समाचारं

अमेरिकी-डॉलर्-अर्ब-डॉलर्-रूप्यकाणां बक्स्-ऑफिस-युक्तौ चलच्चित्रद्वयं किं डिज्नी-इत्यस्य चतुर्मासानां यावत् क्रमशः पतनं निवारयितुं शक्नोति?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

२०२४ तमस्य वर्षस्य तृतीयत्रिमासे वित्तीयप्रतिवेदनं प्रकाशित्वा डिज्नी पुनः पतितः ।

कथ्यते यत् अस्मिन् त्रैमासिके डिज्नी इत्यस्य वित्तीयदत्तांशः उत्तमः अस्ति गतवर्षस्य समानकालस्य तुलने राजस्वः, लाभः, प्रतिशेयरः च सर्वेषु महत्त्वपूर्णः सुधारः अभवत् ।

  • त्रैमासिक राजस्व: २२.३ अरब अमेरिकी डॉलर => २३.२ अरब अमेरिकी डॉलर

  • करपूर्वं त्रैमासिकलाभः: १० कोटि अमेरिकी डॉलर हानि => ३.१ अरब अमेरिकी डॉलर लाभ

  • प्रतिशेयर त्रैमासिक पतला आय (EPS): $ 0.25 हानि => $ 1.43 लाभ


△ डिज्नी इत्यस्य २०२४ तमस्य वर्षस्य तृतीयत्रिमासिकवित्तीयप्रतिवेदनम्

वित्तीय-विपण्य-प्रदर्शन-उभयम् अपि विपण्य-अपेक्षाम् अतिक्रान्तम्, वित्तीय-रिपोर्ट्-प्रकाशनस्य अनन्तरं स्टॉक-मूल्यं किमर्थं पतितम्?

यथा मया गतवारं नेटफ्लिक्स् इत्यस्य अर्जनप्रतिवेदनस्य विश्लेषणकाले उक्तं,अधुना एकः कालः अस्ति यदा वित्तीयप्रदर्शनस्य विचारः न भवति “विपण्यभावना” स्टॉकमूल्यानि प्रभावितं कुर्वन् अधिकं महत्त्वपूर्णं कारकं जातम्।

यदि अस्मिन् वर्षे डिज्नी-संस्थायाः स्टॉक-मूल्यं पश्चाद् पश्यामः तर्हि तत् प्राप्नुमःपूर्वमेवचतुर्मासानां निरन्तरक्षयः


△ डिज्नी इत्यस्य शेयरमूल्यं चतुर्मासान् यावत् न्यूनीभवति

अस्य क्षयस्य वस्तुतः डिज्नी-संस्थायाः वित्तीयप्रदर्शनेन सह प्रत्यक्षः सम्बन्धः नास्ति ।अधिकानि प्रत्यक्षतया बाह्य-आर्थिक-स्थित्या सह सम्बद्धानि सन्ति

डिज्नी इत्यस्य व्यापारसंरचनायाः समायोजनस्य अनन्तरं सम्प्रति अस्य विभक्तम् अस्तिअनुभवः व्यवसायः (अनुभवः, यत्र विषयवस्तु उद्यानानि अनुज्ञापत्राणि च सन्ति)मनोरञ्जनम् (दूरदर्शनजालम्, स्ट्रीमिंग् मीडिया, सामग्री-अनुज्ञापत्रं च समाविष्टम्)क्रीडात्रयः खण्डाः।

२०२१ तमस्य वर्षस्य अन्ते यथा यथा महामारी गतवती तथा तथा मूलतः बहिः गमनस्य यात्रायाः च प्रतिबन्धाः हृताः तदतिरिक्तं महामारीयाः समये सर्वकारैः मुद्रायां शिथिलीकरणं कृत्वा नागरिकेभ्यः बृहत् अनुदानं प्रदत्तम् । तथा च विषय-उद्यानानां माङ्गल्यं वर्धितम् ।

२०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं (१२ मासानां सांख्यिकी) यद्यपि वैश्विकविषयपार्कस्य राजस्वं केवलं डिज्नी-संस्थायाः राजस्वस्य १/३ भागं भवति,परन्तु डिज्नी-संस्थायाः कुललाभस्य ५२% भागः विषय-उद्यानानां भवति

अवश्यं, अस्य पृष्ठतः अपि डिज्नी इत्यस्य हाले वर्षद्वयस्य...उन्मत्त मूल्यवृद्धिःऋणस्य ।

