समाचारं

प्रथमे क्रमे हुआङ्ग सोङ्ग्, गु जियान्मिङ्ग् च दण्डं प्राप्तवन्तौ

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - सीसीटीवी न्यूज

चीनी-फुटबॉल-सङ्घस्य प्रतियोगिताविभागस्य पूर्वनिदेशकः हुआङ्ग-सोङ्ग्-इत्यस्य प्रथमे क्रमे घूस-ग्रहणस्य कारणेन सप्तवर्षस्य दण्डः दत्तः ।

२० अगस्तदिनाङ्के हुबेई-प्रान्तस्य सोङ्गजी-नगरस्य जनन्यायालयेन चीनीय-फुटबॉल-सङ्घस्य प्रतियोगिता-विभागस्य पूर्वनिदेशकस्य हुआङ्ग-सोङ्ग-इत्यस्य प्रथम-परादे घूस-ग्रहणस्य कारणेन सार्वजनिकरूपेण दण्डः दत्तः घूसः स्वीकृत्य वर्षाणां कारावासः, 600,000 आरएमबी दण्डः च दत्तः, तत् कानूनानुसारं पुनः प्राप्तं भविष्यति, राज्यस्य कोषाय च समर्पितं भविष्यति।

चेङ्गडु-फुटबॉल-सङ्घस्य पूर्वाध्यक्षः महासचिवः च चीनीय-फुटबॉल-सङ्घस्य कार्यकारिणी-समितेः पूर्वसदस्यः च गु जियान्मिङ्ग्-इत्यस्य षड्वर्षाणां कारावासस्य दण्डः दत्तः

२०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के प्रातःकाले हुबेई-प्रान्तस्य टोङ्गचेङ्ग-मण्डलस्य जनन्यायालयेन चेङ्गडु-फुटबॉल-सङ्घस्य पूर्वाध्यक्षः, महासचिवः च गु जियान्मिङ्ग् इत्यस्य विरुद्धं भ्रष्टाचारस्य, घूसस्य, यूनिट्-घूसस्य च प्रकरणस्य प्रथमचरणस्य निर्णयः सार्वजनिकरूपेण घोषितः तथा चीनीयपदकक्रीडासङ्घस्य पूर्वसदस्यः गु जियान्मिङ्गं भ्रष्टाचारस्य कारणेन वर्षत्रयस्य षड्मासस्य च कारावासस्य दण्डः दत्तः, २,००,००० आरएमबी-दण्डः च दत्तः यूनिट् घूसस्य कारणेन नियतकालस्य कारावासस्य दण्डः दत्तः, तथा च एकलक्ष आरएमबी दण्डः दत्तः, तस्य भ्रष्टाचारलाभानां पुनरावृत्तिः च षड् वर्षाणां नियतकालीनकारावासः, ४००,००० आरएमबी दण्डः च कार्यान्वितुं निर्णयः कृतः कानूनानुसारं क्रमशः पीडित-एककं प्रति प्रत्यागच्छति।