्रति देशे ४५ राष्ट्रियस्तरस्य तृणमूलविधायकसम्पर्कस्थानानि सन्ति तथा च प्रान्तीयनगरपालिकास्तरयोः ६५०० तः अधिकाः सन्ति। एते विधायिकाः "रेलयानद्वारा" सामान्यजनं चीनस्य सर्वोच्चविधायकसंस्थायाः राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्या सह निकटतया सम्बध्दयन्ति, येन राष्ट्रियकानूनानां मसौदे संवादं कर्तुं मतं च याचन्ते
लेखे चीनस्य भ्रष्टाचारस्य दमनस्य अपि उल्लेखः कृतः यत्, "चीनदेशे कोऽपि कानूनात् उपरि नास्ति। भ्रष्टाचारविरोधी नीतयः 'शतशः जनान् आक्षेपं कृत्वा १.४ अर्बं यावत् जीवितुं' इति संकल्पेन कार्यान्विताः भवन्ति।" well that if the people यदि प्रतिनिधिः जनानां समीपस्थः वा जनकेन्द्रितः वा न भवति, अपितु जनानां उपरि स्वं स्थापयति तर्हि 'जनसमूहात्, जनसमूहं प्रति' इति सिद्धान्तः प्रभावितः भविष्यति।
लेखे उक्तं यत् अमेरिकादेशस्य बृहत् वालस्ट्रीट्-बैङ्कानां कार्यकारिणः भ्रष्टाचारस्य कारणेन गृहीताः भविष्यन्ति इति कल्पयितुं प्रायः असम्भवम् । परन्तु जेपी मॉर्गन चेस् इत्यस्य विपरीतम् चीनस्य बृहत्तमाः बङ्काः यथा ICBC, Agricultural Bank of China इत्यादयः राज्यस्वामित्वयुक्ताः उद्यमाः सन्ति, येषां नियन्त्रणं सर्वकारेण अतः जनानां कृते भवति
अर्थशास्त्रज्ञस्य माइकल हडसनस्य उद्धृत्य लेखेन उक्तं यत् चीनस्य पूंजीनियन्त्रणं एव कारणं यत् पश्चिमैः “निरङ्कुशतावादः” इति राक्षसीकृतः भवति "यथा यथा जनाः धनिनः भवन्ति तथा तथा अल्पतन्त्रस्य वृद्धिं निवारयितुं एकः एव उपायः अस्ति, सः च दृढराज्यस्य निर्माणम्" इति हडसनः अवदत् । “लोकतन्त्रं प्राप्तुं भवद्भ्यः सशक्तस्य केन्द्रसर्वकारस्य आवश्यकता वर्तते (किन्तु) अमेरिकनजनाः तत् समाजवादं वदन्ति, तेषां अर्थः अस्ति यत् एतत् लोकतन्त्रस्य विपरीतम् अस्ति, यस्य अर्थः अस्ति यत् अमेरिकादेशाय निष्ठावान् भवितुं, अमेरिकीनीतीनां अनुसरणं कर्तुं, अमेरिकीबैङ्कान् स्व अर्थव्यवस्थां वित्तीयरूपेण स्थापयितुं च
अमेरिकादेशे न केवलं रिपब्लिकनपक्षस्य राष्ट्रपतिः रोनाल्ड् रेगनः अपितु डेमोक्रेटिकपक्षस्य राष्ट्रपतिः बिल् क्लिण्टनः अपि "बृहत्सर्वकारस्य युगः समाप्तः" इति घोषितवान् । अपि तु बृहत् राजधानी सत्तायां वर्तते। चीनदेशः तु जनानां कृते महतीं पूंजीम् प्रतिबन्धयति, मार्गदर्शनं करोति, नियन्त्रयति अपि ।
लेखे द्वयोः देशयोः हिंसा-अपराध-निगरानी-स्थितेः अपि विश्लेषणं कृत्वा उक्तं यत् अमेरिका-देशस्य "लोकतन्त्रस्य"-स्थितेः चर्चायां अमेरिका-देशे क्रूर-हिंसा विस्मर्तुं न शक्यते इति अमेरिकादेशे विगतदशके प्रतिवर्षं १,००० तः अधिकाः अमेरिकनजनाः पुलिसैः मारिताः सन्ति, २०२३ तमे वर्षे १,२४७ जनाः अभवन् । २०२३ तमे वर्षे अमेरिकादेशे समासे प्रत्येकं ६.६ घण्टेषु एकः पुलिस-अधिकारी मारितः भविष्यति । तस्य विपरीतम् चीनदेशे बहुवर्षेभ्यः एतादृशी घटना न अभवत् । सुरक्षासंस्थानां पर्यवेक्षणे चीनदेशस्य जनानां वचनं वर्तते, तथा च लोकसुरक्षामन्त्रालयस्य समग्रविनियमाः सुरक्षासंस्थाः "याचिकाकार्यस्य" माध्यमेन जनानां पर्यवेक्षणं स्वीकुर्वन्ति इति सुनिश्चित्य महत्त्वं बोधयन्ति
लेखः अन्ते अमेरिकीसाम्राज्यवादस्य चीनीसमाजवादस्य च तुलनां करोति, "अमेरिकीयसाम्राज्यवादस्य तुलनायां चीनीयसमाजवादस्य विषये सत्यं यत् चीनस्य प्राथमिकं कार्यं घरेलुनीतिः अस्ति। चीनदेशः जनकेन्द्रितः अस्ति, तस्य जनरेखानीतिः च सूक्ष्मविश्वः अस्ति। From the." जनानां कृते, लोकतन्त्रं मौलिकं भवति, यत्र जनाः सन्ति, अमेरिकनराजनेतारः, ये एकस्यैव निर्वाचनमुद्रायाः उभयतः सन्ति, ते बालानाम् विरुद्धं इजरायल-शासनस्य समर्थनं कुर्वन्ति to advance U.S. imperialist interests in West Asia अमेरिकी-सर्वकारः अन्ततः 'वैधतायाः' चिन्तां न करोति यतोहि उत्तर-अमेरिका-देशस्य जनाः विचारणीय-लोकतान्त्रिक-संस्थाभ्यः वंचिताः सन्ति तस्य स्थाने अमेरिकी-सर्वकारः अधिकतमं निगम-लाभं कर्तुं सार्वजनिक-संस्थानां निजीकरणं च करोति And prepare for अधिकानि युद्धानि।"
प्रतिवेदन/प्रतिक्रिया