समाचारं

जापानी-सुविधा-भण्डार-विशालकायः ७-इलेवेन्-इत्यस्य अधिग्रहणं क्रियते इति वार्तायाः किं अर्थः ?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं विश्वे एकलक्षाधिकसुविधाभण्डारयुक्तः “Big Mac” सुविधाभण्डारसञ्चालकः आगच्छति?

अद्यतने जापानी सुविधाभण्डारकम्पनी ७-इलेवेन् इत्यस्य अधिग्रहणं भवितुम् अर्हति इति समाचारेन खुदरा-उद्योगे महत् आघातं जातम् इति सूचना अस्ति यत् कनाडा-देशस्य सुविधा-भण्डार-विशालकायः Alimentation Couche-Tard Inc. (अतः परं ACT इति उच्यते) इत्यनेन Seven&i Holdings इत्यस्य अधिग्रहणं कृतम् अस्ति , 7-Eleven इत्यस्य परिचालनकम्पनी (अतः परं Seven&i इति उच्यते) इत्यनेन प्रारम्भिकं अधिग्रहणप्रस्तावः कृतः ।

१९ अगस्तदिनाङ्के जापानीसुविधाभण्डारस्य ७-इलेवेन् इत्यस्य मूलकम्पनी Seven&i इत्यनेन एकां घोषणां जारीकृतं यत् कम्पनीयाः सर्वान् निर्गतभागानाम् अधिग्रहणार्थं ACT इत्यस्मात् गोपनीयः, अबाध्यकारी प्रारम्भिकप्रस्तावः प्राप्तः इति पुष्टिं कृतवती

सप्त&i घोषणा चित्र स्रोतः: सप्त&i आधिकारिक वेबसाइट घोषणा

किपाशुओ रिटेल् इत्यस्य संस्थापकः वाङ्ग क्यूई, यः २० वर्षाणाम् अधिककालं यावत् देशे विदेशे च सुप्रसिद्धेषु खुदराकम्पनीषु कार्यं कृतवान् अस्ति तथा च अफलाइन् रिटेल् इत्यस्य व्यापकः अनुभवः अस्ति, सः अधिग्रहणस्य वार्तायां आश्चर्यचकितः अभवत् यत् "एतत् अधिग्रहणं महत् अस्ति समग्रस्य जापानस्य कृते सौदान् It’s a big thing.”

उद्योगे केचन जनाः अपि अवदन् यत् सम्प्रति केवलं कम्पनीभिः एव आमन्त्रणपत्राणि निर्गताः, तत्र अधिग्रहणं च न भवति । एतत् खलु अस्ति, परन्तु एषा वार्ता अद्यापि उद्योगे व्यापकचिन्ता जनयति यत् यदि सुविधाभण्डार-उद्योगे वैश्विक-नेता अधिग्रहीतः भवति तर्हि जापानस्य, वैश्विक-सुविधा-भण्डारस्य, खुदरा-उद्योगस्य च कृते तस्य किं अर्थः भविष्यति?

Seven&i इत्यस्य नवीनतमत्रिमासे शुद्धलाभः ४९% न्यूनः अभवत् ।

घोषणायाम् उक्तं यत् Seven&i इत्यस्य निदेशकमण्डलेन स्वतन्त्रबाह्यनिदेशकैः निर्मितं विशेषमण्डलसमितिः स्थापिता अस्ति तथा च बोर्डस्य अध्यक्षस्य Stephen Hayes Dacus इत्यस्य नेतृत्वे प्रस्तावस्य समीक्षां कर्तुं ततः ACT प्रति प्रतिक्रियां दास्यति। न तु बोर्डेन न च विशेषसमित्या अस्मिन् समये एसीटी-प्रस्तावः स्वीकुर्वितुं अस्वीकारं वा कर्तुं, एक्टी-सङ्गठनेन सह चर्चां कर्तुं वा किमपि वैकल्पिकं व्यवहारं कर्तुं वा निर्णयः कृतः। यदा कम्पनी विषयान् प्रकटयितुं निर्णयं करोति तदा समये एव घोषणां करिष्यति।

सार्वजनिकप्रतिवेदनानुसारं Couche-Tard इत्यनेन Seven&i इत्यनेन सम्पर्कः कृतः, विगतवर्षद्वये लेनदेनविषये चर्चां कर्तुं च प्रयत्नः कृतः ।