महामारीतः पूर्वं तुलने डिज्नी इत्यस्य लाभः विषयवस्तुनिकुञ्जेषु अत्यन्तं निर्भरः अस्ति ।

महामारीतः पूर्वं पञ्चवर्षेषु डिज्नी-विषय-उद्यान-सञ्चालन-लाभः डिज्नी-संस्थायाः कुल-सञ्चालन-लाभस्य केवलं २६% भागः आसीत्;महामारीयाः अनन्तरं विषयवस्तुनिकुञ्जाः पुनः उद्घाटिताः, येन डिज्नी-संस्थायाः कुलसञ्चालनलाभस्य ५०% अधिकं योगदानम् अभवत्

अतः विषय-उद्यानानां कृते व्यावसायिक-अपेक्षाः प्रत्यक्षतया डिज्नी-संस्थायाः सम्पूर्णस्य समूहस्य लाभस्य पूर्वानुमानं प्रभावितं कुर्वन्ति ।

२०२४ तमे वर्षे प्रवेशेन महङ्गानि उपभोक्तृणां हस्तेषु मनोरञ्जनव्ययस्य न्यूनीकरणं करिष्यति, आर्थिकमन्दतायाः जोखिमः च सर्वदा भविष्यति, अतः...उपभोक्तारः क्रमेण स्वव्ययस्य कटौतीं कृत्वा "कठिनजीवनस्य" सज्जतां कर्तुं आरब्धवन्तः ।

एकः विशिष्टः संकेतः अस्ति यत् बर्गर किङ्ग्, मैक्डोनाल्ड्स् इत्यादयः फास्ट् फूड् दिग्गजाः "$5 न्यूनतमं सेट् मील्" (दरिद्रस्य सेट् मील् इति अपि ज्ञायते) प्रारम्भं कर्तुं त्वरितम् अस्ति

डिज्नी अपवादः नास्ति अस्मिन् निवेशकसञ्चारसमागमे डिज्नी चेतवति स्म यत् थीम पार्कव्यापारस्य राजस्वं "उपभोक्तृमागधां दुर्बलं जातम्, अयं प्रभावः च अस्माकं पूर्वापेक्षां अतिक्रान्तवान्" इति

अमेरिकी-विपण्ये डिज्नी इत्यस्य अपेक्षा अस्ति यत् विषय-उद्यानानां उपभोक्तृ-माङ्गं मन्दं भवति चेत् २०२५ तमवर्षपर्यन्तं निरन्तरं भवितुं शक्नोति ।

वित्तीयसूचकेषु प्रतिबिम्बितं भवतिडिज्नी-विषय-उद्यानस्य त्रैमासिक-सञ्चालन-लाभः गतवर्षस्य समान-कालस्य तुलने ३% न्यूनीकृत्य २.२ अरब-डॉलर्-रूप्यकाणि अभवत्;थीम पार्क उपभोक्तृवस्तूनाम् विक्रयः वर्षे वर्षे ५% न्यूनः अभवत्

डिज्नी इत्यस्य अन्यः पारम्परिकव्यापारविभागः अपि क्षीणः अस्ति ।

वयं जानीमः यत् पारम्परिककेबलटीवीजालस्य उपयोक्तारः संकुचन्ति, राजस्वं च न्यूनीभवति, एषा उद्योगव्यापी समस्या अस्ति, डिज्नी अपि अपवादः नास्ति ।

अद्यतनतमे त्रैमासिके,डिज्नी इत्यस्य पारम्परिककेबलटीवी-आयस्य YoY वर्षे वर्षे ७% न्यूनता अभवत्, इत्यनेन कम्पनीयाः समग्रराजस्वं अपि प्रभावितम् ।


△ डिज्नी इत्यस्य तृतीयत्रिमासे व्यावसायिक आयः

अर्धं समुद्रजलं, अर्धं अग्निम्, २.भविष्ये डिज्नी इत्यस्य बृहत्तमः दावः, तस्य स्ट्रीमिंग् मीडियाव्यापारः, आधिकारिकतया अस्मिन् त्रैमासिके स्वस्य राजस्वस्य उदयं दृष्टवान् अधुना लाभं प्राप्नोति।

डिज्नी समूहस्य स्ट्रीमिंग् मीडियाव्यापारस्य कुलराजस्वं ६.३८ अब्ज अमेरिकीडॉलर्, परिचालनलाभः च ४७ मिलियन अमेरिकीडॉलर् आसीत् ।


