समाचारं

दुग्धचायमूल्ययुद्धस्य वास्तविकं अन्वेषणम् : २० पदानां अन्तः ५ भण्डाराः, ९ युआन् सर्वत्र ९ च

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिंगापुर Jingwei, August 20 (Yan Shuxin intern Li Yimeng) एक कप नींबू पानी 4 युआन, एक कप चमेली दुग्ध हरे 6 युआन, निर्धारित पेय 9.9 युआन...

अधुना # milkteapricecollectivelydiving# #milkteabackbelow10yuan# इत्यादयः विषयाः सामाजिकमञ्चेषु उष्णचर्चाम् उत्पन्नवन्तः।

१९ तमे दिनाङ्के चीन-सिङ्गापुर-जिंग्वेइ-देशः बीजिंग-नगरस्य क्षिमेन्-गोल्डन्-वीथिं आगत्य दुग्ध-चाय-उद्योगे मूल्ययुद्धस्य सूक्ष्म-विश्वं दृष्टवान् ।


बीजिंगनगरस्य ज़िमेन् गोल्डन् स्ट्रीट् इत्यत्र दुग्धचायस्य दुकानं उद्घाटितम्

  एकस्मिन् वीथिकायां २० दुग्धचायस्य दुकानानि

ज़िमेन् गोल्डन् स्ट्रीट् इति बीजिंग-नगरस्य टोङ्गझौ-मण्डले वाण्डा-प्लाजा-इत्यस्य पार्श्वे स्थिता बहिः पदयात्री-मार्गः अस्ति, यस्याः कुलदीर्घता एरिया-बी-क्षेत्रेषु च अस्ति ।कॉफी, दुग्धचायः च अन्ये पेयस्य दुकानाः मुख्यतया क्षेत्रे ख मध्ये केन्द्रीकृताः सन्ति ।

१९ तमे दिनाङ्के चीन-सिङ्गापुर-जिंग्वेइ-नगरेण अत्र दृष्टं यत् ४०० मीटर्-तः न्यूनं दूरे स्थितस्य ज़िमेन् जिन्-वीथिस्य एरिया बी-इत्यत्र विभिन्न-आकारस्य २४ पेय-दुकानानि सन्ति, येषु २० दुग्ध-चाय-दुकानानि सन्ति, येषु मिक्स्यू बिङ्गचेङ्ग्, यिडियाण्डियन्, हुशाङ्ग-चेन्-ब्राण्ड् च सन्ति यथा आन्टी, कोको, चाबैडाओ, यिहेटाङ्ग, शुयशाओ क्षियान्काओ इत्यादयः केचन दुग्धचायस्य दुकानानि परस्परं समीपे एव सन्ति केषुचित् स्थानेषु २० सोपानेषु पञ्च भण्डाराः अपि सन्ति ।

दुग्धचाय-उद्योगे मूल्ययुद्धम् अपि अत्र प्रचलति ।

१९ तमे दिनाङ्के चीन-सिङ्गापुर-जिंग्वेई इत्यनेन ज़िमेन् जिन्-वीथिस्य एरिया बी इत्यस्मिन् अनेकेषु दुग्ध-चाय-दुकानेषु दृष्टं यत् "१० युआन्-अन्तर्गतं" प्रत्येकस्य दुग्ध-चाय-ब्राण्ड्-कृते "युद्धं कर्तुं" प्रमुखा श्रेणी अभवत् ९.९ युआन् मूल्येन निर्दिष्टाः पेयाः ९ युआन् प्रति कपः शुयिशाओ जिआन्काओ इत्यनेन ९ युआन् प्रति कपस्य कृते शुद्धचायश्रृङ्खला प्रारब्धानि सन्ति;


दुग्धचायस्य दुकानं ९.९ युआन् मूल्येन निर्धारितपेयस्य क्रयणार्थं अभियानं प्रारभते Photographed by Xinjingwei

मिक्स्यू बिङ्गचेङ्ग इत्यनेन अपि अद्यैव चमेली-दुग्ध-हरिद्रा तथा ककड़ी-अनानास-चाय इति द्वौ नूतनौ उत्पादौ प्रारब्धौ, यस्य मूल्यं क्रमशः ६ युआन् प्रतिकपं ७ युआन् च प्रतिकपं भवति

तथापि, भण्डारमूल्यसूचिकातः न्याय्यं चेत्, Mixue Bingcheng इत्यस्य अतिरिक्तं, Yidiandian, Hushang Auntie, CoCo, Chabaidao, Yihetang, Shuyishao Xiancao इत्यादीनां दुग्धचायस्य दुकानानां उत्पादाः अद्यापि 10 युआन् मूल्यस्य उत्पादाः सामान्यतया सन्ति निर्दिष्टाः उत्पादाः अथवा सीमितसमयस्य घटनायाः उत्पादाः।


