समाचारं

लघुकृषिपशवः अमेरिकादेशस्य नूतनाः प्रियाः भवन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] अमेरिकादेशे लघुकृषिपशूनां पालनं क्रमेण लोकप्रियं भवति एसोसिएटेड् प्रेस इत्यस्य अद्यतनप्रतिवेदनानुसारं एतेषां पशूनां भोजनस्य, स्थानस्य च आवश्यकता न्यूना भवति, ते च तृणवृक्षस्य कटने अपि साहाय्यं कर्तुं शक्नुवन्ति ।
महामारी-प्रकोपात् परं लघु-कृषि-पशूनां विक्रयः वर्धितः अस्ति । तस्मिन् समये बहवः जनाः मनोरञ्जनाय, अण्डसङ्ग्रहाय च स्वपृष्ठाङ्गणेषु कुक्कुटपालनं कर्तुं आरब्धवन्तः । कुक्कुटवत् लघुकृषिपशवः कृषिस्य अनुभवं कर्तुम् इच्छन्तं आकर्षयन्ति ।
उद्योगस्य अन्तःस्थजनाः वदन्ति यत् लघुकृषिपशूनां प्रोफाइलं वर्धयितुं सामाजिकमाध्यमानां महत्त्वपूर्णा भूमिका अस्ति। केषुचित् सामाजिकमाध्यमेषु उपयोक्तारः प्रतिदिनं लघुबकस्य अन्येषां पशूनां च प्रियतां दर्शयन्तः भिडियाः प्रकाशयन्ति, अनेके भिडियो कोटिकोटिदृश्यानि प्राप्नुवन्ति । केचन पशुस्वामिनः भ्रमणं दत्त्वा, पशुपालनं कृत्वा, स्वस्य गोपालन-अनुभवानाम् विषये ब्लोग्-करणं कृत्वा शौकं पार्श्व-कार्यं कृतवन्तः ।
केचन जनाः स्वव्यापारं आरब्धवन्तः, एली अपि तेषु अन्यतमः अस्ति । सा २०२० तमे वर्षे लघुदुग्धकृषिः विक्रयव्यापारं च आरब्धवती । गतवर्षे सा प्रायः १९० लघु-अति-लघु-गवः विक्रीतवती, यस्य मूल्यं २००० डॉलरतः ३०,००० डॉलरपर्यन्तं भवति स्म ।
परन्तु लघुकृषिपशूनां पालनम् आव्हानात्मकं भवितुम् अर्हति । यद्यपि ते प्रियाः सन्ति तथापि ते आक्रामकाः अपि भवितुम् अर्हन्ति । एकः प्रजनकः परजीविनां चिकित्सायै स्वस्य मेषेषु मौखिकौषधं प्रविष्टुं प्रयतमानोऽपि स्वस्य द्विचक्रिकाम् विदारितवान् । कृषकाणां कृते पशुभोजनस्य वर्धमानः व्ययः अपि शिरोवेदना भवितुम् अर्हति । तत्सह, कृषिपशुचिकित्सकानाम् अभावात् सम्बन्धितचिकित्सासेवाः अपर्याप्ताः सन्ति ।
(स्रोतः : ग्लोबल टाइम्स्)
प्रतिवेदन/प्रतिक्रिया