△ डिज्नी इत्यस्य स्ट्रीमिंग्-व्यापारः लाभं प्राप्तुं आरभते

कुल स्ट्रीमिंग मीडिया व्यावसायिक राजस्वं प्रमुखमञ्चं डिज्नी+, व्यापकमनोरञ्जनसेवा Hulu तथा क्रीडाकेन्द्रितं ESPN+ च समाविष्टम् अस्ति ।

गतवर्षस्य तस्मिन् एव काले अर्थात् २०२३ तमस्य वर्षस्य तृतीयत्रिमासे डिज्नी-संस्थायाः स्ट्रीमिंग्-व्यापार-सञ्चालन-लाभस्य ५१२ मिलियन-डॉलर्-रूप्यकाणां हानिः अभवत्;

ततः एकैकं पदं, ४० कोटि अमेरिकीडॉलर्, २० कोटि अमेरिकी डॉलरस्य हानिः, सपाटलाभः हानिः च, वर्तमानस्य "प्रायः ५० मिलियन अमेरिकी डॉलरस्य लाभः" यावत्...

द्रष्टुं शक्यते यत् डिज्नी निरन्तरं करोति"स्ट्रीमिंग् मीडिया लाभप्रदतां सुधारयितुम् व्ययस्य विपणनव्ययस्य च भृशं दमनं कुर्वन्तु"।अद्यापि प्रभावी।

यदि वयं स्ट्रीमिंग-माध्यम-लाभानां अधिकं उपविभाजनं कुर्मः, मनोरञ्जन-स्ट्रीमिंग-माध्यमानां, क्रीडा-प्रवाह-माध्यमानां च सावधानीपूर्वकं तुलनां कुर्मः, वस्तुतःसर्वाधिकं स्पष्टं सुधारं मनोरञ्जनप्रवाहमाध्यमेषु अस्ति - पूर्ववर्षे ५० कोटि अमेरिकीडॉलर् हानिः अभवत्, अस्मिन् वर्षे केवलं १९ मिलियन अमेरिकीडॉलर् हानिः अभवत् ।

क्रीडाप्रवाहस्य विषये तु एकस्मिन् वर्षे ७ मिलियन अमेरिकीडॉलर् हानिः ६६ मिलियन अमेरिकीडॉलर् लाभं यावत् अभवत्, यत् प्रथमदृष्ट्या दुष्टं नास्ति ।


△ डिज्नी इत्यस्य मनोरञ्जन-क्रीडा-प्रवाह-व्यापारस्य लाभप्रदता २०२३ तमस्य वर्षस्य तुलने सुधरति

परन्तु स्ट्रीमिंग मीडिया ईएसपीएन्+ इत्यस्य वृद्धिः पारम्परिक ईएसपीएन् टीवी इत्यस्य क्षयः च पूरकरूपेण भवति ।

ईएसपीएन् दूरदर्शनस्य परिचालनलाभः अस्मिन् त्रैमासिके प्रायः १३० मिलियन डॉलरं न्यूनीकृत्य ७४० मिलियन डॉलरं यावत् अभवत्, यत् एकवर्षपूर्वं ८६० मिलियन डॉलर आसीत् ।

यदि वयं ESPN TV तथा streaming media इत्येतयोः परिचालनलाभान् एकत्र संयोजयामः तर्हि कुलम् ९% न्यूनं भवति, यत् तत् सूचयतिक्रीडाक्षेत्रे स्ट्रीमिंग्-माध्यमानां विकासाय डिज्नी-संस्थायाः प्रभावी मार्गः न प्राप्तः

स्ट्रीमिंग् मीडिया लाभप्रदतायां सुधारः अभवत्, परन्तु उपयोक्तृ-आधारः निरन्तरं वर्धते वा?

केवलं वर्षद्वयात् पूर्वं, २०२२ तमे वर्षे अस्मिन् समये डिज्नी इत्यनेन साहसिकं वक्तव्यं दत्तं यत् सः डिज्नी+ उपयोक्तृवृद्धेः उत्तमवृद्धिदरं निर्वाहयिष्यति, तथा च भविष्यवाणीं कृतवान् यत् डिज्नी+ वैश्विकग्राहकाः २०२४ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं २१५-२४५ मिलियनं यावत् (२०२२ तमे वर्षे नेटफ्लिक्स्-सङ्ख्यायाः बराबरम्) प्राप्नुयुः उपयोक्तृणां)।

