समाचारं

अगस्तमासे ऋणस्य परिशोधनस्य शिखरस्य सामनां कुर्वन्ति स्थावरजङ्गमकम्पनयः कः शान्तः अस्ति, कोऽपि चिन्तितः अस्ति।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे यदा स्थावरजङ्गमकम्पनयः ऋणस्य परिशोधनस्य चरमसीमायां आसन् तदा बहवः अचलसम्पत्कम्पनयः ऋणस्य परिशोधनस्य विषये सूचनां प्रकाशितवन्तः यत् CIFI समूहः अद्यापि स्वस्य ऋणस्य परिशोधननिधिं पूर्णतया न प्राप्तवान्, परन्तु पूर्णतया धनसङ्ग्रहं कुर्वन् आसीत् तथा च शीघ्रमेव परिशोधनं सम्पन्नं कर्तुं प्रतिज्ञां कृतवान् as possible within the grace period. यद्यपि जुलैमासे अचलसम्पत्कम्पनीनां कृते स्थापितानां धनानाम् विषये राष्ट्रियसांख्यिकीयब्यूरो-दत्तांशैः वित्तपोषणस्य स्थितिः सुधारस्य लक्षणं दृश्यते तथापि ऋणस्य परिशोधनस्य चरमसमये अद्यापि अचलसम्पत्कम्पनयः पर्याप्तदबावस्य सामनां कुर्वन्ति

उद्योगस्य अन्तःस्थजनानाम् मतं यत् अद्यतनकाले अचलसम्पत्कम्पनीनां मन्दवित्तपोषणस्य कारणतः, अचलसम्पत्विक्रयस्य अपूर्णपुनरुत्थानस्य च कारणात् भविष्ये अचलसम्पत्कम्पनीभिः अद्यापि ऋणस्य चूकः भवितुम् अर्हति, तथा च तरलतायाः विषयेषु अद्यापि ध्यानं दातव्यम्

ऋणस्य परिशोधनस्य शिखरं समीपं गच्छति, अचलसम्पत्कम्पनयः च भुक्तिं प्रति ध्यानं दास्यन्ति

अगस्तमासः स्थावरजङ्गमकम्पनीनां ऋणं परिशोधयितुं चरममासः अस्ति । सीआरआईसी-आँकडानि दर्शयन्ति यत् ६५ अचलसम्पत्कम्पनीनां १९ बन्धकाः जुलैमासे परिपक्वाः अभवन्, यत् पूर्वं मोचितं भागं बहिष्कृत्य प्रायः २६.७ अरब युआन् इत्येव अभवत्, यत् पूर्वमासात् ४२% न्यूनम् अस्ति अगस्तमासे ६५ अचलसम्पत्कम्पनीनां २६ बन्धनानि परिपक्वानि भविष्यन्ति, पूर्वं मोचितं भागं बहिष्कृत्य राशिः ४०.२ अरब युआन् यावत् भविष्यति, यत् मासे मासे ५१% वृद्धिः अस्ति

अद्यैव स्थावरजङ्गमकम्पनीभिः प्रकाशितानां भुक्तिव्यवस्थानां कृते एतत् स्पष्टम् अस्ति । १९ अगस्त दिनाङ्के ज़ियामेन् अन्तर्राष्ट्रीयव्यापारेण २०२१ तमे वर्षे मध्यमकालीननोटस्य षष्ठचरणस्य मोचनविषये घोषणा कृता, यत्र कुलनिर्गमनं ९० कोटियुआन्, व्याजदरेण ३.९८%, परिपक्वतायाः तिथिः २५ अगस्तः च अभवत्

तदतिरिक्तं अगस्तमासस्य १५ दिनाङ्के जिन्हुई-समूहेन २०२३ तमे वर्षे मध्यमकालीन-नोट्-प्रथम-खण्डस्य व्याज-भुगतान-व्यवस्थायाः घोषणा कृता । बन्धनस्य ऋणशेषः ८० कोटि युआन् इति एव तिष्ठति अस्य व्याजकालस्य ऋणव्याजदरः ४.०% अस्ति, तथा च भुगतानस्य तिथिः २४ अगस्तदिनाङ्के निर्धारिता अस्ति । अस्मिन् काले देयव्याजस्य राशिः ३२ मिलियन युआन् अस्ति ।

१५ अगस्तदिनाङ्के ज़ुजियाङ्ग इण्डस्ट्रियल् इत्यनेन २०२१ तमे वर्षे मध्यमकालीननोटानां द्वितीयपक्षस्य भुक्तिव्यवस्थायाः घोषणा अपि कृता । बन्धनस्य ऋणशेषः १.५ अरब युआन् इति एव तिष्ठति अस्मिन् व्याजकालस्य ऋणव्याजदरः ४.८५% अस्ति