सार्वजनिकसूचनाः दर्शयति यत् एसीटी-व्यापारः ३१ देशान् क्षेत्रान् च कवरयति, यत्र १६,७०० तः अधिकाः भण्डाराः सन्ति, मुख्यतया Couche-Tard तथा Circle K इति प्रमुखौ सुविधाभण्डारब्राण्ड्-द्वयम् २०२० तमे वर्षे कौचे-टार्ड् प्रथमवारं एशियायाः विपण्यां प्रविश्य Circle K HK इत्यस्य हाङ्गकाङ्ग-शाखायाः अधिग्रहणं कृतवान्, परन्तु मुख्यभूमियां अद्यापि भण्डारः न उद्घाटितः १९ अगस्तपर्यन्तं टोरोन्टो-स्टॉक-एक्सचेंज-मध्ये एलिमेण्टेशन-कौचे-टार्ड्-इत्यस्य विपण्यपूञ्जीकरणं प्रायः ५८.५ अब्ज-डॉलर्-रूप्यकाणि आसीत् ।

वित्तीयप्रतिवेदने ज्ञायते यत् उत्तर-अमेरिकायां सेवेन्&इ-संस्थायाः अमेरिकन-गैस-स्थानक-समूहस्य सुविधा-भण्डार-ब्राण्ड्-स्पीडवे-इत्यस्य अधिग्रहणं २०२० तमस्य वर्षस्य अगस्त-मासे २१ अरब-अमेरिकीय-डॉलर्-मूल्येन सम्पन्नम् तदनन्तरं अमेरिकादेशे कनाडादेशे च ७-एलेवेन्-भण्डारस्य कुलसंख्या प्रायः १४,००० यावत् अभवत् । वैश्विकरूपेण ७-इलेवेन् १९ देशेषु ८५,००० सुविधाभण्डारं संचालयति, २०३० तमे वर्षे ३० देशेषु क्षेत्रेषु च १,००,००० भण्डारं यावत् विस्तारं कर्तुं कम्पनी योजनां करोति

७-एकादश सुविधाभण्डाराः मूलतः अमेरिकादेशे स्थापिताः आसन्, तेषां पूर्ववर्ती १९२७ तमे वर्षे स्थापिता दक्षिणमहाद्वीपे हिमकम्पनी आसीत् । १९७३ तमे वर्षे जापानदेशस्य इटो योकाडो कम्पनी जापानदेशे ७-इलेवेन् इत्यस्य विकासस्य अधिकारं प्राप्तवती, ततः १९७४ तमे वर्षे जापानदेशस्य प्रथमं ७-इलेवेन् सुविधाभण्डारं उद्घाटितवती । १९९१ तमे वर्षे अमेरिकादेशस्य साउथ्लैण्ड् कार्पोरेशन इत्यनेन वित्तीयसंकटः जातः, इटो-योकाडो इत्यनेन कम्पनीयाः बहुमतं भागं क्रेतुं अवसरः प्राप्तः, तस्मात् ७-इलेवेन् ब्राण्ड् इत्यस्य नियन्त्रणं जातम् । २००५ तमे वर्षे इटो-योकाडो इत्यनेन इटो-योकाडो, ७-इलेवेन् इन्क, ७-इलेवेन् जापान इत्येतयोः समानरूपेण प्रबन्धनार्थं सेवेन् एण्ड् आई होल्डिङ्ग्स् इति नूतना होल्डिङ्ग् कम्पनी स्थापिता, येन ७-इलेवेन् ब्राण्ड् इत्यस्य नियन्त्रणं अधिकं सुदृढं जातम्

चित्रस्य स्रोतः : मिजिंग-सञ्चारकस्य कोङ्ग् जेसी इत्यस्य छायाचित्रम्

Seven&i इत्यस्य नवीनतमवित्तीयप्रतिवेदने (मार्च-मासस्य १ तः मे ३१, २०२४ पर्यन्तं) दर्शयति यत् Seven&i इत्यस्य शुद्धलाभः त्रैमासिके ४९% न्यूनः भूत्वा २१.३९ अरब येन् यावत् अभवत्, यत् विश्लेषकाणां औसतप्रत्याशायाः ४१.७३ अरब येन् इत्यस्मात् दूरं न्यूनम् अस्ति