शङ्घाई आन्टी, चा बैडाओ इत्यादिषु दुग्धचायस्य दुकानेषु अधिकांशस्य मूल्यं १० युआन् इत्यस्मात् अधिकं भवति Photo by Sino-Singapore Jingwei

"भवन्तः प्रत्यक्षतया भण्डारे आदेशं दत्त्वा ९.९ युआन् छूटस्य आनन्दं लब्धुं न शक्नुवन्ति। उपभोक्तृभ्यः निर्दिष्टानि उत्पादानि क्रेतुं लघुकार्यक्रमैः अन्यैः मञ्चैः वा कूपनं प्राप्तुं आवश्यकम्।

अफलाइन-भण्डार-मूल्यानां तुलने ऑनलाइन-समूह-क्रयण-मूल्यानि बहु न्यूनानि भविष्यन्ति । २० दिनाङ्के चीन-सिङ्गापुर-जिंग्वेई मेइटुआन्, डौयिन् इत्यादिषु मञ्चेषु दृष्टवान् यत् समूहक्रयणक्रियाकलापयोः भागं गृहीत्वा उपभोक्तारः त्रयः वा चत्वारि वा युआन्-मूल्येन दुग्धचायस्य एककपं पिबितुं शक्नुवन्ति

 दुग्धचाय-उद्योगे वृद्धि-कठिनताः भवन्ति

ज्ञातव्यं यत् घरेलुदुग्धचाय-उद्योगे मिक्स्यू बिङ्गचेङ्ग् प्रथमः "अण्डर १० युआन्" मूल्यक्षेत्रं कब्जितवान् ।

चिशी कन्सल्टिङ्ग् रिपोर्ट् इत्यस्य अनुसारं मूल्यपट्टिकानां अनुसारं नवनिर्मितानि पेयानि त्रीणि मूल्यपट्टिकासु विभक्तुं शक्यन्ते: एकः किफायती अस्ति, उत्पादस्य यूनिट् मूल्यं १० युआन् इत्यस्मात् अधिकं नास्ति, द्वितीयं मध्यमूल्यं भवति, यूनिट् मूल्यम् उत्पादस्य 20 युआनतः न्यूनं किन्तु 10 युआनतः अधिकं तृतीयं उच्चमूल्यं, उत्पादस्य एककमूल्यं 20 युआनतः न्यूनं नास्ति।

चीन-सिङ्गापुर-जिंग्वेइ इत्यस्य भ्रमणेन ज्ञातं यत् मूल्ययुद्धस्य अस्मिन् दौरे ये “१० युआन्-अन्तर्गतं” मूल्यपरिधिं लक्ष्यं कुर्वन्ति ते मुख्यतया पारम्परिकाः मध्यममूल्यानां दुग्धचायब्राण्ड्-समूहाः सन्ति यथा गु मिङ्ग्, चा बैदाओ, हुशाङ्ग-आन्टी च

"अस्माकं हाले नूतनानां उत्पादानाम् मूल्यानि मूलतः प्रायः १० युआन् इति निर्धारितानि सन्ति, यत्र केचन ६ युआन् अथवा ७ युआन् इत्येव न्यूनाः सन्ति।"

चीनी खाद्यउद्योगविश्लेषकः गुआङ्गडोङ्गप्रान्तीयखाद्यसुरक्षाप्रवर्धनसङ्घस्य उपाध्यक्षः च झू दानपेङ्गः चीन-सिंगापुरजिंग्वेइ इत्यस्मै अवदत् यत् दुग्धचाय-उद्योगे मूल्ययुद्धं वर्तमान-उपभोक्तृव्यवहार-अभ्यासानां पूर्तिं करोति यत् ते व्यय-प्रभावशीलतां अनुसृत्य भवन्ति। "ये मूल्येषु कटौतीं कुर्वन्ति ते मूलतः अग्रणीकम्पनयः सन्ति। तेषां निश्चितः स्केल इफेक्ट्, फैन इफेक्ट्, सम्पूर्णा आपूर्तिशृङ्खला च भवति। तेषां मूल्यकटनस्य, सौदामिकीशक्तेः च स्थानं भवति। अपर्याप्तसौदामिकीशक्तियुक्ताः केचन एकलभण्डाराः वा ब्राण्ड् वा अत्र सन्ति। इदम् मूल्ययुद्धानां चक्रं जीवितुं कठिनम् अस्ति अतः मूल्ययुद्धानां एषः दौरः अपि उद्योगस्य पुनर्स्थापनस्य प्रक्रिया अस्ति” इति ।