तस्मिन् एव काले बहवः स्थावरजङ्गमकम्पनयः अपि शीघ्रं मोचनं प्रतिविक्रयणं च विषये घोषणां कृतवन्तः । उदाहरणार्थं, अनारसमूहः अगस्तमासस्य १६ दिनाङ्के घोषणां कृतवान् यत् २० अगस्तदिनाङ्के परिपक्वतां गतानां "१९ अनारम् ०४ कॉर्पोरेट् बाण्ड्" इत्यस्य पूर्वमेव भुक्तिः कृता, यस्य मूलधनं व्याजं च कुलम् ९० कोटि युआन् अस्ति 01-" कुलम् 3.5 अरब युआन् पूर्वमेव भुक्तम् अस्ति। 04Corporate Bonds" सर्वं यथानिर्धारितं भुक्तम् अस्ति। दाडिमसमूहेन उक्तं यत् अस्य निगमबन्धनमोचनानन्तरं आगामिषु वर्षद्वयेषु त्रयः यावत् बृहत्परिमाणेन कठोरमोचनं न भविष्यति इति अपेक्षा अस्ति।

१९ अगस्त दिनाङ्के लॉन्ग्फोर् समूहेन घोषितं यत् सः अद्यैव "२१ लॉन्ग्फोर् ०५" बन्धकानां पुनर्विक्रयं सम्पन्नवान्, पुनर्विक्रयस्य राशिः १.९९९१ अरब युआन् यावत् अभवत् । एतावता लॉन्ग्फोर्-समूहेन २०२४ तमे वर्षे कुलम् १०.७ अर्ब-युआन्-रूप्यकाणि घरेलु-ऋण-बाण्ड्-रूप्यकाणि दत्तानि सन्ति । एतत् पुनः विक्रयणं सम्पन्नं कृत्वा २०२४ तमे वर्षे Longfor Group इत्यस्य अवशिष्टं सार्वजनिकऋणं १ अरब युआन् अस्ति यत् डिसेम्बरमासे पुनः विक्रेतव्यं आसीत् ।

वित्तपोषणम् अद्यापि न्यूनस्तरस्य अस्ति, केचन स्थावरजङ्गमकम्पनयः स्वऋणानि न स्वीकृतवन्तः

यद्यपि जुलैमासे कस्यापि अचलसम्पत्कम्पन्योः ऋणस्य चूकस्य अनुभवं न कृतवन्तः तथापि अगस्तमासे एकाग्रभुगतानकाले यदा वित्तपोषणस्य राशिः महतीं वृद्धिं न प्राप्नोत् तदा अचलसम्पत्कम्पनीभिः ऋणस्य चूकः अपरिहार्यः आसीत्

११ अगस्तदिनाङ्के आर एण्ड एफ रियल एस्टेट् इत्यनेन आन्तरिकसूचनाघोषणा जारीकृता यत् यिलुए कम्पनी लिमिटेड् इत्यनेन जारीकृतानां त्रयाणां वरिष्ठानां नोटानां अनुग्रहकालः समाप्तः इति वर्तमानकाले समूहस्य "यिलुए नोट्स्" इत्यस्य सामनां कुर्वन्तः नकदप्रवाहस्य दबावः " परिपक्वतायाः पूर्वं व्याजं न दत्तवान् ।

घोषणायाः अनुसारं आर एण्ड एफ रियल एस्टेट् इत्यनेन मे २०२४ तमे वर्षे वन नाइन एल्म्स् परियोजनायाः विक्रयणं तत्सम्बद्धं सहमति-आग्रहं च सम्पन्नम्, परियोजना-ऋणस्य परिशोधनं कृत्वा "उपज-नोट्" रद्दं कृत्वा कम्पनीयाः ऋण-परिमाणं न्यूनीकृतम् आर एण्ड एफ प्रॉपर्टीज इत्यनेन उक्तं यत् कम्पनी नोटधारकैः सह सौहार्दपूर्णसमाधानस्य विषये चर्चां कुर्वती अस्ति तथा च विकासेषु निकटतया ध्यानं ददाति तथा च सर्वेषु सम्भाव्यकार्येषु विचारं करिष्यति।

तदतिरिक्तं 14 अगस्तदिनाङ्के सीआईएफआई-समूहेन अनुग्रहकालस्य कालखण्डे 2022 तमस्य वर्षस्य मध्यमकालीन-नोट्-प्रथम-किस्तस्य व्याज-भुगतानस्य किस्त-भुगतानस्य (द्वितीयस्य) व्यवस्थायाः विस्तृतसूचनाः प्रकटिताः। बन्धनस्य ऋणशेषः ९९ कोटि युआन् अस्ति, अस्य व्याजकालस्य ऋणव्याजदरः ४.७५% अस्ति बन्धनस्य मूलधनं १ कोटियुआन् तथा तदनुरूपं व्याजं च १४ अगस्तदिनाङ्के भुक्तं भविष्यति परन्तु अगस्तमासस्य १४ दिनाङ्कपर्यन्तं जूहुई समूहेन उक्तं यत् कम्पनी धनसङ्ग्रहार्थं सर्वप्रयत्नः कुर्वती अस्ति, परन्तु निधिविनियोगस्य अन्यकारणानां च कारणात् ऋणस्य परिशोधननिधिः अद्यापि पूर्णतया न प्राप्ता अस्ति तथा सुनिश्चितं कुर्वन्तु यत् अनुग्रहकालस्य अन्तः यथाशीघ्रं उपर्युक्तं मूलधनं व्याजं च परिशोधनं सम्पूर्णं कुर्वन्तु।