कम्पनीयाः कथनमस्ति यत् जापानदेशे जनसंख्यायाः न्यूनता, न्यूनजन्मदरस्य, वृद्धत्वस्य च प्रवृत्तिः, मूल्यवृद्धिः, वास्तविकवेतनस्य पतनं च, उपभोगस्य ध्रुवीकरणं च सर्वदा ७-एलेवेन् इत्यस्य समक्षं समस्याः एव सन्ति विपण्यस्य आवश्यकता अस्ति तथा च ग्राहकानाम् आवृत्तिं वर्धयितुं नूतनानि शॉपिंग-अनुभवाः प्रदातुं शक्नुवन्ति, परन्तु वित्तीय-रिपोर्ट्-तः न्याय्यं चेत्, परिणामाः सन्तोषजनकाः न सन्ति

उत्तर-अमेरिका-विपण्ये उपभोगस्य ध्रुवीकरणं तीव्रं जातम्, मध्यम-निम्न-आय-समूहाः उपभोगस्य विषये अधिकं सावधानाः अभवन्, येन कार्यप्रदर्शनमपि प्रभावितम् इति अपि वित्तीय-प्रतिवेदने उक्तम्

अधिग्रहणयोजना अद्यापि अतीव प्रारम्भिकपदे एव अस्ति

२०२० तमस्य वर्षस्य अगस्तमासात् आरभ्य बफेट् इत्यनेन स्वस्य कम्पनी बर्कशायर हैथवे इत्यस्य माध्यमेन जापानस्य पञ्चसु प्रमुखेषु व्यापारिककम्पनीषु निवेशः कृतः, तस्मिन् समये निवेशस्य राशिः ६ अरब अमेरिकीडॉलर् यावत् आसीत् केचन विश्लेषकाः मन्यन्ते यत् जापानदेशे बफेट् इत्यस्य निवेशस्य सारः विगत ४० वर्षेषु जापानदेशे विदेशेषु संचितेषु वैश्विकसम्पत्तौ निवेशः एव। बफेट् इत्यस्य अतिरिक्तं यूरोपीय-अमेरिका-देशयोः क्रयणनिधिः अपि जापानीकम्पनीषु महत् निवेशं कर्तुं आरब्धवान् अस्ति ।

यदि एषः अधिग्रहणप्रस्तावः साकारः भवति तर्हि जापानस्य इतिहासे एतत् बृहत्तमं विदेशेषु अधिग्रहणं भवितुम् अर्हति तथा च विश्वस्य बृहत्तमं सुविधाभण्डारसञ्चालकं अपि जनयिष्यति।

चीन-वाणिज्य-सङ्घस्य विशेषज्ञ-समितेः सदस्यः, बीजिंग-व्यापार-अर्थशास्त्र-सङ्घस्य कार्यकारी-उपाध्यक्षः च लाई याङ्गः "दैनिक-आर्थिक-समाचारः" इति संवाददात्रे अवदत् यत् अस्य अधिग्रहणस्य बहवः कारणानि सन्ति, निवेशकाः विकासस्य विषये आशावादीः सन्ति तथा च शुद्धपूञ्जीसञ्चालनं सम्भवति, यत्र निवेशकानां विकासविषये आशावादः अपि अस्ति सम्प्रति 7-इलेवेन् न्यूनमूल्यकस्थाने अस्ति तथा च भविष्ये प्रशंसायाः उत्तमक्षमता अस्ति।

अद्यापि एतत् अधिग्रहणं प्रारम्भिकपदे एव अस्ति, परन्तु पूर्वमेव व्यापकं विपण्यं ध्यानं आकर्षितवान् अस्ति । उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् अस्य अधिग्रहणस्य अन्तिमपरिणामः किं भविष्यति इति अद्यापि अस्पष्टम् अस्ति ।

चित्रस्य स्रोतः : मिजिंग-सञ्चारकस्य कोङ्ग् जेसी इत्यस्य छायाचित्रम्

वाङ्ग क्यूई, यः सम्प्रति जापानदेशे निवसति, सः पत्रकारैः सह अवदत् यत् यद्यपि ७-इलेवेन् इत्यस्य शुद्धलाभस्य नूतनवित्तीयत्रिमासे महती न्यूनता अभवत् यत् अधुना एव पारितम् अस्ति तथापि सा अद्यापि उत्तमः कम्पनी अस्ति। "सुविधाभण्डार-उद्योगे अग्रणीरूपेण ७-एलेवेन् सर्वदा विश्वस्य नेतृत्वं कृतवान्, विशेषतः दक्षिणपूर्व-एशिया-चीन-देशयोः। अस्माकं देशे बहवः सुविधा-भण्डाराः वस्तुतः ७-इलेवेन् इत्यस्य छायाम् अस्ति। ७-इलेवेन् इत्यस्य सुविधायां महत् प्रभावः अस्ति भण्डाराः अपि च सम्पूर्णः खुदरा-उद्योगः बृहत्।"