परन्तु दुर्भाग्येन १६४ मिलियनस्य ऐतिहासिकं उच्चतमं स्तरं प्राप्त्वा डिज्नी+ ग्राहकाः वर्धनस्य स्थाने पतिताः, १५ कोटिः परिधितः च अभवन् ।


△ डिज्नी इत्यस्य भविष्यवाणी अस्ति यत् २०२४ तमे वर्षे वैश्विक डिज्नी+ ग्राहकानाम् संख्या वास्तविकतायाः अपेक्षया सर्वथा भिन्ना अस्ति ।

ये मित्राणि चिरकालात् स्ट्रीमिंग मीडिया उद्योगस्य विकासे ध्यानं ददति ते जानन्ति यत् यथा यथा महामारीयाः प्रभावः सर्वथा अन्तर्धानं भवति तथा तथास्ट्रीमिंग मीडिया उद्योगः “द्रुतविकासात्” “सूचीं प्रति स्पर्धा” इति चरणं प्रति गतः ।

ये केऽपि स्ट्रीमिंग् मीडिया द्रष्टव्याः तेषां सर्वेषां कृते पूर्वमेव दृष्टम्, ते वास्तवतः भुङ्क्ते वा न वा।

यदि स्ट्रीमिंग मीडिया स्वस्य उपयोक्तृवर्गस्य विस्तारं कर्तुम् इच्छति तर्हि प्रतियोगिभ्यः "विद्रोहं प्रेरयितुं" अथवा स्वस्य ग्राहकवर्गस्य अन्तः "क्षमताम् टैप्" कर्तव्यम् ।

यथा चित्रात् दृश्यते,२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे यावत् प्रायः सर्वेषां प्रमुखानां स्ट्रीमिंग्-माध्यम-मञ्चानां वृद्धि-दरः समतल-सीधा-रेखायाः समीपे अस्ति - नेटफ्लिक्स्-इत्येतत् विहाय


△ २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे मुख्यधाराप्रवाहमाध्यममञ्चानां वृद्धिः

नेटफ्लिक्स् किमर्थं निरन्तरं वृद्धिं निर्वाहयति ?

प्रथमं नूतनानां उपरि निर्भरं भवति"विज्ञापनसहितं संकुलम्"।, द्वितीयं अवलम्ब्य“खातासाझेदारीयां दमनं कुर्वन्तु”

यतः नेता नेटफ्लिक्स् इत्यस्य "खातासाझेदारी-दमनं" एतावत् प्रभावी अस्ति, अतः डिज्नी+ स्वाभाविकतया नुस्खस्य अनुसरणं करिष्यति तथा च "खातासाझेदारी-दमनं" अपि आरभेत ।

२०२३ तमे वर्षे डिज्नी+ इत्यनेन कनाडा, अमेरिका, यूनाइटेड् किङ्ग्डम् इत्यादिषु उपयोक्तृलेखानां गुप्तशब्दसाझेदारी सीमितं भविष्यति इति घोषितम् ।

Disney+ अमेरिकी उपयोक्तृभ्यः नीतिपरिवर्तनानां विषये पूर्वमेव सूचयितुं २०२४ तमस्य वर्षस्य फरवरीमासे ईमेल-पत्राणि प्रेषयितुं आरभेत;

पश्चात् कम्पनी पुष्टिं कृतवती यत् केषुचित् देशेषु जूनमासस्य प्रथमदिनाङ्कात् नूतनाः नियमाः प्रभावी भविष्यन्ति, अमेरिकादेशे सेप्टेम्बरमासे आधिकारिकतया प्रभावी भविष्यन्ति।

अस्य अर्थः अस्ति यत् यदि भवान् स्वस्य Disney+ खातं कस्यचित् सह साझां करोति यः एकस्मिन् एव पते न निवसति, तर्हि भवान् सितम्बरमासात् आरभ्य स्वस्य खातेः अवरुद्धः भविष्यति, अथवा साझां कर्तुं शक्नुवन् "अतिरिक्तसदस्यतां" क्रियते (Netflix इत्यस्य नीतेः सदृशम् ).

एतत् ज्ञातव्यं यत् डिज्नी इत्यस्य स्वामित्वे अन्यः स्ट्रीमिंग् सेवा अमेरिकादेशस्य हुलु इति अपि युगपत् प्रासंगिकनीतीः प्रारभते।

अतः अस्मिन् समये स्ट्रीमिंग् मञ्चेषु "खातासाझेदारी" इत्यस्य दमनं कर्तुं डिज्नी गम्भीरः अस्ति ।

किं डिज्नी अस्मिन् समये विहितस्य अनुसरणं कृत्वा नेटफ्लिक्स् इत्यस्य समानं परिणामं प्राप्तुं शक्नोति?