वस्तुतः यद्यपि स्थावरजङ्गम-उद्योगे स्थापितानां निधि-क्षयः चतुर्णां मासानां कृते किञ्चित् संकुचितः अस्ति तथा च वित्तीयदबावस्य किञ्चित् सुधारः अभवत् तथापि गतवर्षस्य तुलने अद्यापि निधिषु महती न्यूनता अस्ति १५ अगस्तदिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य आँकडाभिः ज्ञातं यत् जनवरीतः जुलैपर्यन्तं स्थावरजङ्गमविकासकम्पनीनां निधिः प्रायः ६.१९ खरब युआन् आसीत्, यत् वर्षे वर्षे २१.३% न्यूनता अभवत् तेषु घरेलुऋणानि ९२१.६ अरब युआन्, विदेशीयपुञ्जस्य उपयोगे १.७ अरब युआन् न्यूनता, स्वयमेव संकलितनिधिः प्रायः २.२ खरब युआन्, ८.७% न्यूनता आसीत्; प्रायः १.८७ खरब युआन्, ३१.७% न्यूनता व्यक्तिः बंधकऋणं ८७४.८ अरब युआन् आसीत्, ३७.३% न्यूनम्।

अस्मिन् विषये झुगे डाटा रिसर्च सेण्टरस्य मुख्यविश्लेषकः वाङ्ग जिओकियाङ्ग इत्यस्य मतं यत् विभिन्नवित्तपोषणस्रोतानां आँकडाभ्यः जुलाईमासे न्यूनता संकुचिता अस्ति तेषु विदेशीयपुञ्जस्य उपयोगे न्यूनता सर्वाधिकं संकुचिता अस्ति, यत्र क ६.७ प्रतिशताङ्कस्य न्यूनता, तदनन्तरं निक्षेपाणां अग्रिमप्राप्तीनां च भुक्तिः २.४ प्रतिशताङ्कैः संकुचिता अभवत् । "५.१७" नीतेः प्रभावेण चालितः जूनमासे व्यवहारस्य परिमाणं वर्षे लघुशिखरं प्राप्तवान्, येन निक्षेपाणां अग्रिमाणां च न्यूनता निरन्तरं संकुचिता अभवत् परन्तु निरपेक्षरूपेण गतवर्षस्य तुलने अद्यापि निधिषु महती न्यूनता अस्ति, वर्षे वर्षे २०% अधिकं न्यूनता अस्ति, अद्यापि च सुधारस्य पर्याप्तं स्थानं वर्तते

तदतिरिक्तं जुलाईमासात् आरभ्य सीआरआईसी-आँकडानि दर्शयन्ति यत् ६५ विशिष्टानां अचलसम्पत्कम्पनीनां कुलवित्तपोषणराशिः ५२.३४६ अरब युआन् आसीत्, मासे मासे ६३.८% वृद्धिः, वर्षे वर्षे ९% न्यूनता च एकस्मिन् मासे वित्तपोषणस्य परिमाणं २०२४ तः नूतनं उच्चतमं स्तरं प्राप्तवान्, मुख्यतया यतोहि वन्के ३२.६६६ अरब युआन् इत्यस्य बैंकऋणं प्राप्तवान् । जुलैमासे अचलसम्पत्कम्पनीबाण्ड्-पत्रेषु १५.०५ अरब-युआन्-रूप्यकाणि निर्गताः, मासे मासे २.९% न्यूनता, वर्षे वर्षे ५५.६% न्यूनता च ।

समग्रतया चीनसूचकाङ्कसंशोधनसंस्थायाः विश्लेषकः याङ्ग जिओ इत्यनेन उक्तं यत् जनवरीतः जुलाईपर्यन्तं निर्गतस्य ऋणबन्धनस्य राशिः २०२.८१ अरब युआन् आसीत्, यत् विदेशेषु ऋणनिर्गमनस्य राशिः ६.७० आसीत् अरब युआन्, वर्षे वर्षे ३९.५% न्यूनता;

सीआरआईसी विश्लेषकाः मन्यन्ते यत् यतः अचलसम्पत्कम्पनीनां हाले वित्तपोषणं अद्यापि तुल्यकालिकरूपेण मन्दं वर्तते, तथा च अचलसम्पत्विक्रयः पूर्णतया न पुनः प्राप्तः, भविष्ये अचलसम्पत्कम्पनीभिः अद्यापि ऋणस्य चूकः भवितुम् अर्हति, तथा च तरलतायाः विषयेषु अद्यापि उद्योगस्य ध्यानस्य आवश्यकता वर्तते

बीजिंग न्यूजस्य संवाददाता युआन् ज़्युली

याङ्ग जुआन्जुआन् इत्यनेन सम्पादितम्, याङ्ग ली इत्यनेन च प्रूफरीड् कृतम्