समाचारं

एलटीएल-रसद-उद्योगे लिटिल्-चीता-इत्यस्य त्रयः "वाहनानि" सम्यक् कानि सन्ति ?

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केचन जनाः वदन्ति यत् क्रॉस्-एक्स्प्रेस् ट्रकभारात् न्यून-रसद-उद्योगे किञ्चित् चीता इव अस्ति, वीथिषु भ्रमन् उद्योगस्य वृद्धि-विजेता भवति अद्यतने TransLink Think Tank इत्यनेन प्रकाशितस्य "Top 30 LTL Revenue List" इत्यस्य अनुसारं द्रष्टुं शक्यते यत् Leap Express तृतीयस्थाने अस्ति, तदनन्तरं Debon अस्ति on its original express business has been adjusted, and large-scale express delivery and aviation large-piece business यत् मूलतः एक्स्प्रेस् वितरणरूपेण वर्गीकृतम् आसीत्, तत् एक्स्प्रेस् क्षेत्रे समाविष्टम् आसीत् परन्तु विपण्यस्थापनस्य ग्राहकसमूहस्य च दृष्ट्या युएजुए एक्स्प्रेस् इत्यस्य लक्षितदर्शकाः सर्वदा बी-अन्तमागधाः भवन्ति, “परिभ्रमणस्य” च बहु स्थानं नास्ति । द्वयोः तुलनां कृत्वा युआन् एक्स्प्रेस् न केवलं "बलिष्ठः" भवति, अपितु क्रमेण "बृहत्" अपि भवति इति ज्ञातुं न कठिनम् ।

तथा च बलिष्ठतरं बृहत्तरं च भवितुं पृष्ठतः त्रीणि "वाहनानि" अपरिहार्यानि सन्ति!

प्रथमं प्रथमस्य यानस्य विषये वदामः – सेवा! अद्यतनस्य द्रुतगतिजगति रसदः केवलं क बिन्दुतः ख बिन्दुपर्यन्तं मालस्य सरलपरिवहनात् अधिकः अस्ति।इदं वेगस्य, तापमानस्य, भावस्य च विषये युद्धम् अस्ति। Yueyu Express इत्येतत् सम्यक् जानाति यत् Yueyu Express इत्यनेन 7*24 घण्टानां समर्पिता सेवा आरब्धा समर्पिता ग्राहकसेवा ग्राहकानाम् विभिन्नानां आवश्यकतानां अनुसरणं करोति तथा च ग्राहकानाम् "बटलर-शैल्याः सेवाः" प्रदाति। संग्रहण, परिवहनं, वितरणप्रक्रियायां क्रॉस् एक्स्प्रेस् ग्राहकानाम् शीघ्रं प्रतिक्रियां दातुं ग्राहकानाम् व्यक्तिगतवितरणआवश्यकतानां पूर्तये च दिनरात्रौ २४ घण्टानां वितरणं प्रदातुं शक्नोति। विशेषपरिवहनस्य आवश्यकतायुक्तानां मालानाम् कृते क्रॉस् एक्स्प्रेस् परिवहनकाले मालस्य सुरक्षां सुनिश्चित्य विशेषपैकेजिंग् अनुकूलितं करिष्यति।

तदनन्तरं द्वितीयं वाहनम् - सेण्ट्, यत् द्रुतपरिवहनस्य पारं स्मार्टप्रबन्धनस्य रहस्यम् अस्ति । लीप् एक्स्प्रेस् इत्यनेन सुपर-बर्निंग् प्रोत्साहनतन्त्रं डिजाइनं कृतम् अस्ति यत् अग्रपङ्क्तौ कार्यं कुर्वती प्रत्येकं कूरियरं ग्राहकसेवामहिला च कठिनपरिश्रमस्य मूल्यं अनुभवितुं शक्नोति। २०२० तः आरभ्य युएयु एक्स्प्रेस् प्रतिवर्षं वर्षस्य मध्यभागे अन्ते च बोनस् निर्गमिष्यति अस्मिन् वर्षे "पुरस्काराः" नूतनं उच्चतमं स्तरं प्राप्तवन्तः, कुलबोनसः च १७५% यावत् वर्धितः अस्ति । ! "एकत्र धनं अर्जयितुं, एकत्र स्वप्नानां अनुसरणं च" इति एषा दलभावना चुआन्युन एक्स्प्रेस् इत्यस्य दलं विस्फोटकयुद्धप्रभावशीलतायाः सह, अधिकं सशक्तं सशक्तं च वर्धयति!

अन्ते तृतीयस्य चालकस्य प्रौद्योगिक्याः विषये वदामः । "लीप-फोरवर्ड-विकास" प्राप्तुं प्रौद्योगिक्याः उपयोगाय युएयु एक्स्प्रेस् इत्यनेन १५०० आन्तरिक-इञ्जिनीयराः निवेशिताः, परिवहने निगमग्राहकानाम् व्यक्तिगत-आवश्यकतानां समाधानं कर्तुं केन्द्रीकृत्य, स्वतन्त्रतया तलवार-निर्माण-प्रणालीं विकसितुं प्रक्षेपणं च कर्तुं १ अरबं व्ययितम् प्रक्रियां कृत्वा पूर्णप्रक्रियायाः पूर्णपरिदृश्यस्य च साक्षात्कारः व्ययस्य न्यूनीकरणं दक्षतावृद्धिः च सहस्राणां निगमग्राहकानाम् शान्ततया अग्रे गन्तुं रसदस्य कृते ठोसपृष्ठपोषणं प्रदाति।

सेवा, धनं, प्रौद्योगिकी च, एतानि त्रीणि बोगयः साकं हस्तेन गच्छन्ति, येन युएयु एक्स्प्रेस् रसदपट्टिकायां द्रुतगत्या उड्डीय अद्भुतः उद्योगस्य नेता भवितुम् अर्हति!

प्रतिवेदन/प्रतिक्रिया