"जापानदेशात् प्राप्तस्य प्रतिक्रियायाः आधारेण, सहपाठिनां उपभोक्तृणां च रूपेण, सर्वे अस्मिन् विषये तुल्यकालिकरूपेण निराशावादीं दृष्टिकोणं धारयन्ति। यतो हि येन इदानीं अवमूल्यनं जातम्, यदि विदेशेषु कम्पनीभिः (भवति) अधिग्रहीतं भवति तर्हि कार्यक्षमता अधिका भवितुम् अर्हति। (किन्तु) the फलतः पारम्परिकजापानीलक्षणयुक्तानां उत्पादानाम् समृद्धिः मैत्रीपूर्णसेवा च नष्टा भवितुम् अर्हति, उपभोक्तारः च चिन्तिताः सन्ति यत् ते एतादृशं उत्तमं जीवनमञ्चं नष्टं करिष्यन्ति।" वाङ्ग क्यू इत्यस्य मतम्।

वाङ्ग क्यूई इत्यनेन उक्तं यत् जापानी आर्थिकवृत्तं चिन्तितम् अस्ति यत् एकवारं आरब्धं चेत् अधिकाधिकं विदेशराजधानी उच्चगुणवत्तायुक्तानि जापानी-खुदरा-कम्पनयः अधिग्रहीष्यति इति। "एतस्मिन् न केवलं उद्यमस्तरः सम्मिलितः, अपितु राष्ट्रियस्तरः अपि सम्मिलितः भवितुम् अर्हति। भविष्ये सर्वकारः हस्तक्षेपं करिष्यति वा इति अहं न जानामि।"

शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य निरन्तरविद्यालये आगन्तुकः प्राध्यापकः वरिष्ठः सुविधाभण्डारउद्योगविशेषज्ञः च लिन् ज़िन् "दैनिक आर्थिकसमाचार" इति संवाददातारं अवदत् यत् यदि अधिग्रहणसमझौता भवति चेदपि अधिग्रहणे विश्वासप्रतियोगितायाः पर्यवेक्षणात् बाधाः भवितुम् अर्हन्ति।

अधिग्रहणं वा न वा चीनदेशस्य ७-एलेवेन् भण्डारं न प्रभावितं करिष्यति

सुविधाभण्डार-उद्योगस्य वर्तमानः विकासः छततः दूरम् अस्ति । लाई याङ्गः "दैनिक-आर्थिक-समाचार"-सम्वादकं प्रति अवदत् यत् अन्तिमेषु वर्षेषु विकासस्य आधारेण वैश्विक-सुविधा-भण्डार-उद्योगः निरन्तरं वर्धितः, तथा च ई-वाणिज्यस्य प्रभावः तुल्यकालिकरूपेण सीमितः अभवत्, सुविधा-भण्डारस्य च माङ्गलिका प्रबलः अस्ति

चीनव्यापारउद्योगसंशोधनसंस्थायाः प्रतिवेदनानुसारं २०२४ तमे वर्षे वैश्विकसुविधाभण्डारविपण्यं १,२५५.५ अरब अमेरिकीडॉलर् यावत् भविष्यति, २०२८ तमे वर्षे च एषा संख्या अधिका १,८२२.२ अरब अमेरिकीडॉलर् यावत् भविष्यति

७-चीनदेशे एलेवेन् इत्यस्य कार्याणि तुल्यकालिकरूपेण विखण्डितानि सन्ति । दक्षिणचीने व्यापारः डेयरी मिल्क इन्टरनेशनल्, शङ्घाईनगरे व्यापारः यूनि-प्रेसिडेण्ट् सुपरमार्केट् इत्यनेन संचालितः, अन्येषु क्षेत्रेषु च व्यापारः जापानस्य ७-इलेवेन् इत्यनेन संयुक्त उद्यमेन अथवा पूर्णस्वामित्वयुक्तेन मॉडलेन संचालितः अस्ति

चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारदत्तांशमानचित्रम्

उद्योगस्य अन्तःस्थैः पत्रकारैः उक्तं यत् Seven&i इत्यस्य अधिग्रहणं भवति चेदपि घरेलु 7-Eleven भण्डारस्य आन्तरिकभण्डारस्य उपरि किमपि प्रभावः न भविष्यति यावत् ते अनुबन्धकालस्य अन्तः सन्ति।