Meituan Group Buying इत्यादिभिः विमोचितं "2024 China New Tea Drinks Supply Chain White Paper" दर्शयति यत् हालवर्षेषु उपभोक्तृप्रवृत्तिषु परिवर्तनस्य कारणेन तथा च विभिन्नैः ब्राण्ड्-द्वारा परिचालनदक्षतायाः आपूर्तिशृङ्खलानां च निरन्तरं अनुकूलनस्य कारणात् नूतनः चायपेय-उद्योगः मूल्यकटनस्य तरङ्गं प्रवृत्तम् अस्ति। यथा यथा नूतनानां चायपेयानां मध्ये स्पर्धा अधिकाधिकं तीव्रा भवति तथा तथा उपभोक्तृवातावरणे समायोजनस्य नूतनचक्रस्य अन्तर्गतं मूल्यनिर्धारणं समायोजनं उपभोक्तृणां कृते स्वीकार्यपरिधिमध्ये मूल्ययुक्तानां उत्पादानाम् आरम्भः च नूतनचायपेयब्राण्ड्-कृते महत्त्वपूर्णः विषयः अभवत्

मेइटुआन् समूहस्य क्रयणस्य आँकडानुसारं २०२३ तमे वर्षे राष्ट्रव्यापिरूपेण चायपेयस्य उपभोक्तृणां औसतं एककमूल्यं १०.५ युआन् भविष्यति । तेषु नानजिंग्, शङ्घाई, शेन्झेन्, हाङ्गझौ च, ये २०२३ तमे वर्षे सर्वेषां निवासिनः प्रतिव्यक्तिं आयस्य दृष्ट्या शीर्षदशनगरेषु अन्यतमाः सन्ति, तेषु चायपेयस्य उपभोक्तृमूल्यानि राष्ट्रियस्तरात् किञ्चित् अधिकं सन्ति, परन्तु सर्वाधिकं १४ नगरात् अधिकं न भवति युआन् ।


२०२३ तमे वर्षे उपभोक्तृभिः उपभोक्तस्य नवीनचायपेयस्य औसतैककमूल्ये परिवर्तनम् स्रोतः: "२०२४ चीनस्य नवीनचायपेयस्य आपूर्तिश्रृङ्खला श्वेतपत्रस्य" स्क्रीनशॉट्।

मूल्यक्षयस्य पृष्ठतः अस्ति यत् दुग्धचाय-उद्योगे स्पर्धा अधिकाधिकं तीव्रा अभवत्, ब्राण्ड्-संस्थाः च वृद्धि-कठिनतायाः सामनां कुर्वन्ति चीनशृङ्खलाभण्डारः तथा मताधिकारसङ्घः तथा मेइटुआन् इत्यनेन प्रकाशितः "२०२३ नवीनचायपेयसंशोधनप्रतिवेदनः" दर्शयति यत् चीनस्य नवीनचायपेयबाजारस्य वृद्धिदरः २०२३ तमे वर्षे ४४.३% तः २०२५ तमे वर्षे १२.४% यावत् मन्दः भविष्यति इति अपेक्षा अस्ति

चा मोमोची, नायुकी चाय इत्यनेन विमोचितेभ्यः प्रदर्शनपूर्वसूचनेभ्यः अपि वयं किमपि वक्तुं शक्नुमः। आँकडा दर्शयति यत् अस्मिन् वर्षे प्रथमार्धे चा बैदाओ इत्यस्य शुद्धलाभः प्रायः २२ कोटितः २५ कोटिपर्यन्तं युआन् यावत् भविष्यति, यत् गतवर्षस्य समानकालस्य ५९५ मिलियन युआन् इत्यस्मात् ६३.०३% अधिकं न्यूनं न भवति is expected to achieve revenue of approximately 2.4 billion to 2.7 billion yuan , समायोजितं शुद्धहानिः 420 मिलियन युआन् तः 490 मिलियन युआन् यावत् आसीत्।

झू डान्पेङ्गस्य दृष्ट्या मूल्ययुद्धानां एषः दौरः भविष्यतिक्षीरचाय-उद्योगस्य समग्रमूल्यं पूर्वं प्रत्यागन्तुं कठिनम् अस्ति ।"भविष्यत्काले यदा उपभोक्तारः दुग्धचायस्य उत्पादानाम् चयनं कुर्वन्ति तदा ते व्यापकरूपेण विपण्यमूल्यानुपातं व्यय-प्रभावशीलतां च विचारयिष्यन्ति। केवलं तेषु उत्पादेषु उपभोक्तृभिः मान्यतां प्राप्स्यति येषु उभयम् अपि अस्ति।

(अधिकं रिपोर्टिंग् सुरागं प्राप्तुं कृपया अस्य लेखस्य लेखकः यान शुक्सिन् इत्यनेन सह सम्पर्कं कुर्वन्तु: [email protected]) (China-Singapore Jingwei APP)

 (अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः कृपया विपण्यां प्रवेशे सावधानाः भवन्तु।)

चीन-सिंगापुर Jingwei द्वारा सर्वाधिकाराः सुरक्षिताः कोऽपि इकाई वा व्यक्तिः लिखितप्राधिकरणं विना अन्यरीत्या पुनरुत्पादनं, उद्धरणं वा उपयोगं कर्तुं वा न शक्नोति।

प्रभारी सम्पादकः : चांग ताओ लुओ कुन्