अहं सावधानतया आशावादी अस्मि : १.

मूलतः तृतीयत्रिमासे डिज्नी+ ग्राहकानाम् संख्यायां न्यूनता भविष्यति इति अपेक्षा आसीत्, परन्तु कम्पनी अप्रत्याशितरूपेण प्रायः ७,००,००० नूतनग्राहकाः योजितवती यत् एतत् जूनमासस्य १ दिनाङ्के प्रभावी अभवत् "लेखासाझेदारी" इत्यस्य दमनेन सह सम्बद्धम् अस्ति वा।

तथापि, एतत् ज्ञातव्यं यत् आगामिषु त्रैमासिकद्वये "खातासाझेदारी" इत्यस्य दमनेन ग्राहकानाम् तीव्रवृद्धिं प्रवर्तयितुं शक्यते वा इति, एतत् डिज्नी-समूहस्य मूल्यं अधः गमनमार्गात् बहिः गन्तुं शक्नोति वा इति कुञ्जी अस्ति।

अवश्यं, डिज्नी स्वयं आत्मविश्वासयुक्ता अस्ति, तथा च कम्पनी अपेक्षते यत् चतुर्थे त्रैमासिके अपि स्वस्य स्ट्रीमिंगव्यापारस्य लाभप्रदता तथा डिज्नी+ कोरग्राहकानाम् संख्या च निरन्तरं वर्धते।

अधुना एव डिज्नी इत्यनेन लाभप्रदतां वर्धयितुं अन्यत् रणनीतिं प्रयुक्तम् - मूल्यवर्धनम् ।

कम्पनी अक्टोबर् १७ तः आरभ्य डिज्नी+, हुलु, ईएसपीएन् इत्यादीनां मूल्यानि वर्धयिष्यति।डिज्नी+ इत्यस्य विज्ञापनसहितस्य संकुलस्य डिज्नी+ इत्यस्य मासिकशुल्कं ७.९९ अमेरिकीडॉलर् तः ९.९९ अमेरिकीडॉलर् यावत् वर्धते

विज्ञापनरहितयोजनायाः मासिकशुल्कं $१३.९९ तः $१५.९९ यावत् वर्धते, वार्षिकशुल्कं च $१३९.९९ तः $१५९.९९ यावत् वर्धते ।


△ डिज्नी समूहस्य स्ट्रीमिंग् मीडिया मञ्चेषु सर्वेषां मूल्यानि वर्धितानि

Hulu इत्यस्य विज्ञापनयुक्तस्य विज्ञापनरहितस्य च संकुलस्य मासिकशुल्कवृद्धिः Disney+ इत्यस्य सदृशं भवति, यदा ESPN+ इत्यस्य विज्ञापनयुक्तस्य संकुलस्य मासिकशुल्कं $1 इत्येव वर्धितम् अस्ति

परन्तु मूल्यवृद्धिः २०२५ तमस्य वर्षस्य प्रथमत्रिमासे भविष्यति, अतः २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके स्ट्रीमिंग्-माध्यमानां वित्तीयप्रदर्शनं मूल्यवृद्ध्या प्रभावितं न भविष्यति

अन्ते डिज्नी इत्यस्य पारम्परिकप्रदर्शनकलाविषये वदामः——चलचित्रव्यापार

१९६८ तमे वर्षे जूनमासस्य १४ दिनाङ्के अस्य प्रदर्शनात् ।ऐस्-चलच्चित्रं "इन्साइड् आउट् २" इति वैश्विक-बक्स्-ऑफिस-मध्ये प्रायः १.६ बिलियन-डॉलर्-रूप्यकाणां अर्जनं कृतवान्, येन सर्वकालिकस्य सर्वाधिक-उपार्जनस्य एनिमेटेड्-चलच्चित्रं जातम्

"इन्साइड् आउट् २" इत्यस्य बक्स् आफिस-प्रदर्शनेन प्रत्यक्षतया डिज्नी इत्यस्य तृतीयत्रिमासिकस्य अर्जनं वर्धितम्, पिक्सर् एनिमेशन स्टूडियो (पिक्सर्) इत्यत्र विश्वासः पुनः स्थापितः ।