चीनशृङ्खलाभण्डारः तथा मताधिकारसङ्घः २०२२ तमे वर्षे घोषितस्य TOP100 चीनीयसुविधाभण्डारस्य अनुसारं चीनदेशे ७-इलेवेन् इत्यस्य ३,३१९ भण्डाराः सन्ति, येन समग्रतया विदेशीयब्राण्ड्-मध्ये द्वितीयस्थानं प्राप्तम्, यत्र लॉसन-सुविधाभण्डारः अपि अतिक्रान्तः

विगतकेषु वर्षेषु घरेलुसुविधाभण्डारब्राण्ड्-संस्थानां तीव्रवृद्धिः अभवत् । परन्तु विगतकेषु वर्षेषु देशे सुविधाभण्डारव्यापारस्य तीव्रविस्तारस्य पृष्ठतः मुख्यकारणं राजधानी एव इति लाइ याङ्ग इत्यस्य मतम् । "राजधानी प्रथमं स्केल निर्मातुं इच्छति। अतः विगतकेषु वर्षेषु सुविधाभण्डारस्य तीव्रगत्या विकासः अभवत्, परन्तु एतादृशः स्केलविस्तारः लाभप्रदतायाः आधारेण न भवति। ततः यदा निवेशस्य प्रतिफलनं अधिकं कठिनं भवति तदा एतत् पूंजी-सञ्चालितं प्रतिरूपं पतितुं शक्नोति अतः चीनदेशे अनेके सुविधाभण्डारब्राण्ड्-संस्थाः अन्तिमेषु वर्षेषु संकुचन्ति” इति ।

यथावत् चीनदेशे सुविधाभण्डारस्य वर्तमानरूपस्य विषयः अस्ति, उद्योगविशेषज्ञाः मन्यन्ते यत् घरेलुसुविधाभण्डारस्य विकासः "सुपरमार्केटस्य" लघुसंस्करणस्य इव अधिकं भवति तथापि वैश्विकविपण्ये सुविधाभण्डारस्वरूपस्य कारणम् मालस्य न्यूनमूल्येन सह स्पर्धां कर्तुं शक्नोति किराणां भण्डाराः, लघुसुपरमार्केट् इत्यादयः व्यवसायाः अद्वितीयउत्पादचयनस्य स्थितिनिर्धारणस्य च उपरि अवलम्ब्य प्रतियोगितायां न समाप्ताः।

"सुविधाभण्डारयोः उपभोक्तारः मूलतः 'फैशनस्य' उपभोगं कुर्वन्ति। ७-एलेवेन् प्रायः जापानदेशस्य युवानां बालकानां बालिकानां च फैशनफलकं भवति। जलपानं वा दैनन्दिनावश्यकता वा, सुविधाभण्डारस्य चयनं प्रायः डिजाइनं कृतम्, अद्वितीयं, नवीनं च भवति। एतत् अस्ति अपि च घरेलुसुविधाभण्डारब्राण्ड्-समूहस्य भविष्यस्य विकासस्य सुधारस्य च दिशा” इति लाई याङ्गः अवदत् ।

लिन् शीन् इत्यनेन उक्तं यत् घरेलुसुविधाभण्डाराः स्वस्य परिमाणं वर्धयन् कथं कार्यक्षमतां वर्धयितुं शक्नुवन्ति इति चिन्तयितुं आवश्यकम्। "डिजिटलीकरणं आशीर्वादकारकं भविष्यति। परन्तु एतत् सर्वं न। वर्तमानकाले घरेलुसुविधाभण्डाराः उत्पादप्रबन्धने एकं निश्चितं स्तरं प्राप्तवन्तः, परन्तु अद्यापि परिचालनप्रबन्धने सुधारस्य बहु स्थानं वर्तते।

भविष्यस्य विकासस्य दृष्ट्या लाइ याङ्ग इत्यस्य मतं यत् उपभोक्तृणां आयस्तरेन उपभोगसंकल्पनाभिः च सह सुविधाभण्डारस्य महत् सम्बन्धः अस्ति । अस्य कारणात् चीनस्य सुविधाभण्डारविपण्यस्य तीव्रवृद्धेः अवधिः अद्यापि न आगतः इति लाइ याङ्ग इत्यस्य मतम् ।

(आवरणचित्रस्य स्रोतः : दैनिक आर्थिकसमाचारस्य आँकडा नक्शा)

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया