समाचारं

कैसा, विदेशेषु ऋणपुनर्गठने महत्त्वपूर्णा प्रगतिः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - सिक्योरिटीज टाइम्स्

उद्योगे "फीनिक्स" इति नाम्ना प्रसिद्धा कैसा ३४३ दिवसान् यावत् स्थगितस्य हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे पुनः व्यापारं आरब्धवती प्रथमा अचल-सम्पत्-कम्पनी अभवत् परन्तु यदि कम्पनी पुनर्जन्मम् इच्छति तर्हि अद्यापि तस्याः अनेकपरीक्षाः गन्तव्याः सन्ति ।

२० अगस्त दिनाङ्के कैसा समूहेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितं यत् सः ऋणदातृणां समूहेन सह पुनर्गठन-समर्थन-सम्झौतां कृतवान् तथा रुइजिङ्गस्य व्याप्तेः कुल बकाया मूलधनराशिः ३६% अधिकः ।


घोषणायाम् उक्तं यत् पुनर्गठनस्य सफलतायै व्यापकसमर्थनस्य आवश्यकता वर्तते, तथा च कम्पनी कैसा-व्यापी ऋणस्य रुइजिंग-व्यापी ऋणस्य च सर्वेभ्यः धारकेभ्यः आग्रहं करोति ये पुनर्गठनसमर्थनसमझौते हस्ताक्षरं न कृतवन्तः ते यथाशीघ्रं पुनर्गठनसमर्थनसमझौते सम्मिलिताः भवेयुः। कैसा समूहस्य मतं यत् प्रस्तावितस्य पुनर्गठनस्य उद्देश्यं कम्पनीं व्यावसायिकस्थिरतां निर्वाहयितुम् दीर्घकालीनपुनर्प्राप्तिस्थानं प्रदातुं तथा च स्थायिपुञ्जसंरचनां प्राप्तुं शुद्धसम्पत्त्याः मूल्यं वर्धयितुं च पर्याप्तवित्तीयलचीलतां प्रदातुं वर्तते।

सार्वजनिकबाजारसूचनानुसारं कैसा इत्यनेन २०२१ तमस्य वर्षस्य डिसेम्बरमासे ऋणस्य चूकस्य घोषणा कृता ।

गतवर्षस्य अक्टोबर् मासे कैसा विदेशेषु ऋणपुनर्गठनस्य विषये घोषणां कृतवती । घोषणायाः अनुसारं कैसा समूहेन विदेशेषु ऋणधारकैः सह सम्पर्कः कृतः यस्य कुलमूलधनराशिः १२.३ अरब अमेरिकी डॉलरः अस्ति ऋणदातृसमूहस्य कृते प्रारम्भिकः प्रस्तावः विदेशेषु ऋणपुनर्गठनयोजनासु मुख्यतया त्रयः पक्षाः सन्ति: ऋण-इक्विटी-अदला-बदली, नवीनबाण्ड्-निर्गमनं, सम्पत्तिविक्रयणं च।

यदा प्रारम्भे विदेशेषु ऋणपुनर्गठनयोजना निर्मितवती तदा कैसा विदेशेषु निवेशकानां परिसमापनयाचनां अपि सम्मुखीभवति स्म । कैसा समूहेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये अगस्त-मासस्य १२ दिनाङ्के घोषितं यत् परिसमापन-याचिकायाः ​​सुनवायी २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ९ दिनाङ्के अपि स्थगिता अस्ति ।

ततः पूर्वं कैसा-अध्यक्षः गुओ यिंगचेङ्गः स्थानीयाधिकारिभिः सह वार्तालापं कर्तुं मुख्यभूमिं प्रति प्रत्यागतवान् इति मार्केट्-वार्ता अभवत् ।

संवाददाता वार्षिकप्रतिवेदनस्य माध्यमेन कंघी कृत्वा ज्ञातवान् यत् २०२३ तमे वर्षे झाओये इत्यनेन २६.१५९ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ३% वृद्धिः अभवत्, सकललाभः प्रायः १.६९९ अरब युआन् आसीत्, यत् वर्षे वर्षे ४९.९ न्यूनता अभवत् %, तथा च वर्षे सकललाभमार्जिनं ६.५% आसीत् । २०२३ तमे वर्षे १९.७०२ अरब युआन् हानिः भविष्यति, यत् वर्षे वर्षे ५१.४% वृद्धिः भविष्यति । २०२३ तमे वर्षे शेन्झेन्, ग्वाङ्गझौ, शङ्घाई, हाङ्गझौ, नानजिङ्ग्, हुइझोउ, वुहान, चाङ्गशा, लुओयाङ्ग इत्यादिषु नगरेषु कुलम् ६१ परियोजनानि वितरितानि, नूतनगृहानां वितरणस्य मात्रा च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्

कैसा इत्यनेन स्वस्य वार्षिकप्रतिवेदने दर्शितं यत् समग्ररूपेण उद्योगस्य दृष्ट्या २०२४ तमे वर्षे अपि अचलसम्पत्विपण्यं निश्चितदबावस्य सामनां करिष्यति। यदि अर्थव्यवस्थायां सुधारः भवति, सम्पत्तिक्रयणस्य इच्छा सुधरति, नगरीयग्रामस्य नवीनीकरणम् इत्यादयः कारकाः च संयुक्ताः भवन्ति तर्हि अचलसम्पत्विक्रये किञ्चित् वृद्धिः भवितुम् अर्हति तथा च देशे सर्वत्र निवेशाः अल्पकालीनरूपेण अधः गमनस्य दबावस्य सामनां कुर्वन्ति अपेक्षा अस्ति यत् "त्रयः प्रमुखाः परियोजनाः" नीतिप्रयत्नानाम् मुख्यकेन्द्रं भविष्यन्ति तथा च २०२४ तमे वर्षे निवेशस्य स्थिरीकरणे महत्त्वपूर्णां भूमिकां निर्वहन्ति इति अपेक्षा अस्ति।विक्रयणस्य पुनः प्राप्तौ अपेक्षाणां स्थिरीकरणे च ते सकारात्मकां भूमिकां निर्वहन्ति।

तस्मिन् एव दिने आर एण्ड एफ प्रॉपर्टीज इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितं यत् तस्य हाङ्गकाङ्ग-सहायक-कम्पनी झाओक्सी-इत्यनेन परिसमापन-याचिका प्राप्ता । बोर्डस्य मतं यत् न तु झाओक्सी इत्यस्मै याचिका न च आर एण्ड एफ हाङ्गकाङ्ग इत्यस्मै याचिका झाओक्सी, आर एण्ड एफ हाङ्गकाङ्ग अथवा कम्पनीयाः अन्येषां हितधारकाणां हितस्य प्रतिनिधित्वं करोति। याचिकाकर्ता ऋणस्य ऋणदातृषु एकः एव आसीत्, ऋणस्य बकायाः ​​मूलधनराशिः केवलं १८% एव धारयति स्म ।

चीनसूचकाङ्कसंशोधनसंस्थायाः निगमसंशोधननिदेशकः लियूशुई इत्यस्य मतं यत् २०२४ तमे वर्षे अधिकानि जोखिमयुक्तानि कम्पनयः ऋणपुनर्गठने महतीं प्रगतिम् करिष्यन्ति, अचलसम्पत्कम्पनीनां जोखिमसमाशोधनं च त्वरितं भविष्यति तस्मिन् एव काले अन्येषां बीमाकम्पनीनां ऋणपुनर्गठनस्य जोखिमनिराकरणस्य च कृते केषाञ्चन अचलसम्पत्कम्पनीनां सफलऋणपुनर्गठनस्य प्रबलं सन्दर्भमहत्त्वम् अस्ति

अधुना यदा अचलसम्पत्कम्पनीनां विदेशेषु ऋणवित्तपोषणं निरन्तरं मन्दं वर्तते, तदापि बीमाकवरेजयुक्ताः अत्यल्पाः निजीअचलसम्पत्कम्पनयः अद्यापि पुनर्वित्तपोषणं सफलतया प्राप्तवन्तः परन्तु उद्योगे केचन जनाः मन्यन्ते यत् वर्तमानकाले सफलानां विदेशवित्तपोषणस्य अधिकांशः प्रकरणाः उच्चगुणवत्तायुक्ताः परियोजनाः अथवा सशक्तकम्पनयः सन्ति इति वक्तुं न शक्यते यत् केवलं एकः अस्ति इति कारणेन अचलसम्पत्कम्पनीनां विदेशवित्तपोषणं उद्धर्तुं आरब्धम् अस्ति सफलः प्रकरणः ।

चीनसूचकाङ्कसंशोधनसंस्थायाः निगमसंशोधननिदेशकः लियूशुई इत्यनेन उक्तं यत् अस्मिन् वर्षे आरभ्य झोङ्गलियाङ्ग्, आओयुआन् इत्यादिभिः अचलसम्पत्कम्पनीभिः ऋणपुनर्गठनं स्वीकृतम् अस्ति तथा च अल्पकालीनऋणपरिशोधनस्य दबावः सफलतया न्यूनीकृतः तथापि रियलस्य बहूनां संख्या अस्ति एस्टेट् कम्पनयः ये विदेशेषु ऋणपुनर्गठनं न सम्पन्नवन्तः तथा च ऋणस्य परिशोधनस्य दबावं बहु सञ्चितवन्तः। अल्पकालीनरूपेण विक्रयविपण्यम् अद्यापि तलम् अस्ति तथा च पुनः स्वस्थतां प्राप्नोति, विदेशेषु ऋणस्य जोखिमाः अद्यापि न स्वच्छाः सन्ति विदेशेषु ऋणस्य निर्गमनं अद्यापि कतिपयानां उच्चगुणवत्तायुक्तानां स्थावरजङ्गमकम्पनीनां कृते उद्घाटितं भविष्यति, तत् च गृह्णीयात् समग्रपुनर्प्राप्त्यर्थं समयः।