तृतीयत्रिमासिकवित्तीयप्रतिवेदने डिज्नी-संस्थायाः इतिहासे दश सर्वाधिक-आयामी एनिमेटेड्-चलच्चित्राणि गर्वेण सूचीकृतानि, येषु सप्त डिज्नी-संस्थायाः निर्मिताः आसन् ।


△ डिज्नी-इतिहासस्य दश सर्वाधिक-उपार्जन-प्राप्ताः एनिमेटेड्-चलच्चित्राः

एतेषु सप्तचलच्चित्रेषु "फ्रोजेन्" इति चलच्चित्रद्वयं विहाय अन्ये पञ्च पिक्सर् एनिमेशन स्टूडियो (द्वौ "फोर्स", त्रीणि "कार") चलच्चित्रस्य सन्ति ।

तृतीयत्रिमासिकस्य समाप्तेः अनन्तरं ग्रीष्मकालस्य ऋतौ डिज्नी-चलच्चित्रव्यापारः तीव्रगत्या प्रगतिम् अकरोत् ।

जुलै-मासस्य २६ दिनाङ्के प्रदर्शितं मार्वेल्-चलच्चित्रं "डेड्पूल् एण्ड् वुल्वरिन्" इत्येतत् अन्यत् बक्स्-ऑफिस-चलच्चित्रं जातम् अधुना यावत् वैश्विक-बॉक्स-ऑफिस-मध्ये १ अरब-अमेरिकन-डॉलर्-रूप्यकाणि अतिक्रान्तानि, अस्मिन् वर्षे "इन्साइड् आउट् २"-इत्यस्य पश्चात् वैश्विक-बॉक्स-ऑफिस-मध्ये द्वितीयस्थानं प्राप्तम् । .


△ २०२४ तमे वर्षे शीर्षदश वैश्विकबॉक्स आफिस चलच्चित्रेषु, स्रोतः: Boxofficemojo

तदतिरिक्तं "डेड्पूल् एण्ड् वुल्वरिन्" इति चलच्चित्रं मुख्यभूमिविपण्ये अपि प्रदर्शितम् अस्ति, अद्यत्वे च बक्स् आफिसस्य मूल्यं ४० कोटि युआन् अतिक्रान्तम् अस्ति ।


△ चलच्चित्रस्य निर्मातारः प्रचारार्थं चीनदेशम् आगतवन्तः

अग्रे पश्यन्, सामान्यतया, डिज्नी इत्यस्य लाभप्रदता "व्ययस्य न्यूनीकरणस्य दक्षतासुधारस्य च" चालनेन अधिकं सुधरति - सर्वथा, नवीनतमत्रिमासे डिज्नी इत्यस्य समायोजितं प्रतिशेयरं $1.39 यावत् अभवत्, यत् गतवर्षस्य समानकालस्य $1.03 इत्यस्मात् बहु अधिकम् अस्ति

तदतिरिक्तं डिज्नी आगामिषु १८ मासेषु स्वस्य क्रूज्-व्यापारे त्रीणि नूतनानि जहाजानि योजयिष्यति ।

डिज्नी इत्यस्य क्रूज-व्यापारे सम्प्रति पञ्च क्रूज-जहाजाः (डिज्नी मैजिक्, डिज्नी वण्डर्, डिज्नी ड्रीम्, डिज्नी फैन्टासी, डिज्नी विश च) सन्ति ।


△ डिज्नी इत्यस्य क्रूज् उत्पादपङ्क्तिः

सम्पूर्णः क्रूज-उद्योगः महामारी-उत्तरं उत्तमं प्रदर्शनं कृतवान्, त्रीणि नूतनानि जहाजानि च योजयित्वा आगामिवर्षे बुकिंग्-क्रीडायाः महती वृद्धिः भविष्यति इति अपेक्षा अस्ति

व्यावसायिक-आयस्य एषः भागः डिज्नी-संस्थायाः अनुभवव्यापार-खण्डस्य राजस्वं लाभप्रदतां च चालयिष्यति ।

एकत्र गृहीत्वा अहं मन्ये यत् डिज्नी इत्यस्य "अर्धं समुद्रजलं, अर्धं अग्निः" इति दिवसाः प्रायः समाप्ताः सन्ति। पारम्परिककेबलटीवी इत्यस्य अतिरिक्तं अन्ये व्यापाराः दीर्घकालं यावत् उत्तमदिशि विकसिताः सन्ति ।