समाचारं

"ब्रिटेनस्य बिल गेट्स्" समुद्रे अन्तर्धानं जातः, एकदा अमेरिकादेशे "स्वस्य अधिकारक्षेत्रं अतिक्रम्य" इति आरोपः कृतः ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ तमे दिनाङ्के ब्रिटिश-"इण्डिपेण्डन्ट्"-इत्यस्य अमेरिकन-केबल-न्यूज-जालस्य (CNN)-इत्यस्य च समाचारानुसारं यस्मिन् नौकायां प्रसिद्धः ब्रिटिश-सॉफ्टवेयर-प्रौद्योगिकी-उद्यमी माइक-लिन्च् आसीत्, तस्मिन् दिने इटली-देशस्य सिसिली-नगरस्य तटस्य समीपे जहाजस्य दुर्घटना अभवत् .षट् जनाः अदृश्याः सन्ति।
माइक लिन्च स्रोतः रायटर्
विदेशीयमाध्यमानां पूर्वप्रतिवेदनानुसारं लिन्च् इत्यनेन अन्ययोः उद्यमशीलसाझेदारयोः सह १९९६ तमे वर्षे स्वायत्तकम्पनीं स्थापितं यत् विविधं नवीनसॉफ्टवेयरं निर्माति पश्चात् एषा कम्पनी संयुक्तराज्यसंस्थायाः लण्डन्-देशस्य शेयर-बजारे च नास्डैक-मध्ये सूचीकृता अभवत्, तस्य विस्तारः च तीव्रगत्या अभवत्, विपण्यमूल्येन यूके-देशस्य बृहत्तमा सॉफ्टवेयर-कम्पनी अभवत् लिन्च् प्रौद्योगिकीवृत्ते प्रसिद्धिं प्राप्तवान्, एकदा पाश्चात्यमाध्यमेन "ब्रिटेनस्य बिल् गेट्स्" "ब्रिटेनस्य स्टीव जॉब्स्" इति च उच्यते स्म ।
२०११ तमे वर्षे ते "स्वायत्तता" इति कम्पनीं अमेरिकादेशस्य हेवलेट्-पैकार्ड् इत्यस्मै ११ अरब डॉलरं विक्रीतवान्, परन्तु पश्चात् १३ वर्षाणां व्यावसायिकविवादाः, कानूनीविवादाः च उत्पन्नाः
अधिग्रहणस्य अनन्तरं अमेरिकीकम्पनी हेवलेट्-पैकार्ड् इत्यनेन आरोपितं यत् लिन्च्, तदानीन्तनः "स्वायत्त" कम्पनीयाः वित्तस्य उपाध्यक्षः स्टीफन् चम्बर्लेन्, अन्ये च वरिष्ठकार्यकारीः सौदान् प्राप्तुं पूर्वं कम्पनीयाः मूल्याङ्कनं "फुटयितुं" षड्यंत्रं कृतवन्तः, येन एच्.पी हानिः ।
तदनन्तरं अमेरिकी-अभियोजकाः व्यापारविवादे हस्तक्षेपं कृत्वा लिन्च् इत्यादीनां विरुद्धं बहुविधं आपराधिक-आरोपं कृतवन्तः, यत्र शङ्कितः धोखाधड़ी अपि अस्ति, तथा च ब्रिटिश-उद्यमीं विवेचनाय अमेरिका-देशं प्रत्यर्पयितुं अनुरोधं कृतवन्तः तस्य प्रतिक्रियारूपेण लिञ्च् इत्यनेन अमेरिकादेशे कानूनानुसारं "स्वस्य अधिकारक्षेत्रं अतिक्रम्य" ब्रिटिशसार्वभौमत्वं क्षीणं कृतम् इति आरोपः कृतः । सः सर्वदा उपर्युक्तान् अमेरिकी-आरोपान् अङ्गीकृतवान् यत् एचपी-सङ्घस्य हानिः तस्य कारणं "स्वायत्त"-कम्पनीं कथं चालनीयं, तया उपयुज्यमानं प्रौद्योगिकी च अवगन्तुं न अर्हति, तस्य विरुद्धं मुकदमान् करणं केवलं बलिबकस्य अन्वेषणार्थम् एव इति
२०२३ तमस्य वर्षस्य एप्रिलमासे ब्रिटिश-उच्चन्यायालयेन लिन्च् इत्यस्य "अप्रत्यर्पणस्य" अपीलस्य अनुरोधः अङ्गीकृतः । यदि धोखाधड़ी-षड्यंत्र-आरोपेषु दोषी भवति तर्हि सः अमेरिका-देशे २० वर्षाणाम् अधिकं कारावासस्य सामनां कर्तुं शक्नोति ।
तदनन्तरं २०२४ तमस्य वर्षस्य जूनमासे अमेरिकादेशस्य सैन्फ्रांसिस्कोनगरस्य निर्णायकमण्डलेन लिन्च् इत्यस्य षड्यंत्रस्य एकः आरोपः, १४ धोखाधड़ीयाः च आरोपाः सर्वेषु १५ आरोपेषु दोषी नास्ति इति ज्ञातम् लिञ्च् इत्यस्य वकिलः अवदत् यत् तस्य समानानां आरोपानाम् सामनां कुर्वन् चेम्बर्लेन् अपि सर्वेषु आरोपेषु निर्दोषः इति निर्णीतः।
संयोगवशं लिन्च् समुद्रे अन्तर्धानस्य केवलं द्वौ दिवसौ पूर्वं चम्बर्लेन् कारदुर्घटने मृतः ।
चम्बर्लेन् इत्यस्य वकिलस्य मते सः अगस्तमासस्य १७ दिनाङ्के स्थानीयसमये धावनार्थं बहिः स्थित्वा कारदुर्घटने मृतः । वकिलः एकं वक्तव्यं प्रकाशितवान् यत्, "अस्माकं प्रियः ग्राहकः मित्रं च स्टीफन् चम्बर्लेन् १७ दिनाङ्के धावनार्थं बहिः गच्छन् कारेन आहतः मारितः च। सः अप्रतिम अखण्डतायाः वीरः आसीत्। वयं तं गभीरं स्मरामः। . स्टीवः सफलतया स्वस्य स्वच्छतां कृतवान् name at trial earlier this year and तस्य प्रतिष्ठा अधुना तस्य अद्भुतपरिवारस्य माध्यमेन जीवति।"
समाचारानुसारं चम्बर्लेन् इत्यस्य आघातस्य मृत्योः च ४८ घण्टाभ्यः अपि न्यूनकालस्य अनन्तरं समुद्रे बवंडरस्य सामना कृत्वा लिञ्च् इत्यस्य नौका डुबकी मारितवती इति कथ्यते
तदतिरिक्तं स्वायत्तकम्पनीयाः पूर्वमुख्यवित्तीयपदाधिकारी सुसोवान् हुसैनः द्वयोः पुरुषयोः सह अमेरिकी-अभियोजकैः अभियोगः कृतः
प्रतिवेदन/प्रतिक्रिया